Ce diaporama a bien été signalé.
Le téléchargement de votre SlideShare est en cours. ×

Chapter 15 [Bhagvad Geeta]

Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité

Consultez-les par la suite

1 sur 19 Publicité

Plus De Contenu Connexe

Plus par Aditi Bhushan (20)

Publicité

Chapter 15 [Bhagvad Geeta]

  1. 1. 15 - ADHYAYE श्रीभगवानुवाच ऊर्धववमूलमध:शाखमश्वत्थं प्राहुरव्ययम ्। छन्ांसि यस्य पर्ावनन यस्तं वे् ि वे्ववत्॥ १ ॥ śrī-bhagavān uvāca ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayam chandāṁsi yasya parṇāni yas taṁ veda sa veda-vit अधश्चोर्धवं प्रिृतास्तस्य शाखा गुर्प्रवृद्धा ववषयप्रवाला: । अधश्च मूलानयनुिनततानन कमावनुबनधीनन मनुष्यलोक े ॥ २ ॥ adhaś cordhvaṁ prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ adhaś ca mūlāny anusantatāni karmānubandhīni manuṣya-loke
  2. 2. 15 - ADHYAYE न रूपमस्येह तथोपलभ्यते नानतो न चाद्नव च िम्प्प्रनतष्ठा । अश्वत्थमेनं िुववरूढमूल- मिङ्गशस्रेर् दृढेन नछत्त्वा ॥ ३ ॥ तत: प्ं तत्पररमार्गवतव्यं यस्स्मनगता न ननवतवस्नत भूय: । तमेव चाद्यं पुरुषं प्रपद्ये यत: प्रवृवि: प्रिृता पुरार्ी ॥ ४ ॥ na rūpam asyeha tathopalabhyate nānto na cādir na ca sampratiṣṭhā aśvattham enaṁ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chittvā tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ tam eva cādyaṁ puruṣaṁ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī
  3. 3. 15 - ADHYAYE ननमावनमोहा स्ितिङ्ग्ोषा अर्धयात्मननत्या ववननवृिकामा: । द्वनद्वैवववमुक्ता: िुख्ु:खिंज्ञै- गवच्छनत्यमूढा: प्मव्ययं तत् ॥ ५ ॥ nirmāna-mohā jita- saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ dvandvair vimuktāḥ sukha-duḥkha- saṁjñair gacchanty amūḍhāḥ padam avyayaṁ tat
  4. 4. 15 - ADHYAYE न तद्भाियते िूयो न शशाङ्को न पावक: । यद्गत्वा न ननवतवनते तद्धाम परमं मम ॥ ६ ॥ na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama ममैवांशो िीवलोक े िीवभूत: िनातन: । मन:षष्ठानीस्नियाणर् प्रकृ नतस्थानन कषवनत ॥ ७ ॥ mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati
  5. 5. 15 - ADHYAYE शरीरं य्वाप्नोनत यच्चाप्युत्रामतीश्वर: । गृहीत्वैतानन िंयानत वायुगवनधाननवाशयात्॥ ८ ॥ śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ gṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt श्रोरं चक्षु: स्पशवनं च रिनं घ्रार्मेव च । अर्धष्ठाय मनश्चायं ववषयानुपिेवते ॥ ९ ॥ śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca adhiṣṭhāya manaś cāyaṁ viṣayān upasevate
  6. 6. 15 - ADHYAYE उत्रामनतं स्स्थतं वाऽवप भुञ्िानं वा गुर्ास्नवतम ्। ववमूढा नानुपश्यस्नत पश्यस्नत ज्ञानचक्षुष: ॥ १० ॥ utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam vimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ यतनतो योर्गनश्चैनं पश्यनत्यात्मनयवस्स्थतम्। यतनतोऽप्यकृ तात्मानो नैनं पश्यनत्यचेति: ॥ ११ ॥ yatanto yoginaś cainaṁ paśyanty ātmany avasthitam yatanto ’py akṛtātmāno nainaṁ paśyanty acetasaḥ
  7. 7. 15 - ADHYAYE य्ाद्त्यगतं तेिो िगद्भाियतेऽणखलम ्। यच्चनिमसि यच्चागन‍ौ तिेिो ववद्र्ध मामकम्॥ १२ ॥ yad āditya-gataṁ tejo jagad bhāsayate ’khilam yac candramasi yac cāgnau tat tejo viddhi māmakam गामाववश्य च भूतानन धारयाम्प्यहमोििा । पुष्र्ासम च‍ौषधी: िवाव: िोमो भूत्वा रिात्मक: ॥ १३ ॥ gām āviśya ca bhūtāni dhārayāmy aham ojasā puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ
  8. 8. 15 - ADHYAYE अहं वैश्वानरो भूत्वा प्राणर्नां ्ेहमार्श्रत: । प्रार्ापानिमायुक्त: पचाम्प्यननं चतुवववधम्॥ १४ ॥ ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ prāṇāpāna-samāyuktaḥ pacāmy annaṁ catur-vidham िववस्य चाहं हृद् िस्ननववष्टो मि: स्मृनतज्ञावनमपोहनं च । वे्ैश्च िवैरहमेव वेद्यो वे्ानतकृ द्वे्वव्ेव चाहम्॥ १५ ॥ sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham
  9. 9. 15 - ADHYAYE द्वाववम‍ौ पुरुष‍ौ लोक े क्षरश्चाक्षर एव च । क्षर: िवावणर् भूतानन क ू टस्थोऽक्षर उच्यते ॥ १६ ॥ dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ’kṣara ucyate उिम: पुरुषस्त्वनय: परमात्मेत्यु्ाहृत: । यो लोकरयमाववश्य बबभत्यवव्यय ईश्वर: ॥ १७ ॥ uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ yo loka-trayam āviśya bibharty avyaya īśvaraḥ
  10. 10. यस्मात्क्षरमतीतोऽहमक्षरा्वप चोिम: । अतोऽस्स्म लोक े वे्े च प्रर्थत: पुरुषोिम: ॥ १८ ॥ yasmāt kṣaram atīto ’ham akṣarād api cottamaḥ ato ’smi loke vede ca prathitaḥ puruṣottamaḥ यो मामेवमिम्प्मूढो िानानत पुरुषोिमम ्। ि िववववद्भिनत मां िववभावेन भारत ॥ १९ ॥ yo mām evam asammūḍho jānāti puruṣottamam sa sarva-vid bhajati māṁ sarva-bhāvena bhārata इनत गुह्यतमं शास्रसम्मुक्तं मयानघ । एतद्बुद्र्धवा बुद्र्धमानस्यात्कृ तकृ त्यश्च भारत ॥ २० ॥ iti guhya-tamaṁ śāstram idam uktaṁ mayānagha etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata iti panchadasha adhyaye samaptam
  11. 11. श्रीभगवानुवाच ऊर्धववमूलमध:शाखमश्वत्थं प्राहुरव्ययम्। छन्ांसि यस्य पर्ावनन यस्तं वे् ि वे्ववत्॥ १ ॥ śrī-bhagavān uvāca ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayam chandāṁsi yasya parṇāni yas taṁ veda sa veda-vit
  12. 12. Synonyms śrī-bhagavān uvāca — the Supreme Personality of Godhead said; ūrdhva-mūlam — with roots above; adhaḥ — downwards; śākham — branches; aśvattham — a banyan tree; prāhuḥ — is said; avyayam — eternal; chandāṁsi — the Vedic hymns; yasya — of which; parṇāni — the leaves; yaḥ — anyone who; tam — that; veda — knows; saḥ — he; veda-vit — the knower of the Vedas. Translation The Supreme Personality of Godhead said: It is said that there is an imperishable banyan tree that has its roots upward and its branches down and whose leaves are the Vedic hymns. One who knows this tree is the knower of the Vedas.
  13. 13. BG 15.2 अधश्चोर्धवं प्रिृतास्तस्य शाखा गुर्प्रवृद्धा ववषयप्रवाला: । अधश्च मूलानयनुिनततानन कमावनुबनधीनन मनुष्यलोक े ॥ २ ॥ adhaś cordhvaṁ prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ adhaś ca mūlāny anusantatāni karmānubandhīni manuṣya-loke
  14. 14. Synonyms adhaḥ — downward; ca — and; ūrdhvam — upward; prasṛtāḥ — extended; tasya — its; śākhāḥ — branches; guṇa — by the modes of material nature; pravṛddhāḥ — developed; viṣaya — sense objects; pravālāḥ — twigs; adhaḥ — downward; ca — and; mūlāni — roots; anusantatāni — extended; karma — to work; anubandhīni — bound; manuṣya- loke — in the world of human society. Translation The branches of this tree extend downward and upward, nourished by the three modes of material nature. The twigs are the objects of the senses. This tree also has roots going down, and these are bound to the fruitive actions of human society.
  15. 15. 15 - ADHYAYE न रूपमस्येह तथोपलभ्यते नानतो न चाद्नव च िम्प्प्रनतष्ठा । अश्वत्थमेनं िुववरूढमूल- मिङ्गशस्रेर् दृढेन नछत्त्वा ॥ ३ ॥ तत: प्ं तत्पररमार्गवतव्यं यस्स्मनगता न ननवतवस्नत भूय: । तमेव चाद्यं पुरुषं प्रपद्ये यत: प्रवृवि: प्रिृता पुरार्ी ॥ ४ ॥ na rūpam asyeha tathopalabhyate nānto na cādir na ca sampratiṣṭhā aśvattham enaṁ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chittvā tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ tam eva cādyaṁ puruṣaṁ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī
  16. 16. 15.3 AND 15.4 Synonyms na — not; rūpam — the form; asya — of this tree; iha — in this world; tathā — also; upalabhyate — can be perceived; na — never; antaḥ — end; na — never; ca — also; ādiḥ — beginning; na — never; ca — also; sampratiṣṭhā — the foundation; aśvattham — banyan tree; enam — this; su- virūḍha — strongly; mūlam — rooted; asaṅga-śastreṇa — by the weapon of detachment; dṛḍhena — strong; chittvā — cutting; tataḥ — thereafter; padam — situation; tat — that; parimārgitavyam — has to be searched out; yasmin — where; gatāḥ — going; na — never; nivartanti — they come back; bhūyaḥ — again; tam — to Him; eva — certainly; ca — also; ādyam — original; puruṣam — the Personality of Godhead; prapadye — surrender; yataḥ — from whom; pravṛttiḥ — the beginning; prasṛtā — extended; purāṇi — very old. Translation The real form of this tree cannot be perceived in this world. No one can understand where it ends, where it begins, or where its foundation is. But with determination one must cut down this strongly rooted tree with the weapon of detachment. Thereafter, one must seek that place from which, having gone, one never returns, and there surrender to that Supreme Personality of Godhead from whom everything began and from whom everything has extended since time immemorial.
  17. 17. ASHVATH TREE

×