SlideShare une entreprise Scribd logo
1  sur  22
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<1>
Sanskrit -21
F- 29 –मुक
ु न्दमालास्तोत्रम्
Part 3
25-09-2021
पीताम्बरं करविराजितशङ्खचक्रकौमोदकीसरससिं करुणासमुद्रम्|
राधासहायमततसुन्दरमन्दहासं िातालयेशमतिशं हृदद भाियासम ||
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<2>
श्रीिल्लभेतत िरदेतत दयापरेतत भक्तवियेतत भिलुण्ठिकोविदेतत ।
िाथेतत िागशयिेतत िगजन्ििासे-
त्यालावपिं िततददिं (िततपदं) क
ु रु मां मुक
ु न्द ॥ १॥
ियतु ियतु देिो, देिकीिन्दिोऽयं
ियतु ियतु कृ ष्णो ,िृजष्णिंशिदीपः ।
ियतु ियतु मेघ,श्यामलः कोमलाङ्गो
ियतु ियतु पृथ्िी,भारिाशो मुक
ु न्दः ॥ २॥
मुक
ु न्द मूर्धिाा िणणपत्य याचे भिन्तमेकान्तसमयन्तमथाम् ।
अविस्मृततस्त्िच्चरणारविन्दे भिे भिे मेऽस्तु भित्िसादात् ॥ ३॥
िाहं िन्दे ,ति चरणयो,र्दािन्र्दिमर्दिन्र्दिहेतोः
क
ु म्भीपाक
ं ,गुरुमवप हरे ,िारक
ं िापिेतुम् ।
रम्या रामा, मृदुतिुलता, िन्दिे िावप रन्तुं
भािे भािे ,हृदयभििे ,भाियेयं भिन्तम ् ॥ ४॥
Quick Recap-1-4
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<3>
िास्था धमे ,ि िसुतिचये. िैि कामोपभोगे
यर्द भाव्यं तर्द, भितु भगिन्पूिाकमाािुरूपम ् ।
एतत्िाथ्यं, मम बहुमतं, िन्मिन्मान्तरेऽवप
त्ित्पादाम्भो,रुहयुगगता ,तिश्चला भजक्तरस्तु ॥ ५॥
ददवि िा भुवि िा ममास्तु िासो
िरक
े िा िरकान्तक िकामम ् ।
अिधीररतशारदारविन्दौ
चरणौ ते मरणेऽवप चचन्तयासम ॥ ६॥
कृ ष्ण त्िदीयपदपङ्किपञ्िरान्तं
अर्दयैि मे विशतु मािस रािहंसः ।
िाणियाणसमये कफिातवपत्ैः
कण्ठािरोधिविधौ स्मरणं क
ु तस्ते ॥ ७॥
५-७
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<4>
चचन्तयासम हररमेि सन्ततं
मन्दहासमुददताििाम्बुिं
िन्दगोपतियं परात्परं
िारदाददमुतििृन्दिजन्दतम् ॥ ८॥
करचरणसरोिे, काजन्तमन्िेत्रमीिे
श्रममुवि भुििी,चचव्याक
ु लेऽगाधमागे ।
हररसरसस विगाह्या,पीय तेिो िलौघं
भिमरुपररणखन्िः, क्लेशमर्दय त्यिासम ॥ ९॥
सरससिियिे सशङ्खचक्र
े
मुरसभदद मा विरमस्ि(विरमेह) चचत् रन्तुम् । var
सुखतरमपरं ि िातु िािे var सुखकर
हररचरणस्मरणामृतेि तुल्यम् ॥ १०॥॥
८- १०
Poll-2
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<5>
मा भीमान्दमिो विचचन्त्य बहुधा यामीजश्चरं यातिाः var माभैमान्दमिो
िामी िः िभिजन्त पापररपिः स्िामी ििु श्रीधरः ।
आलस्यं व्यपिीय भजक्तसुलभं र्धयायस्ि िारायणं
लोकस्य व्यसिापिोदिकरो दासस्य ककं ि क्षमः ॥ ११॥॥
भििलचधगतािां र्दिन्र्दििाताहतािां
सुतदुदहतृकलत्रत्राणभाराददातािाम् ।
वििमविियतोये मज्ितामप्लिािां
भितु शरणमेको विष्णुपोतो िराणाम ् ॥ १२॥
भििलचधमगाधं दुस्तरं तिस्तरेयं
कथमहसमतत चेतो मा स्म गाः कातरत्िम ् ।
सरससिदृसश देिे तारकी भजक्तरेका var तािकी
िरकसभदद तििण्णा तारतयष्यत्यिश्यम् ॥ १३॥॥
११- १३
Poll-1
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<6>
1.Fill in the blanks-________ ध्यायस्व (Single Choice)*
 अहम् त्िम् सः ते
2.The word मन्दमन: in the sloka "मा भीममन्दमनो ववचिन््य बहुधा यामीश्चिरं यातनााः ..."
is (Single Choice)*
 िथमा
 र्दवितीया
 सं.ि
3.मा भी: मन्दमन: ववचिन््य बहुधा यामी: चिरं यातनााः न अमी नाः प्रभवश्न्त पाप-ररपवाः1
स्वामी ननु अ श्रीधराः । In the sloka नाः is (Single Choice)*
 र्दवितीया
 चतुथी
 िष्ठी
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<7>
मा भीमान्दमिो विचचन्त्य बहुधा यामीजश्चरं यातिाः
िामी िः िभिजन्त पापररपिः स्िामी ििु श्रीधरः ।
आलस्यं व्यपिीय भजक्तसुलभं र्धयायस्ि िारायणं
लोकस्य व्यसिापिोदिकरो दासस्य ककं ि क्षमः ॥ ११॥॥
मा भी: मन्दमि:8 विचचन्त्य बहुधा यामी: चचरं यातिाः
ि अमी 1 िः िभिजन्त पाप-ररपिः1 स्िामी 1 ििु अ श्रीधरः 1 ।
आलस्यं1 व्यपिीय भजक्तसुलभं2 िारायणं2 र्धयायस्ि
लोकस्य व्यसि- अपिोदिकरो दासस्य6 ककं क्षमः ि (अजस्त) ॥ ११॥॥
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<8>
मा भी: मन्दमि:8 विचचन्त्य बहुधा यामी: चचरं यातिाः
ि अमी 1 िः िभिजन्त पाप-ररपिः1 स्िामी ििु अ श्रीधरः ।
आलस्यं व्यपिीय भजक्तसुलभं र्धयायस्ि िारायणं
लोकस्य व्यसि-अपि-उदिकर: दासस्य ककं ि क्षमः ॥ ११॥॥
हे मन्दमि:8 (त्िं) मा भी:
हे मन्दमि:8 (त्िं) यामी: यातिाः चचरं बहुधा विचचन्त्य मा भी:
अमी पाप-ररपिः िः(अस्माि्) ि िभिजन्त ,श्रीधरः स्िामी ििु अ
(त्िं) र्धयायस्ि
(त्िं) आलस्यं व्यपिीय भजक्तसुलभं िारायणं र्धयायस्ि
लोकस्य व्यसि-अपिोदिकर: दासस्य ककं ि क्षमः
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<9>
मा भी: मन्दमि:8 विचचन्त्य बहुधा यामी: चचरं यातिाः
ि अमी 1 िः िभिजन्त पाप-ररपिः1 स्िामी ििु अ श्रीधरः ।
आलस्यं व्यपिीय भजक्तसुलभं र्धयायस्ि िारायणं
लोकस्य व्यसि- अपिोदिकरो दासस्य6 ककं ि क्षमः (अजस्त) ॥ ११॥॥
O foolish mind, stop your fearful fretting about the extensive torments
imposed by Yamarāja. How can your enemies, the sinful reactions you have
accrued, even touch you? After all, is your master not the Supreme Lord, the
husband of Goddess Śrī? Cast aside all hesitation and concentrate your
thoughts on Lord Nārāyaṇa, whom one very easily attains through devotional
service. What can that dispeller of the whole world's troubles not do for His
own servant?
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<10>
S S S I I S I S I I I S S S I S S I
मा भीमान्दमिो विचचन्त्य बहुधा , यामीजश्चरं यातिाः var माभैमान्दमिो
िामी िः िभिजन्त पापररपिः, स्िामी ििु श्रीधरः ।
म स ज स त त
आलस्यं व्यपिीय भजक्तसुलभं ,र्धयायस्ि िारायणं
लोकस्य व्यसिापिोदिकरो ,दासस्य ककं ि क्षमः ॥ ११॥॥
म स ज स त त
सूयााश्िैमासिस्तताः सगुरिः, शादूालविक्रीडितम्॥ ३.१०१ ॥
പന്ത്രണ്ടാൽ മസജം സതം തഗുരുവും ശാർദ്ദൂ
ലവിന്ത്രീഡിതം -217
19-
अततधृतत
य I S S
र S I S
त S S I
भ S I I
ज I S I
स I I S
न I I I
म S S S
गु
गु
गु
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<11>
1.In the sloka "भवजलचधगतानां द्वन्द्ववाताहतानां सुतदुहहतृकलत्रत्राणभाराहदमतानाम् ।
ववषमववषयतोये मज्जतामप्लवानां भवतु शरणमेको ववष्णुपोतो नराणाम् ॥ १२॥" which of
the following words is not in सप्तमी (Single Choice)*
(i) शरणम् (ii) िराणाम् (iii) वििमविियतोये (iv) मज्ितामप्लिािां
2.The "ववष्णुपोत:" in the context of the above sloka means (Single Choice)*
(i)Son of Vishnu (ii)The Boat that is Lord Vishnu (iii) Lord Vishnu himself
3.Which of the following statement is true regarding the word -भवतु? (Multiple Choice)*
(i)It is लोट् (ii)It is एकिचिम् (iii) It is िथमपुरुिः
4.The sloka "भवजलचधगतानां द्वन्द्ववाताहतानां सुतदुहहतृकलत्रत्राणभाराहदमतानाम् ।
ववषमववषयतोये मज्जतामप्लवानां भवतु शरणमेको ववष्णुपोतो नराणाम् ॥ १२॥ is
in_______ छन्द​स्(Single Choice)*
(i)15-अततशक्िरी (ii) 20-कृ तत (iii) 18-धृतत Poll-2
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<12>
भििलचधगतािां र्दिन्र्दििाताहतािां
सुतदुदहतृकलत्रत्राणभाराददातािाम् ।
वििमविियतोये मज्ितामप्लिािां
भितु शरणमेको विष्णुपोतो िराणाम् ॥ १२॥
भि-िलचध-गतािां र्दिन्र्दि-िात-आहतािां 7
सुत-दुदहतृ-कलत्र-त्राण-भार-अददातािाम्7 ।
वििम-विियतोये7 मज्ितां-अप्लिािां 7
भितु शरणं एक: 1 विष्णुपोत:1 िराणाम्6 ॥ १२॥
Poll-2
१२
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<13>
भि-िलचध-गतािां र्दिन्र्दि-िात-आहतािां 7
सुत-दुदहतृ-कलत्र-त्राण-भार-अददातािाम्7 ।
वििम-विियतोये7 मज्ितां-अप्लिािां 7
भितु शरणं एक: 1 विष्णुपोत:1 िराणाम्6 ॥ १२॥
विष्णुपोत:1 एक: 1 शरणं भितु
भि-िलचध-गतािां र्दिन्र्दि-िात-आहतािां 7
सुत-दुदहतृ-कलत्र-त्राण-भार-अददातािाम्7 ।
वििम-विियतोये7 मज्ितां-अप्लिािां िराणाम्6
विष्णुपोत:1 एक: 1 शरणं भितु
19-
अततधृतत
१२
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<14>
भि-िलचध-गतािां र्दिन्र्दि-िात-आहतािां 7
सुत-दुदहतृ-कलत्र-त्राण-भार-अददातािाम ्7 ।
वििम-विियतोये7 मज्ितां-अप्लिािां िराणाम ्6
विष्णुपोत:1 एक: 1 शरणं भितु ॥ १२॥
The people in this vast ocean of birth and death are being blown about by the
winds of material dualities. As they flounder in the perilous waters of sense
indulgence, with no boat to help them, they are sorely distressed by the need
to protect their sons, daughters, and wives. Only the boat that is Lord Viṣṇu
can save them.
19-
अततधृतत
१२
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<15>
I I I I I I S S S I S S I S S
भििलचधगतािां र्दिन्र्दििाताहतािां
सुतदुदहतृकलत्रत्राणभाराददातािाम् ।
न न म य य
वििमविियतोये मज्ितामप्लिािां
भितु शरणमेको विष्णुपोतो िराणाम ् ॥ १२॥
न न म य य
ििमयययुतेयं मासलिी भोचगलोक
ै ः ॥ ३.८७ ॥
छन्दस ् -
15-
अततशक्िरी
य I S S
र S I S
त S S I
भ S I I
ज I S I
स I I S
न I I I
म S S S
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<16>
1.भवजलचधमगाधं is a समासम ्(Single Choice)*
 True
 False
2.The word िेत: in the sloka "भवजलचधमगाधं दुस्तरं ननस्तरेयं कथमहममनत
िेतो मा स्म गााः कातर्वम ् । सरमसजदृमश देवे तावकी भश्ततरेका नरकमभहद
ननषण्णा तारनयष्य्यवचयम ् ॥ १३॥॥" is__________ (Single Choice)*
 िथमा
 र्दवितीया
 सं.ि
 िष्ठी
3.Which of the statement is true regarding the word "ननस्तरेयं" (Single
Choice)*
 It is not a कक्रयापदम ्
 It is विचधसलङ् उ एक
 It is विचधसलङ् म एक
 It is विचधसलङ् ि​ एक
Poll-3
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<17>
भििलचधमगाधं दुस्तरं तिस्तरेयं
कथमहसमतत चेतो मा स्म गाः कातरत्िम् ।
सरससिदृसश देिे तािकी भजक्तरेका
िरकसभदद तििण्णा तारतयष्यत्यिश्यम ् ॥ १३॥॥
भििलचधं अगाधं दुस्तरं तिस्तरेयं
कथं अहं इतत चेत:8 मा स्म गाः कातरत्िम् ।
सरससिदृसश देिे7 तारकी भजक्तः एका
िरकसभदद तििण्णा तारतयष्यतत अिश्यम ् ॥ १३॥॥
१३
Poll-3
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<18>
भििलचधं अगाधं दुस्तरं तिस्तरेयं
कथं अहं इतत चेत:8 मा स्म गाः कातरत्िम् ।
सरससिदृसश7 देिे7 तािकी भजक्तः एका
िरकसभदद 7 तििण्णा तारतयष्यतत अिश्यम ् ॥ १३॥॥
हे चेत:8 (त्िं) कातरत्िम ् मा स्म गाः
अहं कथं तिस्तरेयं
अहं अगाधं दुस्तरं भििलचधं कथं तिस्तरेयं इतत
हे चेत:8 {अहं अगाधं दुस्तरं भििलचधं कथं तिस्तरेयं इतत
}(त्िं) कातरत्िम ् मा स्म गाः
भजक्तः अिश्यम ्तारतयष्यतत
तािकी एका तििण्णा भजक्तः सरससिदृसश7 िरकसभदद 7 देिे7 अिश्यम्तारतयष्यतत
१३
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<19>
हे चेत:8 (त्िं) कातरत्िम् मा स्म गाः
अहं कथं तिस्तरेयं
अहं अगाधं दुस्तरं भििलचधं कथं तिस्तरेयं इतत
हे चेत:8 {अहं अगाधं दुस्तरं भििलचधं कथं तिस्तरेयं इतत
}(त्िं) कातरत्िम ् मा स्म गाः
भजक्तः अिश्यम्तारतयष्यतत
तािकी एका तििण्णा भजक्तः सरससिदृसश7 िरकसभदद 7 देिे7 अिश्यम्
तारतयष्यतत
Dear mind, do not bewilder yourself by anxiously thinking, How can I cross this
fathomless and impassable ocean of material existence? There is one who can save
you—Devotion. If you offer her to the lotus-eyed Lord, the killer of Narakāsura, she will
carry you across this ocean without fail.
१३
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<20>
I I I I I I S S S I S S I S S
भििलचधमगाधं दुस्तरं तिस्तरेयं
कथमहसमतत चेतो मा स्म गाः कातरत्िम ् ।
न न म य य
सरससिदृसश देिे तारकी भजक्तरेका var तािकी
िरकसभदद तििण्णा तारतयष्यत्यिश्यम ् ॥ १३॥॥
न न म य य
ििमयययुतेयं मासलिी भोचगलोक
ै ः ॥ ३.८७ ॥
य I S S
र S I S
त S S I
भ S I I
ज I S I
स I I S
न I I I
म S S S
छन्दस ् -
15-
अततशक्िरी
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<21>
तृष्णातोये मदिपििोर्दधूतमोहोसमामाले
दारािते तियसहिग्राहसङ्घाक
ु ले च ।
संसाराख्ये महतत िलधौ मज्ितां िजस्त्रधामि्
पादाम्भोिे िरद भितो भजक्तिािं ियच्छ ॥ १४॥॥
माद्राक्षं क्षीणपुण्यान्क्षणमवप भितो भजक्तहीिान्पदाब्िे
माश्रौिं श्राव्यबन्धं ति चररतमपास्यान्यदाख्याििातम् । var श्राव्यबर्दधं
मास्मािं माधि त्िामवप भुििपते चेतसापह्िुिािाि् var मास्िाक्षं
माभूिं त्ित्सपयाापररकररदहतो िन्मिन्मान्तरेऽवप ॥ १५॥॥ का २३॥ var
त्ित्सपयााव्यततकररदहतो
जिह्िे कीताय क
े शिं मुरररपुं चेतो भि श्रीधरं
पाणणर्दिन्र्दि समचायाच्युतकथाः श्रोत्रर्दिय त्िं शृणु ।
कृ ष्णं लोकय लोचिर्दिय हरेगाच्छाङ्तियुग्मालयं
जिि िाण मुक
ु न्दपादतुलसीं मूधाि् िमाधोक्षिम् ॥ १६॥॥
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<28>
जिह्िे कीताय क
े शिं मुरररपुं चेतो भि श्रीधरं
पाणणर्दिन्र्दि समचायाच्युतकथाः श्रोत्रर्दिय त्िं शृणु ।
कृ ष्णं लोकय लोचिर्दिय हरेगाच्छाङ्तियुग्मालयं
जिि िाण मुक
ु न्दपादतुलसीं मूधाि् िमाधोक्षिम् ॥ १६॥॥
Home work

Contenu connexe

Tendances (20)

F27 Mukundamala- Part-1
F27 Mukundamala- Part-1F27 Mukundamala- Part-1
F27 Mukundamala- Part-1
 
F11 samskritham21
F11 samskritham21F11 samskritham21
F11 samskritham21
 
D_21 Samskritham 21
D_21 Samskritham 21D_21 Samskritham 21
D_21 Samskritham 21
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
F10 Samskritham 21-Chitrakavyam Part-2
F10 Samskritham 21-Chitrakavyam Part-2F10 Samskritham 21-Chitrakavyam Part-2
F10 Samskritham 21-Chitrakavyam Part-2
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
F06 samskritham21
F06 samskritham21F06 samskritham21
F06 samskritham21
 
F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7
 
F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्
 
Srimadbhagavata parayanam
Srimadbhagavata parayanamSrimadbhagavata parayanam
Srimadbhagavata parayanam
 
F13 Srikrishna Karnamrutham
F13 Srikrishna KarnamruthamF13 Srikrishna Karnamrutham
F13 Srikrishna Karnamrutham
 
F18 Chaitanya Shikshastakam
F18  Chaitanya ShikshastakamF18  Chaitanya Shikshastakam
F18 Chaitanya Shikshastakam
 
D09- Samskritham 21
D09- Samskritham 21D09- Samskritham 21
D09- Samskritham 21
 
D04- Samskritham 21
D04- Samskritham 21D04- Samskritham 21
D04- Samskritham 21
 
F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4 F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4
 
D5 Narayaneeyam
D5 NarayaneeyamD5 Narayaneeyam
D5 Narayaneeyam
 
VR-05 Vrittha Rathnakaram and Narayaneeyam
VR-05 Vrittha Rathnakaram and NarayaneeyamVR-05 Vrittha Rathnakaram and Narayaneeyam
VR-05 Vrittha Rathnakaram and Narayaneeyam
 
D_19 Samskritham 21
D_19 Samskritham 21D_19 Samskritham 21
D_19 Samskritham 21
 
F08 -Vatapuranatastakam
F08 -VatapuranatastakamF08 -Vatapuranatastakam
F08 -Vatapuranatastakam
 
D_13 Samskritham 21
D_13   Samskritham 21D_13   Samskritham 21
D_13 Samskritham 21
 

Similaire à F29- Mukundamala- Part-3

Similaire à F29- Mukundamala- Part-3 (13)

D_20 Samskritham 21
D_20 Samskritham 21D_20 Samskritham 21
D_20 Samskritham 21
 
F19 Introduction to Sutra and Bhakti Sutra
F19 Introduction to Sutra and Bhakti SutraF19 Introduction to Sutra and Bhakti Sutra
F19 Introduction to Sutra and Bhakti Sutra
 
VR-08 Vrittha Rathnakaram and Narayaneeyam
VR-08 Vrittha Rathnakaram and NarayaneeyamVR-08 Vrittha Rathnakaram and Narayaneeyam
VR-08 Vrittha Rathnakaram and Narayaneeyam
 
D_17 Samskritham 21
D_17 Samskritham 21D_17 Samskritham 21
D_17 Samskritham 21
 
D_18 Samskritham 21
D_18 Samskritham 21D_18 Samskritham 21
D_18 Samskritham 21
 
D3 Narayaneeyam
D3 NarayaneeyamD3 Narayaneeyam
D3 Narayaneeyam
 
D7 Narayaneeyam
D7 NarayaneeyamD7 Narayaneeyam
D7 Narayaneeyam
 
VR-06 Vrittha Rathnakaram and Narayaneeyam
VR-06 Vrittha Rathnakaram and NarayaneeyamVR-06 Vrittha Rathnakaram and Narayaneeyam
VR-06 Vrittha Rathnakaram and Narayaneeyam
 
F15-Srikrishna Karnamrutham- Part-3
F15-Srikrishna Karnamrutham- Part-3 F15-Srikrishna Karnamrutham- Part-3
F15-Srikrishna Karnamrutham- Part-3
 
D_14 Samskritham 21
D_14 Samskritham 21D_14 Samskritham 21
D_14 Samskritham 21
 
VR-03 Vrittha Rathnakaram and Narayaneeyam
VR-03 Vrittha Rathnakaram and NarayaneeyamVR-03 Vrittha Rathnakaram and Narayaneeyam
VR-03 Vrittha Rathnakaram and Narayaneeyam
 
D_11- Samskritham 21
D_11- Samskritham 21D_11- Samskritham 21
D_11- Samskritham 21
 
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
 

Plus de Nanda Mohan Shenoy (20)

Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
 
08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 
06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf
 
05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf
 
04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
 
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
CEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdfCEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdf
 
Digitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedbackDigitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedback
 
IS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptxIS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptx
 

F29- Mukundamala- Part-3

  • 1. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <1> Sanskrit -21 F- 29 –मुक ु न्दमालास्तोत्रम् Part 3 25-09-2021 पीताम्बरं करविराजितशङ्खचक्रकौमोदकीसरससिं करुणासमुद्रम्| राधासहायमततसुन्दरमन्दहासं िातालयेशमतिशं हृदद भाियासम ||
  • 2. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <2> श्रीिल्लभेतत िरदेतत दयापरेतत भक्तवियेतत भिलुण्ठिकोविदेतत । िाथेतत िागशयिेतत िगजन्ििासे- त्यालावपिं िततददिं (िततपदं) क ु रु मां मुक ु न्द ॥ १॥ ियतु ियतु देिो, देिकीिन्दिोऽयं ियतु ियतु कृ ष्णो ,िृजष्णिंशिदीपः । ियतु ियतु मेघ,श्यामलः कोमलाङ्गो ियतु ियतु पृथ्िी,भारिाशो मुक ु न्दः ॥ २॥ मुक ु न्द मूर्धिाा िणणपत्य याचे भिन्तमेकान्तसमयन्तमथाम् । अविस्मृततस्त्िच्चरणारविन्दे भिे भिे मेऽस्तु भित्िसादात् ॥ ३॥ िाहं िन्दे ,ति चरणयो,र्दािन्र्दिमर्दिन्र्दिहेतोः क ु म्भीपाक ं ,गुरुमवप हरे ,िारक ं िापिेतुम् । रम्या रामा, मृदुतिुलता, िन्दिे िावप रन्तुं भािे भािे ,हृदयभििे ,भाियेयं भिन्तम ् ॥ ४॥ Quick Recap-1-4
  • 3. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <3> िास्था धमे ,ि िसुतिचये. िैि कामोपभोगे यर्द भाव्यं तर्द, भितु भगिन्पूिाकमाािुरूपम ् । एतत्िाथ्यं, मम बहुमतं, िन्मिन्मान्तरेऽवप त्ित्पादाम्भो,रुहयुगगता ,तिश्चला भजक्तरस्तु ॥ ५॥ ददवि िा भुवि िा ममास्तु िासो िरक े िा िरकान्तक िकामम ् । अिधीररतशारदारविन्दौ चरणौ ते मरणेऽवप चचन्तयासम ॥ ६॥ कृ ष्ण त्िदीयपदपङ्किपञ्िरान्तं अर्दयैि मे विशतु मािस रािहंसः । िाणियाणसमये कफिातवपत्ैः कण्ठािरोधिविधौ स्मरणं क ु तस्ते ॥ ७॥ ५-७
  • 4. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <4> चचन्तयासम हररमेि सन्ततं मन्दहासमुददताििाम्बुिं िन्दगोपतियं परात्परं िारदाददमुतििृन्दिजन्दतम् ॥ ८॥ करचरणसरोिे, काजन्तमन्िेत्रमीिे श्रममुवि भुििी,चचव्याक ु लेऽगाधमागे । हररसरसस विगाह्या,पीय तेिो िलौघं भिमरुपररणखन्िः, क्लेशमर्दय त्यिासम ॥ ९॥ सरससिियिे सशङ्खचक्र े मुरसभदद मा विरमस्ि(विरमेह) चचत् रन्तुम् । var सुखतरमपरं ि िातु िािे var सुखकर हररचरणस्मरणामृतेि तुल्यम् ॥ १०॥॥ ८- १० Poll-2
  • 5. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <5> मा भीमान्दमिो विचचन्त्य बहुधा यामीजश्चरं यातिाः var माभैमान्दमिो िामी िः िभिजन्त पापररपिः स्िामी ििु श्रीधरः । आलस्यं व्यपिीय भजक्तसुलभं र्धयायस्ि िारायणं लोकस्य व्यसिापिोदिकरो दासस्य ककं ि क्षमः ॥ ११॥॥ भििलचधगतािां र्दिन्र्दििाताहतािां सुतदुदहतृकलत्रत्राणभाराददातािाम् । वििमविियतोये मज्ितामप्लिािां भितु शरणमेको विष्णुपोतो िराणाम ् ॥ १२॥ भििलचधमगाधं दुस्तरं तिस्तरेयं कथमहसमतत चेतो मा स्म गाः कातरत्िम ् । सरससिदृसश देिे तारकी भजक्तरेका var तािकी िरकसभदद तििण्णा तारतयष्यत्यिश्यम् ॥ १३॥॥ ११- १३ Poll-1
  • 6. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <6> 1.Fill in the blanks-________ ध्यायस्व (Single Choice)*  अहम् त्िम् सः ते 2.The word मन्दमन: in the sloka "मा भीममन्दमनो ववचिन््य बहुधा यामीश्चिरं यातनााः ..." is (Single Choice)*  िथमा  र्दवितीया  सं.ि 3.मा भी: मन्दमन: ववचिन््य बहुधा यामी: चिरं यातनााः न अमी नाः प्रभवश्न्त पाप-ररपवाः1 स्वामी ननु अ श्रीधराः । In the sloka नाः is (Single Choice)*  र्दवितीया  चतुथी  िष्ठी
  • 7. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <7> मा भीमान्दमिो विचचन्त्य बहुधा यामीजश्चरं यातिाः िामी िः िभिजन्त पापररपिः स्िामी ििु श्रीधरः । आलस्यं व्यपिीय भजक्तसुलभं र्धयायस्ि िारायणं लोकस्य व्यसिापिोदिकरो दासस्य ककं ि क्षमः ॥ ११॥॥ मा भी: मन्दमि:8 विचचन्त्य बहुधा यामी: चचरं यातिाः ि अमी 1 िः िभिजन्त पाप-ररपिः1 स्िामी 1 ििु अ श्रीधरः 1 । आलस्यं1 व्यपिीय भजक्तसुलभं2 िारायणं2 र्धयायस्ि लोकस्य व्यसि- अपिोदिकरो दासस्य6 ककं क्षमः ि (अजस्त) ॥ ११॥॥
  • 8. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <8> मा भी: मन्दमि:8 विचचन्त्य बहुधा यामी: चचरं यातिाः ि अमी 1 िः िभिजन्त पाप-ररपिः1 स्िामी ििु अ श्रीधरः । आलस्यं व्यपिीय भजक्तसुलभं र्धयायस्ि िारायणं लोकस्य व्यसि-अपि-उदिकर: दासस्य ककं ि क्षमः ॥ ११॥॥ हे मन्दमि:8 (त्िं) मा भी: हे मन्दमि:8 (त्िं) यामी: यातिाः चचरं बहुधा विचचन्त्य मा भी: अमी पाप-ररपिः िः(अस्माि्) ि िभिजन्त ,श्रीधरः स्िामी ििु अ (त्िं) र्धयायस्ि (त्िं) आलस्यं व्यपिीय भजक्तसुलभं िारायणं र्धयायस्ि लोकस्य व्यसि-अपिोदिकर: दासस्य ककं ि क्षमः
  • 9. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <9> मा भी: मन्दमि:8 विचचन्त्य बहुधा यामी: चचरं यातिाः ि अमी 1 िः िभिजन्त पाप-ररपिः1 स्िामी ििु अ श्रीधरः । आलस्यं व्यपिीय भजक्तसुलभं र्धयायस्ि िारायणं लोकस्य व्यसि- अपिोदिकरो दासस्य6 ककं ि क्षमः (अजस्त) ॥ ११॥॥ O foolish mind, stop your fearful fretting about the extensive torments imposed by Yamarāja. How can your enemies, the sinful reactions you have accrued, even touch you? After all, is your master not the Supreme Lord, the husband of Goddess Śrī? Cast aside all hesitation and concentrate your thoughts on Lord Nārāyaṇa, whom one very easily attains through devotional service. What can that dispeller of the whole world's troubles not do for His own servant?
  • 10. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <10> S S S I I S I S I I I S S S I S S I मा भीमान्दमिो विचचन्त्य बहुधा , यामीजश्चरं यातिाः var माभैमान्दमिो िामी िः िभिजन्त पापररपिः, स्िामी ििु श्रीधरः । म स ज स त त आलस्यं व्यपिीय भजक्तसुलभं ,र्धयायस्ि िारायणं लोकस्य व्यसिापिोदिकरो ,दासस्य ककं ि क्षमः ॥ ११॥॥ म स ज स त त सूयााश्िैमासिस्तताः सगुरिः, शादूालविक्रीडितम्॥ ३.१०१ ॥ പന്ത്രണ്ടാൽ മസജം സതം തഗുരുവും ശാർദ്ദൂ ലവിന്ത്രീഡിതം -217 19- अततधृतत य I S S र S I S त S S I भ S I I ज I S I स I I S न I I I म S S S गु गु गु
  • 11. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <11> 1.In the sloka "भवजलचधगतानां द्वन्द्ववाताहतानां सुतदुहहतृकलत्रत्राणभाराहदमतानाम् । ववषमववषयतोये मज्जतामप्लवानां भवतु शरणमेको ववष्णुपोतो नराणाम् ॥ १२॥" which of the following words is not in सप्तमी (Single Choice)* (i) शरणम् (ii) िराणाम् (iii) वििमविियतोये (iv) मज्ितामप्लिािां 2.The "ववष्णुपोत:" in the context of the above sloka means (Single Choice)* (i)Son of Vishnu (ii)The Boat that is Lord Vishnu (iii) Lord Vishnu himself 3.Which of the following statement is true regarding the word -भवतु? (Multiple Choice)* (i)It is लोट् (ii)It is एकिचिम् (iii) It is िथमपुरुिः 4.The sloka "भवजलचधगतानां द्वन्द्ववाताहतानां सुतदुहहतृकलत्रत्राणभाराहदमतानाम् । ववषमववषयतोये मज्जतामप्लवानां भवतु शरणमेको ववष्णुपोतो नराणाम् ॥ १२॥ is in_______ छन्द​स्(Single Choice)* (i)15-अततशक्िरी (ii) 20-कृ तत (iii) 18-धृतत Poll-2
  • 12. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <12> भििलचधगतािां र्दिन्र्दििाताहतािां सुतदुदहतृकलत्रत्राणभाराददातािाम् । वििमविियतोये मज्ितामप्लिािां भितु शरणमेको विष्णुपोतो िराणाम् ॥ १२॥ भि-िलचध-गतािां र्दिन्र्दि-िात-आहतािां 7 सुत-दुदहतृ-कलत्र-त्राण-भार-अददातािाम्7 । वििम-विियतोये7 मज्ितां-अप्लिािां 7 भितु शरणं एक: 1 विष्णुपोत:1 िराणाम्6 ॥ १२॥ Poll-2 १२
  • 13. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <13> भि-िलचध-गतािां र्दिन्र्दि-िात-आहतािां 7 सुत-दुदहतृ-कलत्र-त्राण-भार-अददातािाम्7 । वििम-विियतोये7 मज्ितां-अप्लिािां 7 भितु शरणं एक: 1 विष्णुपोत:1 िराणाम्6 ॥ १२॥ विष्णुपोत:1 एक: 1 शरणं भितु भि-िलचध-गतािां र्दिन्र्दि-िात-आहतािां 7 सुत-दुदहतृ-कलत्र-त्राण-भार-अददातािाम्7 । वििम-विियतोये7 मज्ितां-अप्लिािां िराणाम्6 विष्णुपोत:1 एक: 1 शरणं भितु 19- अततधृतत १२
  • 14. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <14> भि-िलचध-गतािां र्दिन्र्दि-िात-आहतािां 7 सुत-दुदहतृ-कलत्र-त्राण-भार-अददातािाम ्7 । वििम-विियतोये7 मज्ितां-अप्लिािां िराणाम ्6 विष्णुपोत:1 एक: 1 शरणं भितु ॥ १२॥ The people in this vast ocean of birth and death are being blown about by the winds of material dualities. As they flounder in the perilous waters of sense indulgence, with no boat to help them, they are sorely distressed by the need to protect their sons, daughters, and wives. Only the boat that is Lord Viṣṇu can save them. 19- अततधृतत १२
  • 15. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <15> I I I I I I S S S I S S I S S भििलचधगतािां र्दिन्र्दििाताहतािां सुतदुदहतृकलत्रत्राणभाराददातािाम् । न न म य य वििमविियतोये मज्ितामप्लिािां भितु शरणमेको विष्णुपोतो िराणाम ् ॥ १२॥ न न म य य ििमयययुतेयं मासलिी भोचगलोक ै ः ॥ ३.८७ ॥ छन्दस ् - 15- अततशक्िरी य I S S र S I S त S S I भ S I I ज I S I स I I S न I I I म S S S
  • 16. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <16> 1.भवजलचधमगाधं is a समासम ्(Single Choice)*  True  False 2.The word िेत: in the sloka "भवजलचधमगाधं दुस्तरं ननस्तरेयं कथमहममनत िेतो मा स्म गााः कातर्वम ् । सरमसजदृमश देवे तावकी भश्ततरेका नरकमभहद ननषण्णा तारनयष्य्यवचयम ् ॥ १३॥॥" is__________ (Single Choice)*  िथमा  र्दवितीया  सं.ि  िष्ठी 3.Which of the statement is true regarding the word "ननस्तरेयं" (Single Choice)*  It is not a कक्रयापदम ्  It is विचधसलङ् उ एक  It is विचधसलङ् म एक  It is विचधसलङ् ि​ एक Poll-3
  • 17. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <17> भििलचधमगाधं दुस्तरं तिस्तरेयं कथमहसमतत चेतो मा स्म गाः कातरत्िम् । सरससिदृसश देिे तािकी भजक्तरेका िरकसभदद तििण्णा तारतयष्यत्यिश्यम ् ॥ १३॥॥ भििलचधं अगाधं दुस्तरं तिस्तरेयं कथं अहं इतत चेत:8 मा स्म गाः कातरत्िम् । सरससिदृसश देिे7 तारकी भजक्तः एका िरकसभदद तििण्णा तारतयष्यतत अिश्यम ् ॥ १३॥॥ १३ Poll-3
  • 18. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <18> भििलचधं अगाधं दुस्तरं तिस्तरेयं कथं अहं इतत चेत:8 मा स्म गाः कातरत्िम् । सरससिदृसश7 देिे7 तािकी भजक्तः एका िरकसभदद 7 तििण्णा तारतयष्यतत अिश्यम ् ॥ १३॥॥ हे चेत:8 (त्िं) कातरत्िम ् मा स्म गाः अहं कथं तिस्तरेयं अहं अगाधं दुस्तरं भििलचधं कथं तिस्तरेयं इतत हे चेत:8 {अहं अगाधं दुस्तरं भििलचधं कथं तिस्तरेयं इतत }(त्िं) कातरत्िम ् मा स्म गाः भजक्तः अिश्यम ्तारतयष्यतत तािकी एका तििण्णा भजक्तः सरससिदृसश7 िरकसभदद 7 देिे7 अिश्यम्तारतयष्यतत १३
  • 19. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <19> हे चेत:8 (त्िं) कातरत्िम् मा स्म गाः अहं कथं तिस्तरेयं अहं अगाधं दुस्तरं भििलचधं कथं तिस्तरेयं इतत हे चेत:8 {अहं अगाधं दुस्तरं भििलचधं कथं तिस्तरेयं इतत }(त्िं) कातरत्िम ् मा स्म गाः भजक्तः अिश्यम्तारतयष्यतत तािकी एका तििण्णा भजक्तः सरससिदृसश7 िरकसभदद 7 देिे7 अिश्यम् तारतयष्यतत Dear mind, do not bewilder yourself by anxiously thinking, How can I cross this fathomless and impassable ocean of material existence? There is one who can save you—Devotion. If you offer her to the lotus-eyed Lord, the killer of Narakāsura, she will carry you across this ocean without fail. १३
  • 20. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <20> I I I I I I S S S I S S I S S भििलचधमगाधं दुस्तरं तिस्तरेयं कथमहसमतत चेतो मा स्म गाः कातरत्िम ् । न न म य य सरससिदृसश देिे तारकी भजक्तरेका var तािकी िरकसभदद तििण्णा तारतयष्यत्यिश्यम ् ॥ १३॥॥ न न म य य ििमयययुतेयं मासलिी भोचगलोक ै ः ॥ ३.८७ ॥ य I S S र S I S त S S I भ S I I ज I S I स I I S न I I I म S S S छन्दस ् - 15- अततशक्िरी
  • 21. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <21> तृष्णातोये मदिपििोर्दधूतमोहोसमामाले दारािते तियसहिग्राहसङ्घाक ु ले च । संसाराख्ये महतत िलधौ मज्ितां िजस्त्रधामि् पादाम्भोिे िरद भितो भजक्तिािं ियच्छ ॥ १४॥॥ माद्राक्षं क्षीणपुण्यान्क्षणमवप भितो भजक्तहीिान्पदाब्िे माश्रौिं श्राव्यबन्धं ति चररतमपास्यान्यदाख्याििातम् । var श्राव्यबर्दधं मास्मािं माधि त्िामवप भुििपते चेतसापह्िुिािाि् var मास्िाक्षं माभूिं त्ित्सपयाापररकररदहतो िन्मिन्मान्तरेऽवप ॥ १५॥॥ का २३॥ var त्ित्सपयााव्यततकररदहतो जिह्िे कीताय क े शिं मुरररपुं चेतो भि श्रीधरं पाणणर्दिन्र्दि समचायाच्युतकथाः श्रोत्रर्दिय त्िं शृणु । कृ ष्णं लोकय लोचिर्दिय हरेगाच्छाङ्तियुग्मालयं जिि िाण मुक ु न्दपादतुलसीं मूधाि् िमाधोक्षिम् ॥ १६॥॥
  • 22. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <28> जिह्िे कीताय क े शिं मुरररपुं चेतो भि श्रीधरं पाणणर्दिन्र्दि समचायाच्युतकथाः श्रोत्रर्दिय त्िं शृणु । कृ ष्णं लोकय लोचिर्दिय हरेगाच्छाङ्तियुग्मालयं जिि िाण मुक ु न्दपादतुलसीं मूधाि् िमाधोक्षिम् ॥ १६॥॥ Home work

Notes de l'éditeur

  1. https://sanskritdocuments.org/doc_vishhnu/mukundamAlA.html?lang=sa
  2. mā bhīḥ - do not be afraid; manda - foolish; manaḥ - O mind; vicintya - thinking; bahudhā - repeatedly; yāmīḥ - caused by Yamarāja, the lord of death; ciram - long-lasting; yātanāḥ - about the torments; na - not; eva - indeed; amī - these; prabhavanti - are effective; pāpa - sinful reactions; ripavaḥ - the enemies; svāmī - master; nanu - is it ( He) not; śrī-dharaḥ - the maintainer of the goddess of fortune; ālasyam - sloth; vyapanīya - driving off; bhakti - by devotional service; su-labham - who is easily attained; dhyāyasva - just meditate; nārāyaṇam - upon the Supreme Lord Nārāyaṇa; lokasya - of the world; vyasana - the troubles; apanodana-karaḥ - who dispels; dāsasya - for His servant; kim - what; na - not; kṣamaḥ - capable.
  3. mā bhīḥ - do not be afraid; manda - foolish; manaḥ - O mind; vicintya - thinking; bahudhā - repeatedly; yāmīḥ - caused by Yamarāja, the lord of death; ciram - long-lasting; yātanāḥ - about the torments; na - not; eva - indeed; amī - these; prabhavanti - are effective; pāpa - sinful reactions; ripavaḥ - the enemies; svāmī - master; nanu - is it ( He) not; śrī-dharaḥ - the maintainer of the goddess of fortune; ālasyam - sloth; vyapanīya - driving off; bhakti - by devotional service; su-labham - who is easily attained; dhyāyasva - just meditate; nārāyaṇam - upon the Supreme Lord Nārāyaṇa; lokasya - of the world; vyasana - the troubles; apanodana-karaḥ - who dispels; dāsasya - for His servant; kim - what; na - not; kṣamaḥ - capable.
  4. mā bhīḥ - do not be afraid; manda - foolish; manaḥ - O mind; vicintya - thinking; bahudhā - repeatedly; yāmīḥ - caused by Yamarāja, the lord of death; ciram - long-lasting; yātanāḥ - about the torments; na - not; eva - indeed; amī - these; prabhavanti - are effective; pāpa - sinful reactions; ripavaḥ - the enemies; svāmī - master; nanu - is it ( He) not; śrī-dharaḥ - the maintainer of the goddess of fortune; ālasyam - sloth; vyapanīya - driving off; bhakti - by devotional service; su-labham - who is easily attained; dhyāyasva - just meditate; nārāyaṇam - upon the Supreme Lord Nārāyaṇa; lokasya - of the world; vyasana - the troubles; apanodana-karaḥ - who dispels; dāsasya - for His servant; kim - what; na - not; kṣamaḥ - capable.
  5. bhava - of material existence; jaladhi - in the ocean; gatānām - who are present; dvandva - of material dualities; vāta - by the wind; āhatānām - struck; suta - sons; duhitṛ - daughters; kalatra - and wives; trāṇa - of protecting; bhāra - by the burden; arditānām - distressed; viṣama - perilous; viṣaya - of sense gratification; toye - in the water; majjatām - drowning; aplavānām - having no vessel to carry them away; bhavati - is; śaraṇam - the shelter; ekaḥ - only; viṣṇu-potaḥ - the boat that is Lord Viṣṇu; narāṇām - for people in general.
  6. bhava - of material existence; jaladhi - in the ocean; gatānām - who are present; dvandva - of material dualities; vāta - by the wind; āhatānām - struck; suta - sons; duhitṛ - daughters; kalatra - and wives; trāṇa - of protecting; bhāra - by the burden; arditānām - distressed; viṣama - perilous; viṣaya - of sense gratification; toye - in the water; majjatām - drowning; aplavānām - having no vessel to carry them away; bhavati - is; śaraṇam - the shelter; ekaḥ - only; viṣṇu-potaḥ - the boat that is Lord Viṣṇu; narāṇām - for people in general.
  7. bhava - of material existence; jaladhi - in the ocean; gatānām - who are present; dvandva - of material dualities; vāta - by the wind; āhatānām - struck; suta - sons; duhitṛ - daughters; kalatra - and wives; trāṇa - of protecting; bhāra - by the burden; arditānām - distressed; viṣama - perilous; viṣaya - of sense gratification; toye - in the water; majjatām - drowning; aplavānām - having no vessel to carry them away; bhavati - is; śaraṇam - the shelter; ekaḥ - only; viṣṇu-potaḥ - the boat that is Lord Viṣṇu; narāṇām - for people in general.
  8. bhava - of material existence; jaladhim - the ocean; agādham - fathomless; dustaram - impossible to cross; nistareyam - will cross beyond; katham - how; aham - I; iti - thus; cetaḥ - my dear mind; mā sma gāḥ - please do not come; kātaratvam - to complete distress; sarasi-ja - like a lotus; dṛśi - whose eyes; deve - unto the Lord; tārakī - deliver; bhaktiḥ - the personality of Devotion; ekā - only; naraka - of the demon Naraka; bhidi - in the destroyer; niṣaṇṇā - reposed; tārayiṣyati - will bring you across; avaśyam - inevitably.
  9.  tṛṣṇā - thirst; toye - whose water; madana - of Cupid; pavana - by the winds; uddhūta - stirred up; moha - illusion; ūrmi - of waves; māle - rows; dāra - wife; āvarte - whose whirlpool; tanaya - sons; sahaja - and brothers; grāha - of sharks; saṅgha - with hordes; ākule - crowded; ca - and; saṁsāra-ākhye - called saṁsāra; mahati - vast; jaladhau - in the ocean; majjatām - who are drowning; naḥ - to us; tri-dhāman - O Lord of the three worlds; pāda - to the feet; ambhoje - lotuslike; vara-da - O giver of benedictions; bhavataḥ - of Your good self; bhakti - of devotion; nāvam - the boat; prayaccha - please bestow.
  10.  tṛṣṇā - thirst; toye - whose water; madana - of Cupid; pavana - by the winds; uddhūta - stirred up; moha - illusion; ūrmi - of waves; māle - rows; dāra - wife; āvarte - whose whirlpool; tanaya - sons; sahaja - and brothers; grāha - of sharks; saṅgha - with hordes; ākule - crowded; ca - and; saṁsāra-ākhye - called saṁsāra; mahati - vast; jaladhau - in the ocean; majjatām - who are drowning; naḥ - to us; tri-dhāman - O Lord of the three worlds; pāda - to the feet; ambhoje - lotuslike; vara-da - O giver of benedictions; bhavataḥ - of Your good self; bhakti - of devotion; nāvam - the boat; prayaccha - please bestow. http://sanskritabhyas.in/%E0%A4%AE%E0%A4%9C%E0%A5%8D%E0%A4%9C%E0%A4%A4%E0%A5%8D-Shabd-Roop
  11.  विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि । हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥ अहं दूरदस्ते पदां भोजयुग्म प्रणामेच्छया गत्य सेवां करोमि । सकृत्सेवया नित्य सेवाफलं त्वं प्रयच्छ पयच्छ प्रभो वेङ्कटेश ॥ http://sanskritabhyas.in/%E0%A4%AE%E0%A4%9C%E0%A5%8D%E0%A4%9C%E0%A4%A4%E0%A5%8D-Shabd-Roop