Publicité
Publicité

Contenu connexe

Publicité
Publicité

D04- Samskritham 21

  1. Mr Nanda Mohan Shenoy CISA CAIIB <1/13> Sanskrit -21 Day -4 29-03-2020
  2. Mr Nanda Mohan Shenoy CISA CAIIB <2/13>  Previous day  Recite Sloka  Sloka Meaning  Sandhi Prakaranam- L2  Home work for the day   Day- Agenda रामो राजमण िः सदा विजयते रामं रमेशं भजे रामे ाभभहता निशाचरचमिः रामाय तस्मै िमिः । रामान्िास्स्त पराय ंपरतरं रामस्य दासोस्ययहं रामे चचत्तलयस्सदा भितु मे भो राम मामुद्धर ॥ Agenda
  3. Mr Nanda Mohan Shenoy CISA CAIIB <3/13> धातुरूपं धातु पुरुष िचिम् पदम् लकारािः अभस -5 ??? मध्यम एक परस्मै लट्- present इच्छाभम- 5 इष् इच्छायाां to wish उत्तम एक परस्मै लट्- present न्यिसि्-32 (नि उपसर्ग) वस् निवासे To dwell प्रथम बहु परस्मै लङ्-Past नििततयामास- 37 वर््ग वर्गिे to be प्रथम एक परस्मै ललट् (अिुप्रयोर् ललट् ?)- Past अकरोत्-39 कृ करणे to do प्रथम एक परस्मै लङ्-Past Home work
  4. Mr Nanda Mohan Shenoy CISA CAIIB <4/13> धातुरूपं धातु पुरुष िचि म् पदम् लकारािः अब्रिीत्-6,36 ब्रू वक्र्ायाां वाचि प्रथम एक परस्मै लङ्-Past िक्ष्याभम-7 वद् वक्र्ायाां वाचि to speak उत्तम एक परस्मै लृट् -Future बिभ्यनत-4 भी भये प्रथम बहु परस्मै लट्-present वििासयामास- 23 (वव or नि? उपसर्ग) वस् निवासे To dwell प्रथम एक परस्मै ललट्- Past जगाम-24,33,34 र्म् र्र्ौ to go प्रथम एक परस्मै ललट्-Past Home work
  5. Mr Nanda Mohan Shenoy CISA CAIIB <5/13>  Query-1 • कीनर्गर्ा र्ुणा: • पीिवक्षा ववशालाक्षो • समुद्रः इव ------visarga then any vowel other than harsva a then lopa • Deergha followed visarga followed by Soft consonants then the visarga becomes lopa • समवेर्ा युयुत्सवः  Query-2 1. ववपुलाांसो महाबाहु: कम्बुग्रीवो महाहिु: ।।1.1.9।। 2. समस्समववभक्र्ाङ्र्स्सस्स्िग्धवणग: प्रर्ापवाि ् ।1.1.11  Query-3  Aparokshanubhuti, र् ज ड द ब य व र ल Home work
  6. Mr Nanda Mohan Shenoy CISA CAIIB <6/13> सवगदालभर्र्स्सद्लभस्समुद्र इव लसन्धुलभः । आयगस्सवगसमश्िैव सदैकवप्रयदशगिः ।।1.1.16।। स ि सवगर्ुणोपेर्: कौसल्यािन्दवधगि: । समुद्र इव र्ाम्भीये धैयेण हहमवानिव ।।1.1.17।। ववष्णुिा सदृशो वीये सोमवस्सत्प्रयदशगि: । कालास्सग्िसदृश: क्रोधे क्षमया पृचथवीसम: ।।1.1.18।। धिदेि समस्त्यार्े सत्ये धमग इवापर: । र्मेवां र्ुणसम्पन्िां रामां सत्यपराक्रमम ् ।।1.1.19।। ज्येष्ठां श्रेष्ठर्ुणैयुगक्र्ां वप्रयां दशरथस्सुर्म ् । प्रकृ र्ीिाां हहर्ैयुगक्र्ां प्रकृ नर्वप्रयकाम्यया ।।1.1.20।। यौवराज्येि सांयोक्र्ुमैच्छत्प्रीत्या महीपनर्: । Sloka-16-20
  7. Mr Nanda Mohan Shenoy CISA CAIIB <7/13> सवगदालभर्र्स्सद्लभस्समुद्र इव लसन्धुलभः । आयगस्सवगसमश्िैव सदैकवप्रयदशगिः ।।1.1.16।। सवगदा अलभर्र्ः सद्लभः समुद्रः इव लसन्धुलभः आयगः सवगसमः ि एव सदैकवप्रयदशगिः समुद्रः sea, लसन्धुलभः the rivers, इव like, सद्लभः good persons, सवगदा ever, अलभर्र्ः is approachable, आयगः man of virtue, सवगसमः ि एव having equitable dispostition towards all, सदैकवप्रयदशगिः always has delightful countenance. Sri Rama, like sea to rivers, is accessible to men of virtue and has equal disposition towards all. He always has a pleasing appearance. Sloka-16 राम: अस्सस्र्
  8. Mr Nanda Mohan Shenoy CISA CAIIB <8/13> स ि सवगर्ुणोपेर्: कौसल्यािन्दवधगि: । समुद्र इव र्ाम्भीये धैयेण हहमवानिव ।।1.1.17।। स: ि सवगर्ुणोपेर्: कौसल्यािन्दवधगि: समुद्र: इव र्ाम्भीये धैयेण हहमवाि् इव कौसल्यािन्दवधगि: he, who is enhancing the joys of Kausalya, स: ि he also, सवगर्ुणोपेर्: endowed with all virtues, र्ाम्भीये in depth of his thoughts, समुद्र: इव like a sea, धैयेण in fortitude, हहमवाि् इव like Himavat mountain. Sri Rama, bestowed with all virtues, enhanced the joys of Kausalya, He is like the sea in deportment and like Himavant in fortitude. Sloka-17 राम: अस्सस्र्
  9. Mr Nanda Mohan Shenoy CISA CAIIB <9/13> ववष्णुिा सदृशो वीये सोमवस्सत्प्रयदशगि: । कालास्सग्िसदृश: क्रोधे क्षमया पृचथवीसम: ।।1.1.18।। धिदेि समस्त्यार्े सत्ये धमग इवापर: । ववष्णुिा सदृश: वीये सोमवर् ् वप्रयदशगि: कालास्सग्िसदृश: क्रोधे क्षमया पृचथवीसम: धिदेि सम: त्यार्े सत्ये धमग: इव अपर: वीये In prowess, ववष्णुिा सदृश: similar to visnu, सोमवर् ् in appearance as is full Moon, वप्रयदशगि: pleasing to the sight, क्रोधे in anger, कालास्सग्िसदृश: like destructive fire at the end of the world, क्षमया in patience, पृचथवीसम: equal to earth, त्यार्े in charity, धिदेि सम: like Kubera, सत्ये in truth, अपर: धमग: इव like another god of justice. Sri Rama is like Visnu in prowess, the Moon in pleasing appearance, the allconsuming fire in anger, the earth in patience, Kubera in chartiy and the Sun in steadfastness. Sloka-18 राम: अस्सस्र्
  10. Mr Nanda Mohan Shenoy CISA CAIIB <10/13> सामान्य पाण नि Sub Cla स्वरसस्न्ध: अच् सस्न्ध: यण् र्ुणः वृद्चध अयाहद व्यञ्जिस स्न्ध: हल ्सस्न्ध: Multiple ववसर्गसस्न्ध: ववसर्गसस्न्ध: : सस्न्ध:
  11. Mr Nanda Mohan Shenoy CISA CAIIB <11/13> Word Slo ka original change सस्न्ध: Type वास्सग्वदाां 1 वाक् ववदाां क् becomes र्् हल् न्वस्सस्मन्साम्प्रर्ां 2 िु अस्सस्मि् उ becomes व् अच् एर्हदच्छाम्यहां 5 एर्र्् इच्छालम अहम ् र््becomes द् इ becomes य् हल् अच् िामन्त््य 6 ि आमन्त््य अ +आ becomes आ अच् श्रूयर्ान्िर: 7 श्रूयर्ाम ् िर: म्becomes ि् हल् िैव सस्न्ध: सस्न्ध:
  12. Mr Nanda Mohan Shenoy CISA CAIIB <12/13> र्मेवां र्ुणसम्पन्िां रामां सत्यपराक्रमम् ।।1.1.19।। ज्येष्ठां श्रेष्ठर्ुणैयुगक्र्ां वप्रयां दशरथस्सुर्म् । प्रकृ र्ीिाां हहर्ैयुगक्र्ां प्रकृ नर्वप्रयकाम्यया ।।1.1.20।। यौवराज्येि सांयोक्र्ुमैच्छत्प्रीत्या महीपनर्: । र्ां एवां र्ुणसम्पन्िम ् रामम्सत्यपराक्रमम् ज्येष्ठम्श्रेष्ठर्ुणै: युक्र्म्वप्रयां दशरथ: सुर्म् प्रकृ र्ीिाम्हहर्ै: युक्र्म ् प्रकृ नर्वप्रयकाम्यया यौवराज्येि सांयोक्र्ुम् ऐच्छर््प्रीत्या महीपनर्: महीपनर्: दशरथ: lord of earth, Dasaratha, एवां र्ुणसम्पन्िम् him who was possessing all such good qualities, सत्यपराक्रमम् him who had not a vain prowess, श्रेष्ठर्ुणै: with excellent virtues, युक्र्म् endowed with, वप्रयम् beloved, प्रकृ र्ीिाम् for his subjects, हहर्ै: with good deeds, युक्र्म् endowed with, ज्येष्ठम् eldest, सुर्म् son, र्ां रामम ् Sri Rama, प्रकृ नर्वप्रयकाम्यया ever intent on the welfare of the people, प्रीत्या with affection, यौवराज्येि heirapparent, सांयोक्र्ुम ् to install, ऐच्छर्् wished. With a desire to promote the welfare of the people king Dasaratha decided to install Sri Rama, his eldest and affectionate son as heir (apparent) who was bestowed with all excellent qualities and true prowess, beloved of the people he was ever intent in the welfare of the people Sloka-19-20 दशरथ: ऐच्छर््
  13. Mr Nanda Mohan Shenoy CISA CAIIB <13/13> Identify the अच ् and हल्सस्न्ध: (Two ways one knowing to use IIT Kanpur link and others) Word Sloka original change सस्न्ध: Type िामन्त््य वक्ष्याम्यहां र्स्यालभषेक भरर्स्यालभषेििम ् सत्यवििाद्राजा स्िेहाद्ववियसम्पन्ि: सीर्ाप्यिुर्र्ा सवगदालभर्र्: Home work
Publicité