Ce diaporama a bien été signalé.
Le téléchargement de votre SlideShare est en cours. ×

Measurement and Assessment.pptx

Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Prochain SlideShare
Questioning.pptx
Questioning.pptx
Chargement dans…3
×

Consultez-les par la suite

1 sur 13 Publicité

Plus De Contenu Connexe

Publicité

Measurement and Assessment.pptx

  1. 1. अधिगमाकलनम् उपधिषयः - मापनम् आकलनञ्च प्रस्तौता – डॉ. चक्रधरमेहेरः सहायकाचाययः, शिक्षािास्त्रशिभागः क े न्द्रीय संस्क ृ तशिश्वशिद्यालयः श्रीरणिीरपररसरः,कोट-भलिालः, जम्मः
  2. 2.  शक ं नाम मापनम् ॽ  मापनस्यािश्यकता काॽ  आकलनं नाम शकम् ॽ  सम्प्रत्ययः।  पररभाषाः ।  उद्देश्याशन।  महत्तनम्  शििेषताः  लाभाः । अिधेयां िाः
  3. 3. धक िं नाम मापनम् ? शनयमबद्धतया यदा कस्यशचत् िस्तुनः, व्यक्ेः घटनायाः िा प्रतीकात्मकतया अङ्कद्वारा िा अशभव्यक्क्ः शक्रयते तदा मापनम् इत्युच्यते। अनेन मात्रात्मकज्ञानस्य प्राक्तः भिशत।
  4. 4. मापनस्यािश्यकता शिशभन्नानां भौशतकािधारणानां व्याख्याशनशमत्तं भौशतकरािीनां यथा- दम रता-सामीप्यता-समयः-िेगः इत्यशदनाम् आिश्यकता भिशत। यद्यशप एतेषां ज्ञानेक्न्द्रयद्वारा अनुमानेन च सामान्यज्ञानम् अस्माशभः प्राप्यते तथाशप यथाथयज्ञानं तु न लभ्यते। अतः पररमाणात्मकज्ञानाथं मापनं सिोत्क ृ ष्टं साधनं भिशत।
  5. 5. आकलन म् मापनस्य क ृ ते अथयप्रदानम् आकलनम्। अथायत् कस्यशचद्वस्तुनः, व्यक्ेः घटनायाः िा महत्त्वस्य ममल्यस्य च शनधायरणम्। यथा- कक्षायाः परीक्षायां कशित् 40/100 अङ्कान् प्राप्नोशत अपरि 80/100 अङ्कान् प्राप्नोशत। एतादृश्यां क्थथतौ प्रथमस्य क ृ ते ‘सामान्यं’ शद्वतीयस्य च क ृ ते ‘उत्क ृ ष्टम्’ इशत समचनानां सङ्कलनमेि
  6. 6. सम्प्रत्ययः आकलनं तादृिी प्रशक्रया भिशत यया अशधगमस्तरस्य शिशिधशक्रयाशभः समचनानाम् एकत्रीकरणं शक्रयते।
  7. 7. परिभाषाः यदा कस्यशचद्वस्तुनः, व्यक्ेः, घटनायाः िा शिषये समचनानां संकलनं, शिश्लेषणं च शक्रयते तदा आकलनम् (ASSESSMENT) इत्युच्यते।
  8. 8. छात्राः शकम् अशभजानक्ि? छात्राः शक ं कथञ्च अशधगच्छक्ि? छात्राणां रुशचः क ु त्र ितयते? छात्राणां योग्यतानुक ु लं पाठ्यक्रमस्य शनमायणं चयनञ्च। छात्राणाम् आिश्यकतानां पररपमरणम्। कक्षासु छात्राणाम् उशचतथथानशनधायरणम्। आिश्यकता 1. धिद्यार्थीनािं परिप्रेक्ष्ये –
  9. 9. शिक्षणशिधीनां चयनम्। छात्राशधगमक्षमतानां मापनम्। निीनकक्षायाः शििेषकक्षायाः िा व्यिथथापनम्। छात्राणां व्यक्क्गतसमस्यानां समाधानम्। शिशभन्नशिक्षणसामग्रीणां शिकासः। 2. अध्यापकपरिप्रेक्ष्ये –
  10. 10. छात्ररुच्यनुगुणं पाठ्यसहगाशमशक्रयाणां शनमायणम्। छात्राणां रचनात्मककौिलानाम् अशभज्ञानम्। छात्राणां कलात्मकपक्षाणाम् अशभिधयनम्। छात्रक्षमतानुगुणं शिषयिस्तुनः सज्जीकरणम्। आिश्यकतानुसारं पाठ्यसहगाशमशक्रयाणां िगीकरणम्। 3. पाठ्यसहगाधमधियापरिप्रेक्ष्ये –
  11. 11. छात्राशधगमक्षमतानां शिषये अिबोधनम्। शिद्यालयगशतशिशधषु उत्पन्नानां समस्यानां समचनाप्रदानम्। शिद्यालये जायमानानां शिशभन्नशक्रयाकलापसम्बद्धानाम् अिगमनम्। अपेशक्षतिातािरणशनमायणािसरे चचाययां सहभाशगता। छात्राणां सियशिधप्रगशतसम्बद्धानाम् अशभज्ञापनम्। 4.अधभभािकपरिप्रेक्ष्ये –
  12. 12. 1. शिक्षणप्रशक्रयायां प्रभािोत्पादनम् । 2. छात्रः दैनक्िनजीिने शकमशभजानाशत शकञ्चाजययशत इत्यस्य ज्ञानम् । 3. पशितकौिलानाम् उपयोगाय छात्रः क्षमः न िेशत परीक्षणम् । 4. तक य -शचिन-कल्पनाशदषु निीनतायाः िृक्द्धः । 5. छात्रप्रगतेः शिश्लेषणम् । उद्देश्याधन
  13. 13. िन्यिादाः THANK YOU

×