Samskritham 21 is an initiative to learn Sanskrit using Moola Ramayanam which is the first chapter of the Bala Kandam of the Valmiki Ramayanam. It is the simplest of the Sanskrit works for a beginner
Mr Nanda Mohan Shenoy CISA CAIIB
<4/17>
स च सर्ाान्समानीय र्ानरान्र्ानरर्ाभ: ।
दिश: प्रस्थापयामास दिदृक्षुर्ानकात्मर्ाम् ।।1.1.71।।
ततो गृध्रस्य र्चनात्सम्पातेर्ानुमान्बली।
शतयोर्नवर्स्तीर्णं पुप्लुर्े लर्र्णार्णार्म ् ।।1.1.72।।
तत्र लङकाां समासाद्य पुरीां रार्र्णपाललताम् ।
ििशा सीताां ध्यायन्तीमशोकर्ननकाां गताम् ।।1.1.73।।
ननर्ेिनयत्र्ाऽऽलभज्ञानां प्रर्ृवतां च ननर्ेद्य च ।
समाश्र्ास्य च र्ैिेर्ीां मिायामास तोरर्णम् ।।1.1.74।।
पञ्च सेनाग्रगान्र्त्र्ा सप्तमन्त्न्त्रसुतानवप ।
शूरमक्षां च ननन्त्पपपय ग्रर्र्णां समुपागमत् ।।1.1.75।।
Sloka 71-75
Mr Nanda Mohan Shenoy CISA CAIIB
<5/17>
स च सिाान्समािीय िािरान्िािरर्ाभ: ।
ददश: प्रस्थापयामास दददृक्षुजािकात्मजाम ्
।।1.1.71।।
स: च सर्ाान् समानीय र्ानरान् र्ानरर्ाभ: ।
दिश: प्रस्थापयामास दिदृक्षु : र्नकात्मर्ाम् ||
स: (5)च (3) सर्ाान् (2)समानीय(3) र्ानरान् (3)
र्ानरर्ाभ: ।
दिश: (5)प्रस्थापयामास (3)दिदृक्षु : (5) र्नकात्मर्ाम् ||
र्ानरर्ाभ: र्ानरान् प्रस्थापयामास Poll 1501
स: र्ानरर्ाभ: च the best of monkeys, Sugriva,
र्नकात्मर्ाम ् Janaka's daughter, Sita, दिदृक्षु:
desirous of seeing, सर्ाान् all, र्ानरान् monkey
forces, समानीय after summoning, दिश: in
various directions, प्रस्थापयामास dispatched.
Sloka 71
र्ानरर्ाभ:
र्ानरान ्
प्रस्थापयामास
The best of monkeys
(Sugriva) gathered his
monkey forces and
dispatched them in
various directions in
search of Janaka's
daughter (Sita).
# Combinat
ion
सस्न्ध
1 अच ् +अच ्
2 र्ल ् + र्ल ्
3 अच् + र्ल्
4 र्ल ् + अच ्
5 : + अल ्
6 अां +अल ्
Mr Nanda Mohan Shenoy CISA CAIIB
<6/17>
ततो गृध्रस्य िचिात्सयपातेहािुमान्बली।
शतयोजिविस्ती ं पुप्लुिे लि ा ािम ्।।1.1.72।।
तत: गृध्रस्य र्चनात् सम्पाते: र्नुमान् बली
शतयोर्नवर्स्तीर्णाम ् पुप्लुर्े लर्र्णार्णार्म ्
र्नुमान् लर्र्णार्णार्म ् पुप्लुर्े Poll 1502
तत: thereafter, बली र्नुमान् mighty Hanuman, सम्पाते:
Sampathi's, गृध्रस्य vulture's, र्चनात् in accordance with
suggestion, शतयोर्नवर्स्तीर्णाम ् extending over a hundred
yojanas (about 800 miles), लर्र्णार्णार्म ् salt sea, पुप्लुर्े leapt
over.
At the suggestion of the vulture, Sampathi mighty Hanuman
leapt over the salt ocean extending over a hundred yojanas.
Sloka 72
र्नुमान ्
लर्र्णार्णार्म्
पुप्लुर्े
Mr Nanda Mohan Shenoy CISA CAIIB
<7/17>
तत्र लङकां समासाद्य पुरीं राि पाभलताम ् ।
ददशा सीतां ध्यायन्तीमशोकिनिकां गताम ्
।।1.1.73।।
तत्र लङकाम् समासाद्य पुरीम् रार्र्णपाललताम् ।
ििशा सीताम् ध्यायन्तीम् अशोकर्ननकाम् गताम् ||
तत्र (3)लङकाम् (6)समासाद्य (3)पुरीम् (6)रार्र्णपाललताम् ।
ििशा (3)सीताम् (6)ध्यायन्तीम् (6)अशोकर्ननकाम् (6)
गताम् ||
रार्र्णपाललताम ् ruled by Ravana, लङकाम ्
पुरीम ् city of Lanka, समासाद्य having
reached, तत्र there, अशोकर्ननकाम् गताम्
who had gone to Ashoka garden, ध्यायन्तीम ्
contemplating (on Rama), सीताम ् Sita, ििशा
found.
Sloka 73
सीताम ्
ििशा Hanuman arrived at
the city of Lanka ruled
by Ravana and found
Sita in the Ashoka
garden meditating on
Rama.
# Combinat
ion
सस्न्ध
1 अच ् +अच ्
2 र्ल ् + र्ल ्
3 अच् + र्ल्
4 र्ल ् + अच ्
5 : + अल ्
6 अां +अल ्
Mr Nanda Mohan Shenoy CISA CAIIB
<8/17>
समास – Compound words
How many words can be there in the compound?
Similar to Chemistry
• H2O
• Sodium Nitroprusside dihydrate which contains 6 different elements
and has the chemical formula
Na2[Fe(CN)5NO].2H2O
• Can be a mixture of Metal, Gas & Non Metal
• नाम ,अव्ययम् ,वर्शेर्र्ण,धातु,उपसगा
ननरन्तरान्धकाररत-दिगन्तर-कन्िलिमन्ि-सुधारस-बबन्िु-सान्रतर-घनाघन-र्ृन्ि-सन्िेर्कर-
स्यन्िमान-मकरन्ि-बबन्िु-बन्धुरतर-माकन्ि-तरु-कु ल-तल्प-कल्प-मृिुल-लसकता-र्ाल-र्दिल-
मूल-तल-मरुर्क-लमलिलघु-लघु-लय-कललत-रमर्णीय-पानीय-शाललका-बाललका-करार-वर्न्ि-
गलन्त्न्तका-गलिेला-लर्ङग-पािल-घनसार-कस्तूररकानतसौरभ-मेिुर-लघुतर-मधुर-शीतलतर-
सलललधारा-ननराकररपर्णु-तिीय-वर्मल-वर्लोचन-मयूख-रेखापसाररत-वपपासायास-पथथक-लोकान ्
Mr Nanda Mohan Shenoy CISA CAIIB
<9/17>
समास – Compound Word
The moment I say two words the former and latter
comes into picture
रामकृ पर्णौ - पूर्ापि उतरपि
Dimensions of Samasa-1- Importance
रामकृ पर्णौ Importance is on both the words
प्रनतदिनम ् - Importance is on पूर्ापि
रामबार्णम् - Importance is on उतरपि
चक्रपाणर्ण:-- totally a new word is arrived at based on the
two words
Poll 1405
Characteristics of Samasa
The prefixes if any related to the पूर्ापि under goes
change or even dropped रामस्य बार्णम्
समास
Level-1
Tooth-Pick
Black -Cow
Foot-path
Table-Lamp
Paddy-field
Gold-Mine
Cow –Shed
Book-stall
नाम
अव्ययम्
वर्शेर्र्ण
धातु
उपसगा
Mr Nanda Mohan Shenoy CISA CAIIB
<10/17>
समस्तपद विग्रहपद पिापद उत्तरप
द
समास
प्रनतदिनम् प्रनतदिनम ् अव्ययम् नाम अव्ययी भार्:
राम बार्णम् रामस्य बार्णम ् नाम नाम तत्पुरुर्:
Table lamp
वर्भायाः वर्गता भायाा यस्य सः उपसगा नाम Multiple
क्षबत्रय क्षतात् त्रायते नाम धातु तत्पुरुर्:
Tooth-pick, House-
fly
पीताांबरम् पीतम् अम्बरम ् वर्शेर्र्ण नाम कमाधारय:
Big house
Black cow
रामलक्ष्मर्णौ रामश्च लक्ष्मर्णश्च नाम नाम द्र्न्द्र्:
चक्रपाणर्ण: चक्रम् पार्णौ यस्य सः नाम नाम बर्ुव्रीदर्:
समास
Mr Nanda Mohan Shenoy CISA CAIIB
<11/17>
समस्तपद बहुव्रीदह: तत्पुरुर्:
रामेश्र्र: रामः ईश्र्रः यस्य
सः
रामस्य ईश्र्रः सः
लम्बोिरः Ganapati One who has a big
tummy
नीलकण्ठ: Shiva One whose throat is
blue in color
वर्भायाः Rama Divorced person or
one whose wife is
not alive
समास
Complication-1
Multiple
आजािुबाहु: जािुपयान्तम्यत ्तत ्आजािुिः
आजाि बाहौ यस्य सिः
Mr Nanda Mohan Shenoy CISA CAIIB
<16/17>
नििेदनयत्िाऽऽभभज्ञािं प्रिृवत्तं च नििेद्य च ।
समाश्िास्य च िैदेहीं मदायामास तोर म ् ।।1.1.74।।
ननर्ेिनयत्र्ा अलभज्ञानम् प्रर्ृवतां च ननर्ेद्य च |
समाश्र्ास्य च र्ैिेर्ीम् मिायामास तोरर्णम् ||
Poll 1503
तोरर्णम् मिायामास
अलभज्ञानम ् ननर्ेिनयत्र्ा, प्रर्ृवतां च ननर्ेद्य, र्ैिेर्ीम ् समाश्र्ास्य
अलभज्ञानम् as token of recognition (Rama's ring), ननर्ेिनयत्र्ा having presented,
प्रर्ृवतां च the entire account, ननर्ेद्य च having related, र्ैिेर्ीम् daughter of the
king of Videha with its capital at Mithila, Sita, समाश्र्ास्य having consoled,
तोरर्णम् outer gate of the garden, मिायामास crushed.
Hanuman delivered Rama's ring to Sita as a token of recognition, related the
whole story and consoled her. He then crushed the arch (of the outer gate of the
garden) before leaving.
Sloka 74
र्नुमान ् (72)
तोरर्णम्
मिायामास
Mr Nanda Mohan Shenoy CISA CAIIB
<17/17>
पञ्च सेिाग्रगान्हत्िा सप्तमस्न्त्रसुतािवप ।
शरमक्षं च निस्पपपय ग्रह ं समुपागमत् ।।1.1.75।।
पञ्च सेनाग्रगान् र्त्र्ा सप्तमन्त्न्त्रसुतानवप ।
शूरम ् अक्षम ् च ननन्त्पपपय ग्रर्र्णम् समुपागमत् ।।
पञ्च सेनाग्रगान् five commanders, सप्त मन्त्न्त्रसुतानवप seven
sons of counselors, र्त्र्ा having killed, शूरम ् valiant, अक्षां च
Akshaya Kumara, son of Ravana, ननन्त्पपपय having stamped,
ग्रर्र्णम ् समुपागमत् got caught, to be taken as captive.
After killing five commanders, seven sons of the counselors,
stamping out valiant Akshaya kumara, the son of Ravana,
Hanuman got himself captured (to be taken as captive).
Sloka 75
र्नुमान् (72)
ग्रर्र्णम ्
समुपागमत्
Mr Nanda Mohan Shenoy CISA CAIIB
<18/17>
Three most popular
slokas on Hanuman
The principles what we
learnt in the last 15
days will be tested
Homework
Notes de l'éditeur
सम् + आसः -siting together, union
Table is visheshana
क्षत्रिय- uppada samas
Words in bahivrihi gets converted to visheshana and they must agree with the nam
Ramena sah – madhyama pad lopi prajabhihi sah varthante
Page 665 prakriya bhashyam-ghatkaapadas
Table is visheshana
क्षत्रिय- uppada samas
Words in bahivrihi gets converted to visheshana and they must agree with the nam
Ramena sah – madhyama pad lopi prajabhihi sah varthante
Page 665 prakriya bhashyam-ghatkaapadas
Table is visheshana
क्षत्रिय- uppada samas
Words in bahivrihi gets converted to visheshana and they must agree with the nam
Ramena sah – madhyama pad lopi prajabhihi sah varthante
Page 665 prakriya bhashyam-ghatkaapadas