Samskritham 21 is an initiative to learn Sanskrit using Moola Ramayanam which is the first chapter of the Bala Kandam of the Valmiki Ramayanam. It is the simplest of the Sanskrit works for a beginner
Mr Nanda Mohan Shenoy
CISA CAIIB
<2/16>
Previous day
Recite Sloka
Sloka Meaning
अच् सन्धि:-3
Home work for the day
Day- Agenda
रामो राजमण िः सदा विजयते रामं रमेशं भजे
रामे ाभभहता निशाचरचमिः रामाय तस्मै िमिः ।
रामाधिान्स्त पराय ंपरतरं रामस्य दासोस्ययहं
रामे चचत्तलयस्सदा भितु मे भो राम मामुद्िर ॥
Agenda
Mr Nanda Mohan Shenoy
CISA CAIIB
<3/16>
Earlier clarification:
• बिभ्यति
• Context is important
• भू –
• भ्वादि
• चुरादि- (चचन्िने)
भावयामि
• Day 8 –
• अव् -अिगु म्,अवनिति
• िाि्अव्, अविु,
• Sloka 58
पयपातीरे हिुमता सङ्गतो िािरे ह ।।58।।
हिुमद्िचिाच्चैि सुग्रीिे समागत: ।
was united. First can be met(मिमििः) and second can be met /united
Mr Nanda Mohan Shenoy
CISA CAIIB
<5/16>
सुग्रीिश्चावप तत्सिं श्रुत्िा रामस्य िािर: ।।60।।
चकार सख्यं रामे प्रीतश्चैिान्निसाक्षिकम ् ।
सुग्रीव: च अवि िि् सवशि् श्रुत्वा रािस्य वानर: ।।
चकार सख्यि् रािेण प्रीि: चैव अग्ननसाक्षिकि् ।
Poll- D1301
वानर: monkey, सुग्रीव: Sugriva, रािस्य Rama's,
िि् सवशि ् all that story, श्रुत्वा having heard, प्रीि:
pleased, अग्ननसाक्षिकं चैव witnessed by Agni, god
of fire, रािेण with Rama, सख्यं चकार, made a
pact of friendship.
Sloka 60
सुग्रीव:
रािेण
सख्यं
चकार
Hearing
everything that
story from
Rama, Sugriva
was very
pleased and
made a pact
with Rama in
the presence of
Agni as witness.
Mr Nanda Mohan Shenoy
CISA CAIIB
<6/16>
ततो िािरराजेि िैरािुकथिं प्रनत ।।61।।
रामायािेददतं सिं प्र याद्दु:णितेि च ।
िि: वानरराजेन वैरानुकथनि् प्रति ।।
रािाय आवेदििि्सवशि्प्रणयाि्िु:खििेन च ।
वानरराजेन सवशि ् आवेदििि ्
“वामिनस्िव च वैरे ककं कारणमिति रिकििप्रश्नि ्
प्रति”
िि: thereafter, िु:खििेन by him who was filled with
sorrow, वानरराजेन by the king of monkeys, Sugriva,
वैरानुकथनं प्रति his story about hostilities (with Vali),
रािाय to Rama, सवशि्entirely, प्रणयाि्out of friendship,
आवेदििि ्was communicated.
Sloka 61
वानरराजेन
सवशि्
आवेदििि्
Thereafter
Sugriva, king of
monkeys filled
with sorrow
narrated to
Rama out of
friendship the
entire account
of his hostilities
(with Vali).
Mr Nanda Mohan Shenoy
CISA CAIIB
<7/16>
प्रनतज्ञातं च रामे तदा िाभलििं प्रनत ।।62।।
िाभलिश्च बलं तत्र कथयामास िािर: ।
प्रतिज्ञािि् च रािेण ििा वामिवधि् प्रति ।।
वामिन: च ििि् ित्र कथयािास वानर: ।
रािेण ििा वामिवधं प्रति प्रतिज्ञािि ्
ित्र वानर: वामिन: ििि ् कथयािास
ििा then, रािेण by Rama, वामिवधं प्रति about
slaying of Vali, प्रतिज्ञािि ् vowed, ित्र there,
वानर: Sugriva, वामिन: Vali's, ििि ् च prowess,
कथयािास described.
Sloka 62
Then Rama
vowed to slay
Vali. The
monkey
(Sugriva)
described
about Vali's
prowess to
Rama.
Mr Nanda Mohan Shenoy
CISA CAIIB
<13/16>
Examples Input
अ+इक्
Output
इच्छाम्यहं
वक्ष्याम्यहं
सीिाप्यनुगिा
काििनवाप्यैव
ह्यरोगश्च (90)
इ + Any
vowel
other than
इ
िा
य ्
िा
नन्वयं उ + Any
vowel
other than
इ
ओ
व्
ि.ओ
अच् सन्धि
2-1&
2-3
यणसग्न्ध
5/6
Former
1. इ उ ऋ ऌ (इक्)
य् व् र् ि् (यण्)
Mr Nanda Mohan Shenoy
CISA CAIIB
<14/16>
Examples Input
एच ्+अच ्
Output
हरे + ए = हरये* ए +Any vowel अय ्
नै
+अकः=नायक:
िस्िै उक्िि ्
ऐ +Any vowel आय ्
ववष्णो + ए = ववष्णवे
गुरववह
ओ+ Any vowel
अव ्
ििौत्र
िौ + अकः=िावक:
अननौ इन्धनं
औ +अ आव ्
*िोके ऽग्स्िन ्#
वन्िेऽहि ्#
भजेऽहि ्
ए at the end of the
word + अ
beginning of the
word
अ
disappe
ars
अच् सन्धि
3-All
अयादि
6/6
Former
Even though the
Sthanams are
matching here the
Savarna Concept is
not here
Mr Nanda Mohan Shenoy
CISA CAIIB
<15/16>
सुग्रीिश्शङ्ककतश्चासीन्धित्यं िीये राघिे ।।63।।
राघिप्रत्ययाथं तु दुधदुभे: कायमुत्तमम् ।
दशशयामास सुग्रीिो महापिशतसन्धिभम् ।।64।।
सुग्रीवश्च शङ्ककि: आसीि् तनत्यि् वीयेण राघवे।।
राघवप्रत्ययाथशि् िु िुन्िुभे: कायि् उत्तिि् ।
िशशयािास सुग्रीव: िहािवशि सग्न्नभि् ।।
Poll D1302
सुग्रीवश्च राघवे वीयेण शङ्ककि: आसीि्
सुग्रीव: िुन्िुभे: उत्तिं कायि ् िशशयािास
सुग्रीवश्च Sugriva also, राघवे in Rama's, वीयेण prowess,
तनत्यि् always, शङ्ककि: आसीि् had a doubt, सुग्रीव:
Sugriva, राघवप्रत्ययाथशि् with a view to get convinced about
Rama, िुन्िुभे: rakshasa named Dundubhi, िहािवशिसग्न्नभि्
resembling a high mountain, उत्तिं कायि् huge body,
िशशयािास showed.
Sloka 63
Doubtful of the
prowess of Rama;
Sugriva, in order
to get convinced ,
showed him the
huge (dead) body
of Dundubhi
resembling a big
mountain.
Mr Nanda Mohan Shenoy
CISA CAIIB
<16/16>
उत्स्मनयत्िा महाबाहु: प्रेक्ष्य चान्स्थ महाबल: ।
पादाङ्गुष्ठेि चचिेप सयप ं दशयोजिम ् ।।65।।
उत्स्ितयत्वा िहािाहु: प्रेक्ष्य च अग्स्थ िहािि: ।
िािाङ्गुष्ठेन चचिेि सम्िूणशि् िशयोजनि् ।।
Poll D1303
िहािाहु: अग्स्थ प्रेक्ष्य उत्स्ितयत्वा च चचिेि
िहािि: one endowed with strength, िहािाहु:
strong armed (Rama), अग्स्थ skeleton, प्रेक्ष्य
having looked, उत्स्ितयत्वा smiling at a depth for
a while, िािाङ्गुष्ठेन with the great toe of the
foot, सम्िूणं completely, िशयोजनि ्to a distance
of ten yojanas (eighty miles), चचिेि kicked off.
Sloka 65
The strong armed
Rama, who was
endowed with great
strength looked at
the skeleton and
smiled within
himself for a while.
He kicked off the
skeleton with the
great toe of his foot
completely to a full
distance of ten
yojanas (eighty
miles).