Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<2>
Clarification
Identify one Carnatic Purandara Das Krithi which uses both the words
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<3>
स
ॐ
पार्ााय प्रतिबोधधिां भगििा नारायिेन स्ियं
व्यासेन ग्रधर्िां पुरािमुतनना मध्ये महाभारिम ्।
द्िैिामृििवषािीं भगििीम ्- अष्टादशाध्यातयनीम ्
अम्ब त्िामनुसन्दधासम भगिद्- गीिे भिद्िेवषिीम ्॥ १॥
अपशब्दं शिं माघे त्रत्रशिं िु भारिे कासलदासे न गण्यन्िे कविरेको धनञय:
आपशब्दं शिं माघे त्रत्रशिं िु भारिे कासलदासे न गण्यन्िे कविरेको धनञय:
अ
Play of Words
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<4>
प्रर्मोऽध्यायः - परभक्तिस्िरूपम ् । सूत्र १-२४
द्वििीयोऽध्यायः - परभक्तिमहत्त्िम ् । सूत्र २५-३३
िृिीयोऽध्यायः - भक्तिसाधनातन । सूत्र ३४-५०
चिुर्ोऽध्यायः - प्रेमतनिाचनम् । सूत्र ५१-६६
पञ्चमोऽध्यायः - मुख्यभक्तिमदहमा । सूत्र ६७-८४
Ch-1 24 sutras deal with the nature of bhakti
Ch-2 9 sutras (25-33) explain why the path of bhakti is superior
Ch-3 17 sutras (34-50) describe the methods by which bhakti
can be cultivated and practiced
Ch-4 16 sutras (51-66) gives the sign of true devotion
Ch-5 Last 18 sutras (67-84) glorify those who have reached the
pinnacle of devotion
Quick Recap-1
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<5>
परभक्तिस्िरूपम्
अर्ािो भक्तिं व्याख्यास्यामः । १.०१
सा त्िक्स्मन् पर (म)* प्रेमरूपा । १.०२
अमृिस्िरूपा च । १.०३
िल्लक्षिातन िाच्यन्िे नानामिभेदाि् । १५ - १.१५
पूिाददष्िनुराग इति पाराशयाः । १६ - १.१६
कर्ाददक्ष्िति गगाः । १७ - १.१७
आत्मरत्यविरोधेनेति शाक्ण्िल्यः । १८ - १.१८
नारदस्िु िदवपािाणखलाचारिा िद्विस्मरिे परमव्याक
ु लिेति । १९ - १.१९
अस्त्येिमेिम् । २० - १.२०
यर्ा व्रिगोवपकानाम् । २१ - १.२१
Quick Recap-2
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<6>
यर्ा व्रिगोवपकानाम ् । २१ - १.२१
न ित्रावप महात्म्यज्ञानविस्मृत्यपिाद: । २२ - १.२२
िद्विहीनं िारािासमि । २३ - १.२३
नास्त्येि िक्स्मंस्ित्सुखसुणखत्िम ् । २४ - १.२४
द्वितीयोऽध्यायः परभक्ततमहत्त्िम ् - सूत्र २५-३३
सा िु कमाज्ञानयोगेभ्योऽप्यधधकिरा। २५- २.०१
फलरूपत्िाि्। २६ - २.०२
ईश्िरस्याप्यसभमानद्िेवषत्िाद् दैन्यावप्रयत्िाच्च। २७ - २.०३
िस्या ज्ञानमेि साधनसमत्येक
े । २८ - २.०४
अन्योन्याश्रयत्िसमत्यन्ये। २९ - २.०५
स्ियं फलरूपिेति ब्रह्मक
ु मार:। ३० - २.०६
Sutra 21-30
Poll-1
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<7>
नारदस्िु िदवपािाणखलाचारिा िद्विस्मरिे परमव्याक
ु लिेति । १.१९
नारदः िु िि्-अवपािा-अणखलाचार-िा, िि्-विस्मरिे परमव्याक
ु लिा
इति (मन्यिे)
But Narada considers that the characteristics of Devotion is dedication of all
activities (to the Lord) and extreme anguish if He was forgotten.
अस्त्येिमेिम ् । १.२०
अक्स्ि एिम ् एिम ्
There are such examples
Sutra-1.19-20
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<8>
यर्ा व्रिगोवपकानाम ् । १.२१
यर्ा व्रिगोवपकानाम ्6 (िर्ा अक्स्ि)
व्रिस्य गोवपका –व्रिगोवपका िेषाम् -व्रिगोवपकानाम्
As, for instance, in the case of the cowherdessses of Vraja (Gokula)
न ित्रावप महात्म्यज्ञानविस्मृत्यपिाद: । १.२२
नअ ित्रअ अवपअ महात्म्यज्ञानविस्मृत्यपिाद:
महात्म्यस्य ज्ञानम्, िस्य विस्मृतिः, सः एि अपिादः -महात्म्यज्ञानविस्मृत्यपिाद:
Even there ,that they did not recognize the divine glory of the Lord ,does not
hold good
Sutra-1.21-22
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<10>
िद्विहीनं िारािासमि । १.२३
िि ् (महात्म्यज्ञानं) विहीनं (प्रेम) िारािाम्6
इि
Had they lacked the knowledge of the
Divinity,this love would have been seen
to be a passion between two lovers
नास्त्येि िक्स्मंस्ित्सुखसुणखत्िम् । १.२४
न अक्स्ि एि िक्स्मन ्6 ित्सुखसुणखत्िम्
िस्य सुखम् – ित्सुखम्, िक्स्मन् सुखम् यस्य सः
िि् सुखसुणख, िस्य भािः
िक्स्मन् [(महात्म्यज्ञानं) विहीनं (प्रेमे)] न अक्स्ि एि
In that sort of love her happiness does
consist in the happiness of the other
# S G F Examples
1 त्ि नपु. त्िं पटुत्िम्,
2 िा
(िल ्)
स्त्री िा अनन्यिा
3 अ नपु अं कौिुहलम ्
4 अक नपु अक
ं रामिीयकम ्
,
5 य नपु यं कापाण्यम्,
6 इमन ् स्त्री मन ् मदहमन ्
Sutra-1.23-24
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<11>
अव्ययम्–indeclinable i.e. which does not change the three
dimension
अव्ययादाप्सुपः २ | ४| ८२
सदृशं त्रत्रषु सलङ्गेषु सिाासु च विभक्तिषु |
िचनेषु च सिेषु यन्न व्येति िदव्ययम्||
पुरुष एकिचनम् द्वििचनम् बहुिचनम्
प्रर्म-पु सः िौ, िे
प्रर्म-स्त्री सा िे िाः
मध्यम- त्िम ्, युिाम ् यूयम्
उत्तम अहम् आिाम ् ियम्
पीत्िा
अव्ययम ्
अव्ययम ्-Day 18
Poll-2
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<12>
Type Definition Count Example
T1 स्िरादद गिम ् 72** पुन:, ऋिे , नमः
T2 चादद गिम ् 30** च, िा, ह,एि,भूयः,यत्र,हन्ि, यािि्-
िािि्,स्म
T3 Specific िद्धधिः 41* ित्र, ििः are derived from the noun िद् and
do not have all vibhaktis similar .
यिः,यत्र,िदा,यदा,सदा,सिादा
T4 Specific कृ द्धन्िः िुम
(िुमुन ्)
-- गन्िुम ्
T5 त्िान्ि (तत्िान्ि) -- गत्िा, दहत्िा, अनुप्राप्य, समारुह्य
T6 अव्ययीभाि -- प्रतिददनम्
** Excludes आकृ ति गिम ्
अव्ययम ्-Day 18
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<16>
सङ्ख्या शब्दः Meaning सङ्ख्या शब्दः Meaning
१ स्िर् heaven ८ शनैस् slowly
२ अन्िर् amidst ९ ऋधक् rightly, separately, aside,
singly, particularly, truly
३ प्रािर् in the morning १० ऋिे except, without
४ पुनर् again ११ युगपि ् at the same time, at once
५ सनुिर् in concealment १२ आराि ् near, far from, directly
६ उच्चैस् high, aloft १३ पृर्क् separately, apart
७ नीचैस् low, down १४ ह्यस् yesterday
अव्ययम ्-T1
स्िराददननपातमव्य
यं १।१।३७
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<17>
सङ्ख्या शब्दः Meaning सङ्ख्या शब्दः Meaning
१५ श्िस् tomorrow २२ िूष्िीम् silently
१६ ददिा by the day २३ बदहस् outside
१७ रात्रौ by the night २४ अिस ् below
१८ सायम् in the evening २५ समया near
१९ धचरम् long, long since, a
long time
२६ स्ियम ् of one’s self
२० मनाक् a little २७ िृर्ा in vain
२१ िोषम् gladly २८ नतिम् at night
अव्ययम ्-T1
स्िराददननपातमव्य
यं १।१।३७
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<18>
सङ्ख्या शब्दः Meaning सङ्ख्या शब्दः Meaning
२९ नञ ् negative particle,
not
३६ तिरस ् crookedly, awry,
over
३० हेिौ for this reason ३७ उपधा division
३१ इध्दा truly, really ३८ अन्िरा,
अन्िरेि
except, without
३२ अध्दा evidently, truly ३९ ज्योक् long
३३ सासम half ४० कम् expletive particle
३४ -िि ् enclictic like ४१ शम् ease
३५ सनि ् perpetually ४२ सहसा suddenly, hastily
अव्ययम ्-T1
स्िराददननपातमव्य
यं १।१।३७
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<19>
सङ्ख्या शब्दः Meaning सङ्ख्या शब्दः Meaning
४३ विना without ५० उपांशु in a low voice,
secretly, privately
४४ स्िक्स्ि greeting, peace ५१ क्षमा patience, pardon
४५ स्िधा exclamation, oblation
to Manes
५२ विहायसा aloft in the air
४६ अलम् enough ५३ दोषस् at night or evening
४७ िषट्,श्रौष
ट्,िौषट्
oblation of butter ५४ मृषा falsely
४८ अन्यि ् again , moreover,
otherwise
५५ मुधा in vain
४९ अक्स्ि being present ५६ पुरा formerly
अव्ययम ्-T1
स्िराददननपातमव्य
यं १।१।३७
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<20>
स
ङ्ख्या
शब्दः Meaning स
ङ्ख्या
शब्दः Meaning
५७ समर्ो /समर्स् mutually,
together
६५ अर् this
६६ दहरुक् without
५८ प्रायस् frequently,
almost ६७ धधक् fie
५९ मुहुर् again,repeatedly ६८ अम् quickly
६० प्रिाहुकम्/प्रिादहका at the same time ६९ आम् indeed
७० प्रिाम् with fatigue
६१ आयाहलम् violently ७१ प्रशान ् with fatigue
६२ अभीक्ष्िम् repeatedly ७२ मा do not
६३ साकम्, साधाम् with
६४ नमस् reverence
अव्ययम ्-T1
स्िराददननपातमव्य
यं १।१।३७
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<21>
प्रर्मोऽध्यायः - परभक्तिस्िरूपम ् । सूत्र १-२४
द्वितीयोऽध्यायः - परभक्ततमहत्त्िम ् । सूत्र २५-३३
िृिीयोऽध्यायः - भक्तिसाधनातन । सूत्र ३४-५०
चिुर्ोऽध्यायः - प्रेमतनिाचनम् । सूत्र ५१-६६
पञ्चमोऽध्यायः - मुख्यभक्तिमदहमा । सूत्र ६७-८४
Ch-1 24 sutras deal with the nature of bhakti
Ch-2 9 sutras (25-33) explain why the path of bhakti is superior
Ch-3 17 sutras (34-50) describe the methods by which bhakti
can be cultivated and practiced
Ch-4 16 sutras (51-66) gives the sign of true devotion
Ch-5 Last 18 sutras (67-84) glorify those who have reached the
pinnacle of devotion
Quick Recap-1
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<22>
सा िु कमाज्ञानयोगेभ्योऽप्यधधकिरा। २५- २.०१
सा (भक्ति) िु कमाज्ञानयोगेभ्यः5 अवप अधधकिरा
Now this Bhakti is greater than Karma (performance of religious
works), Jnana (knowledge) and Yoga (mystic control of the mind)
Notes de l'éditeur
त्वान्त WHY PANINI IS mention this separately is
A lexicon is a list of words that belong to a particular language. A dictionary is a list of words and phrases that are (or were) in common usage, together with their definitions - so a dictionary is different from a lexicon because a lexicon is a simple list and doesn't define the words