SlideShare a Scribd company logo
1 of 23
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<1>
Sanskrit -21
F- 30 –मुक
ु न्दमालास्तोत्रम्
Part 5
27-11-2021
पीताम्बरं करविराजितशङ्खचक्रकौमोदकीसरससिं करुणासमुद्रम्|
राधासहायमततसुन्दरमन्दहासं िातालयेशमतिशं हृदद भाियासम ||
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<5>
मा भीममन्दमिो विचचन््य बहुधा यामीजचचरं यातिााः var माभैममन्दमिो
िामी िाः प्रभिजन्त पापररपिाः स्िामी ििु श्रीधराः ।
आलस्यं व्यपिीय भजततसुलभं ध्यायस्ि िारायणं
लोकस्य व्यसिापिोदिकरो दासस्य ककं ि क्षमाः ॥ ११॥॥
भििलचधगतािां द्िन्द्ििाताहतािां
सुतदुदहतृकलत्रत्राणभाराददमतािाम् ।
विषमविषयतोये मज्ितामप्लिािां
भितु शरणमेको विष्णुपोतो िराणाम ् ॥ १२॥
भििलचधमगाधं दुस्तरं तिस्तरेयं
कथमहसमतत चेतो मा स्म गााः कातर्िम ् ।
सरससिदृसश देिे तारकी भजततरेका var तािकी
िरकसभदद तिषण्णा तारतयष्य्यिचयम् ॥ १३॥॥
११- १३
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<6>
तृष्णातोये मदिपििोद्धूतमोहोसमममाले
दारािते तियसहिग्राहसङ्घाक
ु ले च ।
संसाराख्ये महतत िलधौ मज्ितां िजस्त्रधामि ्
पादाम्भोिे िरद भितो भजततिािं प्रयच्छ ॥ १४॥॥
मा द्राक्षं क्षीणपुण्यान्क्षणमवप भितो भजततहीिान्पदाब्िे
मा श्रौषं श्राव्यबन्धं ति चररतमपास्यान्यदाख्याििातम ् ।
मा स्माषं माधि ्िामवप भुििपते चेतसापह्िुिािाि ्
मा भूिं ्ि्सपयाम व्यततकर रदहतो िन्मिन्मान्तरेऽवप ॥ १५॥
जिह्िे कीतमय क
े शिं मुरररपुं चेतो भि श्रीधरं
पाणणद्िन्द्ि समचमयाच्युतकथााः श्रोत्रद्िय ्िं शृणु ।
कृ ष्णं लोकय लोचिद्िय हरेगमच्छाङ्तियुग्मालयं
जिि िाण मुक
ु न्दपादतुलसीं मूधमि् िमाधोक्षिम ् ॥ १६॥॥
हे (भो) लोकााः श्रुणुत प्रसूततमरणव्याधेजचचकक्सासममां
योगज्ााः समुदाहरजन्त मुियो यां याज्िल्कतयादयाः ।
अन्तज्योततरमेयमेकममृतं कृ ष्णाख्यमापीयतां
त्पीतं (यज्पतं)परमौषधं वितिुते तििामणम्यजन्तकम ् ॥ १७॥॥
१४- १७
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<7>
मा द्राक्षं क्षीण-पुण्याि्2 क्षणम ्2 अवप भित:6 भजततहीिाि्2 पदाब्िे 7
मा श्रौषं श्राव्यबन्धं ति 6 चररतम्अपास्य अन्यत्आख्याि-िातम् ।
मा स्माषं माधि 8 ्िाम ्2 अवप भुििपते 8 चेतसा3 अपह्िुिािाि्2
मा भूिं ्ि्सपयाम व्यततकर रदहत: िन्मिन्मान्तरे अवप ॥ १५॥
हे माधि 8 भित:6 पदाब्िे 7 भजततहीिाि्2 क्षीण-पुण्याि्2 (अहं) मा द्राक्षं
ति 6 श्राव्यबन्धं चररतम्अपास्य अन्यत्आख्याि-िातम् (अहं) ) मा श्रौषं
हे भुििपते 8 ्िाम ्2 चेतसा3 अवप अपह्िुिािाि्2 (अहं) मा स्माषं
िन्मिन्मान्तरे अवप ्ि्सपयाम व्यततकर रदहत: (अहं) मा भूिं
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<8>
मा द्राक्षं क्षीणपुण्यान्क्षणमवप भितो भजततहीिान्पदाब्िे
मा श्रौषं श्राव्यबन्धं (श्राव्यबद्धं )ति
चररतमपास्यान्यदाख्याििातम ् ।
मा स्माषं माधि ्िामवप भुििपते चेतसापह्िुिािाि ्
मा भूिं ्ि्सपयाम व्यततकर रदहतो िन्मिन्मान्तरेऽवप ॥
१५॥
मा द्राक्षं क्षीण-पुण्याि ् क्षणम ्अवप भित:6 भजततहीिाि ्
पदाब्िे
मा श्रौषं श्राव्यबन्धं ति 6 चररतम ्अपास्य अन्यत्आख्याि-
िातम ् ।
मा स्माषं माधि 8 ्िाम्अवप भुििपते 8 चेतसा अपह्िुिािाि्
मा भूिं ्ि्सपयाम व्यततकर िन्मिन्मान्तरे अवप ॥ १५॥
१५
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<9>
हे माधि 8 (अहं)भित:6 पदाब्िे 7 भजततहीिाि्2 क्षीण-पुण्याि्2 (मया) मा द्राक्षं
(अहं) ति 6 श्राव्यबन्धं चररतम्अपास्य अन्यत्आख्याि-िातम् (मया) मा श्रौषं
हे भुििपते 8 (अहं) ्िाम ्2 चेतसा3 अवप अपह्िुिािाि्2 मा स्माषं
(अहं) िन्मिन्मान्तरे अवप ्ि्सपयाम व्यततकर रदहत: मा भूिं
Oh Madhava! May I not see(behold) those who are not devoted to your
Lotus-feet and bereft of all punya
May I not listen to the topics other than those which is your deeds which are
worth hearing
Oh Lord of the Universe ! May I not remember those who avoid thinking of
you
May I not become a person who is devoid of an opportunity of your service
,in all my births
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<10>
हे म्यामाः परमं दहतं श्रुणुत िो िक्ष्यासम सङ्क्षेपताः
संसाराणमिमापदूसममबहुलं सम्यक् प्रविचय जस्थतााः ।
िािाज्ािमपास्य चेतसस िमो िारायणाये्यमुं
मन्त्रं सप्रणिं प्रणामसदहतं प्राितमयध्िं मुहुाः ॥ १८॥
पृथ्िीरेणुरणुाः पयांसस कणणकााः फल्कगुस्फ
ु सलङ्गोऽिल -
स्तेिो तिाःचिसिं मरुत् तिुतरं रन्रं सुसूक्ष्मं िभाः ।
क्षुद्रा रुद्रवपतामहप्रभृतयाः कीटााः समस्तााः सुरा
दृष्टे यत्र स तािको विियते श्रीपादधूसलकणाः ॥ १९॥
Poll-1
१८-१९
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<11>
हे म्यामाः परमं दहतं श्रुणुत िो िक्ष्यासम सङ्क्षेपताः
संसाराणमिमापदूसममबहुलं सम्यक् प्रविचय जस्थतााः ।
िािाज्ािमपास्य चेतसस िमो िारायणाये्यमुं
मन्त्रं सप्रणिं प्रणामसदहतं प्राितमयध्िं मुहुाः ॥ १८॥
हे म्यामाः8 परमं दहतं श्रुणुत ि: िक्ष्यासम सङ्क्षेपताः
संसार- आणमिम्आपत्ऊसममबहुलं सम्यक् प्रविचय जस्थतााः ।
िािा-ज्ािम् अपास्य चेतसस िम: िारायणाय इतत अमुं
मन्त्रं सप्रणिं प्रणामसदहतं प्राितमयध्िं मुहुाः ॥ १८॥
१८
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<12>
हे म्यामाः8 परमं दहतं श्रुणुत ि: िक्ष्यासम सङ्क्षेपताः
संसार-आणमिम्आपत्ऊसममबहुलं सम्यक् प्रविचय जस्थतााः ।
िािा-ज्ािम् अपास्य चेतसस िम: िारायणाय इतत अमुं
मन्त्रं सप्रणिं प्रणामसदहतं प्राितमयध्िं मुहुाः ॥ १८॥
हे म्यामाः8
(यूयम ्1 ) , आपत्ऊसममबहुलं संसार-आणमिम्सम्यक् प्रविचय जस्थतााः ,
परमं दहतं श्रुणुत
(अहम्) सङ्क्षेपताः ि:2 िक्ष्यासम
(यूयम ्1 ) िािा-ज्ािम् अपास्य चेतसस िम: िारायणाय इतत अमुं मन्त्रं सप्रणिं
प्रणामसदहतं मुहुाः प्राितमयध्िं
१८
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<13>
हे म्यामाः8
(यूयम्1 ) , आपत्ऊसममबहुलं संसार-आणमिम्सम्यक् प्रविचय जस्थतााः ,
परमं दहतं श्रुणुत
(अहम्) सङ्क्षेपताः ि:2 िक्ष्यासम
(यूयम्1 ) िािा-ज्ािम् अपास्य चेतसस िम: िारायणाय इतत अमुं मन्त्रं सप्रणिं
प्रणामसदहतं मुहुाः प्राितमयध्िं
Oh Mortals,You, who have entered and situated in the Ocean of the World
which is filled with the multitude of the danger waves, listen to the supreme
benefit which I amd telling you in short
Keeping aside the different types of knowledge, in the heart chant this
mantra “On Namo Narayanaya” along with the Omkara and with devotion
repeatedly.
१८
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<14>
S S S I I S I S I I I S S S I S S I
हे म्यामाः परमं दहतं श्रुणुत िो िक्ष्यासम सङ्क्षेपताः
म स ज स त त
संसाराणमिमापदूसममबहुलं सम्यक् प्रविचय जस्थतााः ।
िािाज्ािमपास्य चेतसस िमो िारायणाये्यमुं
मन्त्रं सप्रणिं प्रणामसदहतं प्राितमयध्िं मुहुाः ॥ १८॥
19-अततधृतत
म स ज स त त
सूयामचिैममसिस्ततााः सगुरिाः, शादूमलविक्रीडितम ्॥ ३.१०१ ॥
പന്ത്രണ്ടാൽ മസജം സതം തഗുരുവും ശാർദ്ദൂ
ലവിന്ത്രീഡിതം -217
गु
य I S S
र S I S
त S S I
भ S I I
ज I S I
स I I S
न I I I
म S S S
गु
गु
१८
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<15>
पृथ्िी रेणुरणुाः पयांसस कणणकााः फल्कगुस्फ
ु सलङ्गोऽिल-
स्तेिो तिाःचिसिं मरुत् तिुतरं रन्रं सुसूक्ष्मं िभाः ।
क्षुद्रा रुद्रवपतामहप्रभृतयाः कीटााः समस्तााः सुरा
दृष्टे यत्र स तािको विियते श्रीपादधूसलकणाः ॥ १९॥
पृथ्िी रेणु: अणुाः पयांसस कणणकााः फल्कगु: स्फ
ु सलङ्ग: अिल:
तेि: तिाःचिसिं मरुत् तिुतरं रन्रं सुसूक्ष्मं िभाः ।
क्षुद्रा रुद्र-वपतामह-प्रभृतयाः कीटााः समस्तााः सुरा:
दृष्टे यत्र स: तािक: विियते श्री-पाद-धूसल-कणाः (भूमािधूतािचधाः) ॥ १९॥
19-अततधृतत
१९
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<16>
पृथ्िी रेणु: अणुाः पयांसस कणणकााः फल्कगु: स्फ
ु सलङ्ग: अिल:
तेि: तिाःचिसिं मरुत् तिुतरं रन्रं सुसूक्ष्मं िभाः ।
क्षुद्रा रुद्र-वपतामह-प्रभृतयाः कीटााः समस्तााः सुरा:
दृष्टे यत्र स: तािक: विियते श्री पाद धूसल कणाः (भूमािधूतािचधाः) ॥ १९॥
यत्र दृष्टे7 , पृथ्िी रेणु: अणुाः(इि​), पयांसस कणणकााः (इि​), अिल: फल्कगु:
स्फ
ु सलङ्ग: (इि​), मरुत्तिुतरं तिाःचिसिं (इि​), िभाः सुसूक्ष्मं रन्रं (इि​), रुद्र-
वपतामह-प्रभृतयाः समस्तााः सुरा: क्षुद्राकीटााः (इि​),
स: तािक: श्री पाद धूसल कणाः विियते
19-अततधृतत
१९
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<17>
यत्र दृष्टे7 , पृथ्िी रेणु: अणुाः(इि​), पयांसस कणणकााः (इि​), अिल: फल्कगु:
स्फ
ु सलङ्ग: (इि​), मरुत्तिुतरं तिाःचिसिं (इि​), िभाः सुसूक्ष्मं रन्रं (इि​), रुद्र-
वपतामह-प्रभृतयाः समस्तााः सुरा: क्षुद्राकीटााः (इि​),
स: तािक: श्री पाद धूसल कणाः विियते
In whose sight
The earth is like a subtle particle
The oceanic waters are like tiny drops(spray)
The powerful Fire is like gentle insignificant spark
The Wind is like feeble breath
The Sky is like a tiny hole
Shiva, Brahma etc and all other Gods are like petty insects
Let that dust of your feet ever by victorious
19-अततधृतत
१९
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<18>
S S S I I S I S I I I S S S I S S I
पृथ्िीरेणुरणुाः पयांसस कणणकााः फल्कगुस्फ
ु सलङ्गोऽिल-
म स ज स त त
स्तेिो तिाःचिसिं मरुत् तिुतरं रन्रं सुसूक्ष्मं िभाः ।
क्षुद्रा रुद्रवपतामहप्रभृतयाः कीटााः समस्तााः सुरा
दृष्टे यत्र स तािको विियते श्री पाद धूसल कणाः ॥ १९॥
19-अततधृतत
म स ज स त त
सूयामचिैममसिस्ततााः सगुरिाः, शादूमलविक्रीडितम ्॥ ३.१०१ ॥
പന്ത്രണ്ടാൽ മസജം സതം തഗുരുവും ശാർദ്ദൂ
ലവിന്ത്രീഡിതം -217
य I S S
र S I S
त S S I
भ S I I
ज I S I
स I I S
न I I I
म S S S
गु
गु
गु
१९
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<19>
बद्धेिाञ्िसलिा ितेि सशरसा गात्रैाः सरोमोद्गमैाः
कण्ठेि स्िरगद्गदेि ियिेिोद्गीणमबाष्पाम्बुिा ।
ति्यं ्िच्चरणारविन्दयुगलध्यािामृतास्िाददिां
अस्माक
ं सरसीरुहाक्ष सततं सम्पद्यतां िीवितम् ॥ २०॥
हे गोपालक हे कृ पािलतिधे हे ससन्धुकन्यापते
हे क
ं सान्तक हे गिेन्द्रकरुणापारीण हे माधि ।
हे रामािुि हे िग्त्रयगुरो हे पुण्िरीकाक्ष मां
हे गोपीिििाथ पालय परं िािासम ि ्िां वििा ॥ २१॥
Poll-2
१७-१९
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<20>
बद्धेिाञ्िसलिा ितेि सशरसा गात्रैाः सरोमोद्गमैाः
कण्ठेि स्िरगद्गदेि ियिेिोद्गीणमबाष्पाम्बुिा ।
ति्यं ्िच्चरणारविन्दयुगलध्यािामृतास्िाददिां
अस्माक
ं सरसीरुहाक्ष सततं सम्पद्यतां िीवितम ् ॥ २०॥
बद्धेि अञ्िसलिा3 ितेि सशरसा 3 गात्रैाः 3 सरोमोद्गमैाः
कण्ठेि 3 स्िरगद्गदेि ियिेि उद्गीणम-बाष्पा-म्बुिा 3 ।
ति्यं ्ित्–चरण-अरविन्द-युगल-ध्याि-अमृत-आस्िाददिां
अस्माक
ं 6 सरसीरुहाक्ष8 सततं सम्पद्यतां िीवितम ् ॥ २०॥
२०
19-अततधृतत
(शादूमलविक्रीडितम ्)
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<21>
बद्धेि अञ्िसलिा3 ितेि सशरसा 3 गात्रैाः 3 सरोमोद्गमैाः
कण्ठेि 3 स्िरगद्गदेि ियिेि उद्गीणम-बाष्पा-म्बुिा 3 ।
ति्यं ्ित्–चरण-अरविन्द-युगल-ध्याि-अमृत-आस्िाददिां
अस्माक
ं 6 सरसीरुहाक्ष8 सततं सम्पद्यतां िीवितम ् ॥ २०॥
हे सरसीरुहाक्ष8 ! अञ्िसलिा3 बद्धेि,सशरसा 3 ितेि,गात्रैाः 3 सरोमोद्गमैाः,कण्ठेि 3
स्िरगद्गदेि,ियिेि उद्गीणम-बाष्पा-म्बुिा 3, ति्यं ्ित्–चरण-अरविन्द-युगल-
ध्याि-अमृत-आस्िाददिां अस्माक
ं 6 िीवितम ्सततं सम्पद्यतां
२०
19-अततधृतत
(शादूमलविक्रीडितम ्)
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<22>
हे सरसीरुहाक्ष8 ! अञ्िसलिा3 बद्धेि,सशरसा 3 ितेि,गात्रैाः 3 सरोमोद्गमैाः,कण्ठेि 3
स्िरगद्गदेि,ियिेि उद्गीणम-बाष्पा-म्बुिा 3, ति्यं ्ित्–चरण-अरविन्द-युगल-
ध्याि-अमृत-आस्िाददिां अस्माक
ं 6 िीवितम ्सततं सम्पद्यतां ||
O lotus-eyed Lord, please sustain our lives as we constantly relish the nectar of
meditating on Your lotus feet, with our palms prayerfully joined, our heads bowed down,
our bodily hair standing up in jubilation, our voices choked with emotion, and our eyes
flowing with tears.
२०
19-अततधृतत
(शादूमलविक्रीडितम ्)
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<23>
हे गोपालक हे कृ पािलतिधे हे ससन्धुकन्यापते
हे क
ं सान्तक हे गिेन्द्रकरुणापारीण हे माधि ।
हे रामािुि हे िग्त्रयगुरो हे पुण्िरीकाक्ष मां
हे गोपीिििाथ पालय परं िािासम ि ्िां वििा ॥ २१॥
हे गोपालक8 हे कृ पािलतिधे 8 हे ससन्धुकन्यापते 8
हे क
ं सान्तक 8 हे गिेन्द्रकरुणापारीण 8 हे माधि 8 ।
हे रामािुि 8 हे िग्त्रयगुरो 8 हे पुण्िरीकाक्ष 8 मां
हे गोपीिििाथ (्िम्) पालय परं (अहम्) िािासम ि ्िां वििा ॥ २१॥
(्िम ्) मां पालय
(अहम्) ्िां वििा परं ि िािासम
२१
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<24>
19-अततधृतत
Home Work
ियतत ियतत योगी िासिीिन्दिोऽयं
शृणुत शृणुत सन्ताः सज्ििोद्धारकोऽयम् |
िमत िमत भत्या सन्ितािुन्ियन्तं
िृणुत िृणुत कामं भतत-कल्कपद्रुमोऽयम ् ||१||
अयं1 योगी 1 िासिीिन्दि: 1 ियतत ियतत
अयं1 सन्ताः सज्ििोद्धारक:(अजस्त इतत)( (यूयम्) शृणुत शृणुत
(यूयम ्) भत्या3 सन्ितािुन्ियन्तं2 िमत िमत
अयं भतत-कल्कपद्रुम: (इतत म्िा)(यूयम्) िृणुत िृणुत
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<25>
19-अततधृतत
Home Work
अपूिम-कल्कपद्रुम एष देिाः व्यासाः सतां सद्गततदो मुिीन्द्राः |
मातेि पुत्राय दहतं दह ति्यं दत्ते स्िभतताय वििैि याञ्चाम् ||२||
एष: देिाः व्यासाः सतां सद्गततदो मुिीन्द्राः अपूिम-कल्कपद्रुम: (अजस्त)
(साः) स्िभतताय वििा याञ्चाम् एि दत्ते (यथा) माता पुत्राय दहतं दह ति्यं इि
(दत्ते)
िौसम िेधसममोघदशमिं शारदां हररपदाब्िभजततदाम् |
मारुततं प्रणत सन्मततप्रदं भारतीं च सुमततप्रदां शुभाम् ||३||
(अहम्) िेधसमम्अमोघदशमिं हरर-पदाब्ि-भजततदाम्शारदां िौसम
(यूयम्) सन्मततप्रदं मारुततं च सुमततप्रदां शुभाम ् भारतीं प्रणत
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<26>
19-अततधृतत
Home Work
लक्ष्मीश-पादाम्बुिभृङ्ग-रूपं ज्ािेि ददव्येि सुखेि पूणमम ् |
श्रीमध्िसूयं तिि-भतत-मोह-तासमस्रिाशं प्रणमासम भत्या ||४||
ज्ािादद गुणसम्पन्िाि ् प्रपन्िापजन्ििारकाि ् |
यादिेन्द्र-गुरून्िन्दे व्यासमध्िाचमिे रताि ् ||५||

More Related Content

What's hot (20)

F11 samskritham21
F11 samskritham21F11 samskritham21
F11 samskritham21
 
F27 Mukundamala- Part-1
F27 Mukundamala- Part-1F27 Mukundamala- Part-1
F27 Mukundamala- Part-1
 
D_21 Samskritham 21
D_21 Samskritham 21D_21 Samskritham 21
D_21 Samskritham 21
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
F10 Samskritham 21-Chitrakavyam Part-2
F10 Samskritham 21-Chitrakavyam Part-2F10 Samskritham 21-Chitrakavyam Part-2
F10 Samskritham 21-Chitrakavyam Part-2
 
F22 Narada Bhakti Sutra-3
F22 Narada Bhakti Sutra-3F22 Narada Bhakti Sutra-3
F22 Narada Bhakti Sutra-3
 
F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7
 
Narada Bhakti Sutra- Part-2
Narada Bhakti Sutra- Part-2 Narada Bhakti Sutra- Part-2
Narada Bhakti Sutra- Part-2
 
Srimadbhagavata parayanam
Srimadbhagavata parayanamSrimadbhagavata parayanam
Srimadbhagavata parayanam
 
F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्
 
F13 Srikrishna Karnamrutham
F13 Srikrishna KarnamruthamF13 Srikrishna Karnamrutham
F13 Srikrishna Karnamrutham
 
F18 Chaitanya Shikshastakam
F18  Chaitanya ShikshastakamF18  Chaitanya Shikshastakam
F18 Chaitanya Shikshastakam
 
F08 -Vatapuranatastakam
F08 -VatapuranatastakamF08 -Vatapuranatastakam
F08 -Vatapuranatastakam
 
D09- Samskritham 21
D09- Samskritham 21D09- Samskritham 21
D09- Samskritham 21
 
D04- Samskritham 21
D04- Samskritham 21D04- Samskritham 21
D04- Samskritham 21
 
F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4 F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4
 
VR-05 Vrittha Rathnakaram and Narayaneeyam
VR-05 Vrittha Rathnakaram and NarayaneeyamVR-05 Vrittha Rathnakaram and Narayaneeyam
VR-05 Vrittha Rathnakaram and Narayaneeyam
 
D5 Narayaneeyam
D5 NarayaneeyamD5 Narayaneeyam
D5 Narayaneeyam
 
D_19 Samskritham 21
D_19 Samskritham 21D_19 Samskritham 21
D_19 Samskritham 21
 
F19 Introduction to Sutra and Bhakti Sutra
F19 Introduction to Sutra and Bhakti SutraF19 Introduction to Sutra and Bhakti Sutra
F19 Introduction to Sutra and Bhakti Sutra
 

Similar to F31 Mukundamala Part-5

Similar to F31 Mukundamala Part-5 (13)

VR-08 Vrittha Rathnakaram and Narayaneeyam
VR-08 Vrittha Rathnakaram and NarayaneeyamVR-08 Vrittha Rathnakaram and Narayaneeyam
VR-08 Vrittha Rathnakaram and Narayaneeyam
 
D_20 Samskritham 21
D_20 Samskritham 21D_20 Samskritham 21
D_20 Samskritham 21
 
VR-06 Vrittha Rathnakaram and Narayaneeyam
VR-06 Vrittha Rathnakaram and NarayaneeyamVR-06 Vrittha Rathnakaram and Narayaneeyam
VR-06 Vrittha Rathnakaram and Narayaneeyam
 
D_18 Samskritham 21
D_18 Samskritham 21D_18 Samskritham 21
D_18 Samskritham 21
 
D_13 Samskritham 21
D_13   Samskritham 21D_13   Samskritham 21
D_13 Samskritham 21
 
D7 Narayaneeyam
D7 NarayaneeyamD7 Narayaneeyam
D7 Narayaneeyam
 
D3 Narayaneeyam
D3 NarayaneeyamD3 Narayaneeyam
D3 Narayaneeyam
 
VR-03 Vrittha Rathnakaram and Narayaneeyam
VR-03 Vrittha Rathnakaram and NarayaneeyamVR-03 Vrittha Rathnakaram and Narayaneeyam
VR-03 Vrittha Rathnakaram and Narayaneeyam
 
D_17 Samskritham 21
D_17 Samskritham 21D_17 Samskritham 21
D_17 Samskritham 21
 
D_15 Samskritham 21
D_15 Samskritham 21D_15 Samskritham 21
D_15 Samskritham 21
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शन
 
D_14 Samskritham 21
D_14 Samskritham 21D_14 Samskritham 21
D_14 Samskritham 21
 
Shree ram rakhsha
Shree ram rakhshaShree ram rakhsha
Shree ram rakhsha
 

More from Nanda Mohan Shenoy

More from Nanda Mohan Shenoy (20)

Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
 
08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 
06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf
 
05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf
 
04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
 
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
CEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdfCEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdf
 
Digitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedbackDigitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedback
 
IS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptxIS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptx
 

F31 Mukundamala Part-5

  • 1. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <1> Sanskrit -21 F- 30 –मुक ु न्दमालास्तोत्रम् Part 5 27-11-2021 पीताम्बरं करविराजितशङ्खचक्रकौमोदकीसरससिं करुणासमुद्रम्| राधासहायमततसुन्दरमन्दहासं िातालयेशमतिशं हृदद भाियासम ||
  • 2. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <5> मा भीममन्दमिो विचचन््य बहुधा यामीजचचरं यातिााः var माभैममन्दमिो िामी िाः प्रभिजन्त पापररपिाः स्िामी ििु श्रीधराः । आलस्यं व्यपिीय भजततसुलभं ध्यायस्ि िारायणं लोकस्य व्यसिापिोदिकरो दासस्य ककं ि क्षमाः ॥ ११॥॥ भििलचधगतािां द्िन्द्ििाताहतािां सुतदुदहतृकलत्रत्राणभाराददमतािाम् । विषमविषयतोये मज्ितामप्लिािां भितु शरणमेको विष्णुपोतो िराणाम ् ॥ १२॥ भििलचधमगाधं दुस्तरं तिस्तरेयं कथमहसमतत चेतो मा स्म गााः कातर्िम ् । सरससिदृसश देिे तारकी भजततरेका var तािकी िरकसभदद तिषण्णा तारतयष्य्यिचयम् ॥ १३॥॥ ११- १३
  • 3. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <6> तृष्णातोये मदिपििोद्धूतमोहोसमममाले दारािते तियसहिग्राहसङ्घाक ु ले च । संसाराख्ये महतत िलधौ मज्ितां िजस्त्रधामि ् पादाम्भोिे िरद भितो भजततिािं प्रयच्छ ॥ १४॥॥ मा द्राक्षं क्षीणपुण्यान्क्षणमवप भितो भजततहीिान्पदाब्िे मा श्रौषं श्राव्यबन्धं ति चररतमपास्यान्यदाख्याििातम ् । मा स्माषं माधि ्िामवप भुििपते चेतसापह्िुिािाि ् मा भूिं ्ि्सपयाम व्यततकर रदहतो िन्मिन्मान्तरेऽवप ॥ १५॥ जिह्िे कीतमय क े शिं मुरररपुं चेतो भि श्रीधरं पाणणद्िन्द्ि समचमयाच्युतकथााः श्रोत्रद्िय ्िं शृणु । कृ ष्णं लोकय लोचिद्िय हरेगमच्छाङ्तियुग्मालयं जिि िाण मुक ु न्दपादतुलसीं मूधमि् िमाधोक्षिम ् ॥ १६॥॥ हे (भो) लोकााः श्रुणुत प्रसूततमरणव्याधेजचचकक्सासममां योगज्ााः समुदाहरजन्त मुियो यां याज्िल्कतयादयाः । अन्तज्योततरमेयमेकममृतं कृ ष्णाख्यमापीयतां त्पीतं (यज्पतं)परमौषधं वितिुते तििामणम्यजन्तकम ् ॥ १७॥॥ १४- १७
  • 4. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <7> मा द्राक्षं क्षीण-पुण्याि्2 क्षणम ्2 अवप भित:6 भजततहीिाि्2 पदाब्िे 7 मा श्रौषं श्राव्यबन्धं ति 6 चररतम्अपास्य अन्यत्आख्याि-िातम् । मा स्माषं माधि 8 ्िाम ्2 अवप भुििपते 8 चेतसा3 अपह्िुिािाि्2 मा भूिं ्ि्सपयाम व्यततकर रदहत: िन्मिन्मान्तरे अवप ॥ १५॥ हे माधि 8 भित:6 पदाब्िे 7 भजततहीिाि्2 क्षीण-पुण्याि्2 (अहं) मा द्राक्षं ति 6 श्राव्यबन्धं चररतम्अपास्य अन्यत्आख्याि-िातम् (अहं) ) मा श्रौषं हे भुििपते 8 ्िाम ्2 चेतसा3 अवप अपह्िुिािाि्2 (अहं) मा स्माषं िन्मिन्मान्तरे अवप ्ि्सपयाम व्यततकर रदहत: (अहं) मा भूिं
  • 5. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <8> मा द्राक्षं क्षीणपुण्यान्क्षणमवप भितो भजततहीिान्पदाब्िे मा श्रौषं श्राव्यबन्धं (श्राव्यबद्धं )ति चररतमपास्यान्यदाख्याििातम ् । मा स्माषं माधि ्िामवप भुििपते चेतसापह्िुिािाि ् मा भूिं ्ि्सपयाम व्यततकर रदहतो िन्मिन्मान्तरेऽवप ॥ १५॥ मा द्राक्षं क्षीण-पुण्याि ् क्षणम ्अवप भित:6 भजततहीिाि ् पदाब्िे मा श्रौषं श्राव्यबन्धं ति 6 चररतम ्अपास्य अन्यत्आख्याि- िातम ् । मा स्माषं माधि 8 ्िाम्अवप भुििपते 8 चेतसा अपह्िुिािाि् मा भूिं ्ि्सपयाम व्यततकर िन्मिन्मान्तरे अवप ॥ १५॥ १५
  • 6. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <9> हे माधि 8 (अहं)भित:6 पदाब्िे 7 भजततहीिाि्2 क्षीण-पुण्याि्2 (मया) मा द्राक्षं (अहं) ति 6 श्राव्यबन्धं चररतम्अपास्य अन्यत्आख्याि-िातम् (मया) मा श्रौषं हे भुििपते 8 (अहं) ्िाम ्2 चेतसा3 अवप अपह्िुिािाि्2 मा स्माषं (अहं) िन्मिन्मान्तरे अवप ्ि्सपयाम व्यततकर रदहत: मा भूिं Oh Madhava! May I not see(behold) those who are not devoted to your Lotus-feet and bereft of all punya May I not listen to the topics other than those which is your deeds which are worth hearing Oh Lord of the Universe ! May I not remember those who avoid thinking of you May I not become a person who is devoid of an opportunity of your service ,in all my births
  • 7. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <10> हे म्यामाः परमं दहतं श्रुणुत िो िक्ष्यासम सङ्क्षेपताः संसाराणमिमापदूसममबहुलं सम्यक् प्रविचय जस्थतााः । िािाज्ािमपास्य चेतसस िमो िारायणाये्यमुं मन्त्रं सप्रणिं प्रणामसदहतं प्राितमयध्िं मुहुाः ॥ १८॥ पृथ्िीरेणुरणुाः पयांसस कणणकााः फल्कगुस्फ ु सलङ्गोऽिल - स्तेिो तिाःचिसिं मरुत् तिुतरं रन्रं सुसूक्ष्मं िभाः । क्षुद्रा रुद्रवपतामहप्रभृतयाः कीटााः समस्तााः सुरा दृष्टे यत्र स तािको विियते श्रीपादधूसलकणाः ॥ १९॥ Poll-1 १८-१९
  • 8. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <11> हे म्यामाः परमं दहतं श्रुणुत िो िक्ष्यासम सङ्क्षेपताः संसाराणमिमापदूसममबहुलं सम्यक् प्रविचय जस्थतााः । िािाज्ािमपास्य चेतसस िमो िारायणाये्यमुं मन्त्रं सप्रणिं प्रणामसदहतं प्राितमयध्िं मुहुाः ॥ १८॥ हे म्यामाः8 परमं दहतं श्रुणुत ि: िक्ष्यासम सङ्क्षेपताः संसार- आणमिम्आपत्ऊसममबहुलं सम्यक् प्रविचय जस्थतााः । िािा-ज्ािम् अपास्य चेतसस िम: िारायणाय इतत अमुं मन्त्रं सप्रणिं प्रणामसदहतं प्राितमयध्िं मुहुाः ॥ १८॥ १८
  • 9. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <12> हे म्यामाः8 परमं दहतं श्रुणुत ि: िक्ष्यासम सङ्क्षेपताः संसार-आणमिम्आपत्ऊसममबहुलं सम्यक् प्रविचय जस्थतााः । िािा-ज्ािम् अपास्य चेतसस िम: िारायणाय इतत अमुं मन्त्रं सप्रणिं प्रणामसदहतं प्राितमयध्िं मुहुाः ॥ १८॥ हे म्यामाः8 (यूयम ्1 ) , आपत्ऊसममबहुलं संसार-आणमिम्सम्यक् प्रविचय जस्थतााः , परमं दहतं श्रुणुत (अहम्) सङ्क्षेपताः ि:2 िक्ष्यासम (यूयम ्1 ) िािा-ज्ािम् अपास्य चेतसस िम: िारायणाय इतत अमुं मन्त्रं सप्रणिं प्रणामसदहतं मुहुाः प्राितमयध्िं १८
  • 10. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <13> हे म्यामाः8 (यूयम्1 ) , आपत्ऊसममबहुलं संसार-आणमिम्सम्यक् प्रविचय जस्थतााः , परमं दहतं श्रुणुत (अहम्) सङ्क्षेपताः ि:2 िक्ष्यासम (यूयम्1 ) िािा-ज्ािम् अपास्य चेतसस िम: िारायणाय इतत अमुं मन्त्रं सप्रणिं प्रणामसदहतं मुहुाः प्राितमयध्िं Oh Mortals,You, who have entered and situated in the Ocean of the World which is filled with the multitude of the danger waves, listen to the supreme benefit which I amd telling you in short Keeping aside the different types of knowledge, in the heart chant this mantra “On Namo Narayanaya” along with the Omkara and with devotion repeatedly. १८
  • 11. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <14> S S S I I S I S I I I S S S I S S I हे म्यामाः परमं दहतं श्रुणुत िो िक्ष्यासम सङ्क्षेपताः म स ज स त त संसाराणमिमापदूसममबहुलं सम्यक् प्रविचय जस्थतााः । िािाज्ािमपास्य चेतसस िमो िारायणाये्यमुं मन्त्रं सप्रणिं प्रणामसदहतं प्राितमयध्िं मुहुाः ॥ १८॥ 19-अततधृतत म स ज स त त सूयामचिैममसिस्ततााः सगुरिाः, शादूमलविक्रीडितम ्॥ ३.१०१ ॥ പന്ത്രണ്ടാൽ മസജം സതം തഗുരുവും ശാർദ്ദൂ ലവിന്ത്രീഡിതം -217 गु य I S S र S I S त S S I भ S I I ज I S I स I I S न I I I म S S S गु गु १८
  • 12. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <15> पृथ्िी रेणुरणुाः पयांसस कणणकााः फल्कगुस्फ ु सलङ्गोऽिल- स्तेिो तिाःचिसिं मरुत् तिुतरं रन्रं सुसूक्ष्मं िभाः । क्षुद्रा रुद्रवपतामहप्रभृतयाः कीटााः समस्तााः सुरा दृष्टे यत्र स तािको विियते श्रीपादधूसलकणाः ॥ १९॥ पृथ्िी रेणु: अणुाः पयांसस कणणकााः फल्कगु: स्फ ु सलङ्ग: अिल: तेि: तिाःचिसिं मरुत् तिुतरं रन्रं सुसूक्ष्मं िभाः । क्षुद्रा रुद्र-वपतामह-प्रभृतयाः कीटााः समस्तााः सुरा: दृष्टे यत्र स: तािक: विियते श्री-पाद-धूसल-कणाः (भूमािधूतािचधाः) ॥ १९॥ 19-अततधृतत १९
  • 13. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <16> पृथ्िी रेणु: अणुाः पयांसस कणणकााः फल्कगु: स्फ ु सलङ्ग: अिल: तेि: तिाःचिसिं मरुत् तिुतरं रन्रं सुसूक्ष्मं िभाः । क्षुद्रा रुद्र-वपतामह-प्रभृतयाः कीटााः समस्तााः सुरा: दृष्टे यत्र स: तािक: विियते श्री पाद धूसल कणाः (भूमािधूतािचधाः) ॥ १९॥ यत्र दृष्टे7 , पृथ्िी रेणु: अणुाः(इि​), पयांसस कणणकााः (इि​), अिल: फल्कगु: स्फ ु सलङ्ग: (इि​), मरुत्तिुतरं तिाःचिसिं (इि​), िभाः सुसूक्ष्मं रन्रं (इि​), रुद्र- वपतामह-प्रभृतयाः समस्तााः सुरा: क्षुद्राकीटााः (इि​), स: तािक: श्री पाद धूसल कणाः विियते 19-अततधृतत १९
  • 14. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <17> यत्र दृष्टे7 , पृथ्िी रेणु: अणुाः(इि​), पयांसस कणणकााः (इि​), अिल: फल्कगु: स्फ ु सलङ्ग: (इि​), मरुत्तिुतरं तिाःचिसिं (इि​), िभाः सुसूक्ष्मं रन्रं (इि​), रुद्र- वपतामह-प्रभृतयाः समस्तााः सुरा: क्षुद्राकीटााः (इि​), स: तािक: श्री पाद धूसल कणाः विियते In whose sight The earth is like a subtle particle The oceanic waters are like tiny drops(spray) The powerful Fire is like gentle insignificant spark The Wind is like feeble breath The Sky is like a tiny hole Shiva, Brahma etc and all other Gods are like petty insects Let that dust of your feet ever by victorious 19-अततधृतत १९
  • 15. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <18> S S S I I S I S I I I S S S I S S I पृथ्िीरेणुरणुाः पयांसस कणणकााः फल्कगुस्फ ु सलङ्गोऽिल- म स ज स त त स्तेिो तिाःचिसिं मरुत् तिुतरं रन्रं सुसूक्ष्मं िभाः । क्षुद्रा रुद्रवपतामहप्रभृतयाः कीटााः समस्तााः सुरा दृष्टे यत्र स तािको विियते श्री पाद धूसल कणाः ॥ १९॥ 19-अततधृतत म स ज स त त सूयामचिैममसिस्ततााः सगुरिाः, शादूमलविक्रीडितम ्॥ ३.१०१ ॥ പന്ത്രണ്ടാൽ മസജം സതം തഗുരുവും ശാർദ്ദൂ ലവിന്ത്രീഡിതം -217 य I S S र S I S त S S I भ S I I ज I S I स I I S न I I I म S S S गु गु गु १९
  • 16. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <19> बद्धेिाञ्िसलिा ितेि सशरसा गात्रैाः सरोमोद्गमैाः कण्ठेि स्िरगद्गदेि ियिेिोद्गीणमबाष्पाम्बुिा । ति्यं ्िच्चरणारविन्दयुगलध्यािामृतास्िाददिां अस्माक ं सरसीरुहाक्ष सततं सम्पद्यतां िीवितम् ॥ २०॥ हे गोपालक हे कृ पािलतिधे हे ससन्धुकन्यापते हे क ं सान्तक हे गिेन्द्रकरुणापारीण हे माधि । हे रामािुि हे िग्त्रयगुरो हे पुण्िरीकाक्ष मां हे गोपीिििाथ पालय परं िािासम ि ्िां वििा ॥ २१॥ Poll-2 १७-१९
  • 17. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <20> बद्धेिाञ्िसलिा ितेि सशरसा गात्रैाः सरोमोद्गमैाः कण्ठेि स्िरगद्गदेि ियिेिोद्गीणमबाष्पाम्बुिा । ति्यं ्िच्चरणारविन्दयुगलध्यािामृतास्िाददिां अस्माक ं सरसीरुहाक्ष सततं सम्पद्यतां िीवितम ् ॥ २०॥ बद्धेि अञ्िसलिा3 ितेि सशरसा 3 गात्रैाः 3 सरोमोद्गमैाः कण्ठेि 3 स्िरगद्गदेि ियिेि उद्गीणम-बाष्पा-म्बुिा 3 । ति्यं ्ित्–चरण-अरविन्द-युगल-ध्याि-अमृत-आस्िाददिां अस्माक ं 6 सरसीरुहाक्ष8 सततं सम्पद्यतां िीवितम ् ॥ २०॥ २० 19-अततधृतत (शादूमलविक्रीडितम ्)
  • 18. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <21> बद्धेि अञ्िसलिा3 ितेि सशरसा 3 गात्रैाः 3 सरोमोद्गमैाः कण्ठेि 3 स्िरगद्गदेि ियिेि उद्गीणम-बाष्पा-म्बुिा 3 । ति्यं ्ित्–चरण-अरविन्द-युगल-ध्याि-अमृत-आस्िाददिां अस्माक ं 6 सरसीरुहाक्ष8 सततं सम्पद्यतां िीवितम ् ॥ २०॥ हे सरसीरुहाक्ष8 ! अञ्िसलिा3 बद्धेि,सशरसा 3 ितेि,गात्रैाः 3 सरोमोद्गमैाः,कण्ठेि 3 स्िरगद्गदेि,ियिेि उद्गीणम-बाष्पा-म्बुिा 3, ति्यं ्ित्–चरण-अरविन्द-युगल- ध्याि-अमृत-आस्िाददिां अस्माक ं 6 िीवितम ्सततं सम्पद्यतां २० 19-अततधृतत (शादूमलविक्रीडितम ्)
  • 19. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <22> हे सरसीरुहाक्ष8 ! अञ्िसलिा3 बद्धेि,सशरसा 3 ितेि,गात्रैाः 3 सरोमोद्गमैाः,कण्ठेि 3 स्िरगद्गदेि,ियिेि उद्गीणम-बाष्पा-म्बुिा 3, ति्यं ्ित्–चरण-अरविन्द-युगल- ध्याि-अमृत-आस्िाददिां अस्माक ं 6 िीवितम ्सततं सम्पद्यतां || O lotus-eyed Lord, please sustain our lives as we constantly relish the nectar of meditating on Your lotus feet, with our palms prayerfully joined, our heads bowed down, our bodily hair standing up in jubilation, our voices choked with emotion, and our eyes flowing with tears. २० 19-अततधृतत (शादूमलविक्रीडितम ्)
  • 20. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <23> हे गोपालक हे कृ पािलतिधे हे ससन्धुकन्यापते हे क ं सान्तक हे गिेन्द्रकरुणापारीण हे माधि । हे रामािुि हे िग्त्रयगुरो हे पुण्िरीकाक्ष मां हे गोपीिििाथ पालय परं िािासम ि ्िां वििा ॥ २१॥ हे गोपालक8 हे कृ पािलतिधे 8 हे ससन्धुकन्यापते 8 हे क ं सान्तक 8 हे गिेन्द्रकरुणापारीण 8 हे माधि 8 । हे रामािुि 8 हे िग्त्रयगुरो 8 हे पुण्िरीकाक्ष 8 मां हे गोपीिििाथ (्िम्) पालय परं (अहम्) िािासम ि ्िां वििा ॥ २१॥ (्िम ्) मां पालय (अहम्) ्िां वििा परं ि िािासम २१
  • 21. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <24> 19-अततधृतत Home Work ियतत ियतत योगी िासिीिन्दिोऽयं शृणुत शृणुत सन्ताः सज्ििोद्धारकोऽयम् | िमत िमत भत्या सन्ितािुन्ियन्तं िृणुत िृणुत कामं भतत-कल्कपद्रुमोऽयम ् ||१|| अयं1 योगी 1 िासिीिन्दि: 1 ियतत ियतत अयं1 सन्ताः सज्ििोद्धारक:(अजस्त इतत)( (यूयम्) शृणुत शृणुत (यूयम ्) भत्या3 सन्ितािुन्ियन्तं2 िमत िमत अयं भतत-कल्कपद्रुम: (इतत म्िा)(यूयम्) िृणुत िृणुत
  • 22. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <25> 19-अततधृतत Home Work अपूिम-कल्कपद्रुम एष देिाः व्यासाः सतां सद्गततदो मुिीन्द्राः | मातेि पुत्राय दहतं दह ति्यं दत्ते स्िभतताय वििैि याञ्चाम् ||२|| एष: देिाः व्यासाः सतां सद्गततदो मुिीन्द्राः अपूिम-कल्कपद्रुम: (अजस्त) (साः) स्िभतताय वििा याञ्चाम् एि दत्ते (यथा) माता पुत्राय दहतं दह ति्यं इि (दत्ते) िौसम िेधसममोघदशमिं शारदां हररपदाब्िभजततदाम् | मारुततं प्रणत सन्मततप्रदं भारतीं च सुमततप्रदां शुभाम् ||३|| (अहम्) िेधसमम्अमोघदशमिं हरर-पदाब्ि-भजततदाम्शारदां िौसम (यूयम्) सन्मततप्रदं मारुततं च सुमततप्रदां शुभाम ् भारतीं प्रणत
  • 23. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <26> 19-अततधृतत Home Work लक्ष्मीश-पादाम्बुिभृङ्ग-रूपं ज्ािेि ददव्येि सुखेि पूणमम ् | श्रीमध्िसूयं तिि-भतत-मोह-तासमस्रिाशं प्रणमासम भत्या ||४|| ज्ािादद गुणसम्पन्िाि ् प्रपन्िापजन्ििारकाि ् | यादिेन्द्र-गुरून्िन्दे व्यासमध्िाचमिे रताि ् ||५||

Editor's Notes

  1. https://sanskritdocuments.org/doc_vishhnu/mukundamAlA.html?lang=sa
  2.  mā drākṣam - may I not look at; kṣīṇa - depleted; puṇyān - whose credit of piety; kṣaṇam - a moment; api - even; bhavataḥ - Your; bhakti - devotion; hīnān - devoid of; pada-abje - for the lotus feet; mā śrauṣam - may I not hear; śrāvya - worth hearing; bandham - compositions about which; tava - Your; caritam - pastimes; apāsya - putting aside; anyat - other; ākhyāna - of narrations; jātam - topics; mā śmārṣam - may I not remember; mādhava - O Mādhava; tvām - Your; api - indeed; bhuvana - of the world; pate - O master; cetasā - mentally; apahnuvānān - those who avoid; mā bhūvam - may I not become; tvat - Your; saparyā - for the personal service; vyatikara - the opportunity; rahitaḥ - devoid of; janma-janma-antare - in repeated rebirths; api - even.
  3.  mā drākṣam - may I not look at; kṣīṇa - depleted; puṇyān - whose credit of piety; kṣaṇam - a moment; api - even; bhavataḥ - Your; bhakti - devotion; hīnān - devoid of; pada-abje - for the lotus feet; mā śrauṣam - may I not hear; śrāvya - worth hearing; bandham - compositions about which; tava - Your; caritam - pastimes; apāsya - putting aside; anyat - other; ākhyāna - of narrations; jātam - topics; mā śmārṣam - may I not remember; mādhava - O Mādhava; tvām - Your; api - indeed; bhuvana - of the world; pate - O master; cetasā - mentally; apahnuvānān - those who avoid; mā bhūvam - may I not become; tvat - Your; saparyā - for the personal service; vyatikara - the opportunity; rahitaḥ - devoid of; janma-janma-antare - in repeated rebirths; api - even.
  4.  mā drākṣam - may I not look at; kṣīṇa - depleted; puṇyān - whose credit of piety; kṣaṇam - a moment; api - even; bhavataḥ - Your; bhakti - devotion; hīnān - devoid of; pada-abje - for the lotus feet; mā śrauṣam - may I not hear; śrāvya - worth hearing; bandham - compositions about which; tava - Your; caritam - pastimes; apāsya - putting aside; anyat - other; ākhyāna - of narrations; jātam - topics; mā śmārṣam - may I not remember; mādhava - O Mādhava; tvām - Your; api - indeed; bhuvana - of the world; pate - O master; cetasā - mentally; apahnuvānān - those who avoid; mā bhūvam - may I not become; tvat - Your; saparyā - for the personal service; vyatikara - the opportunity; rahitaḥ - devoid of; janma-janma-antare - in repeated rebirths; api - even.
  5. he martyāḥ - O mortals; paramam - supreme; hitam - benefit; śṛṇuta - just hear about; vaḥ - to you; vakṣyāmi - I will tell; saṅkṣepataḥ - in summary; saṁsāra - of the cycle of material existence; arṇavam - the ocean; āpat - of misfortunes; ūrmi - with the waves; bahulam - crowded; samyak - fully; praviśya - having entered; sthitāḥ - situated within; nānā - various; jñānam - knowledge; apāsya - rejecting; cetasi - within your heart; namaḥ - obeisances; nārāyaṇāya - to Lord Nārāyaṇa; iti - thus; amum - this; mantram - chant; sa-praṇavam - together with the syllable om; praṇāma - bowing down; sahitam - also with; prāvartayadhvam - please practice; muhuḥ - continuously.
  6. he martyāḥ - O mortals; paramam - supreme; hitam - benefit; śṛṇuta - just hear about; vaḥ - to you; vakṣyāmi - I will tell; saṅkṣepataḥ - in summary; saṁsāra - of the cycle of material existence; arṇavam - the ocean; āpat - of misfortunes; ūrmi - with the waves; bahulam - crowded; samyak - fully; praviśya - having entered; sthitāḥ - situated within; nānā - various; jñānam - knowledge; apāsya - rejecting; cetasi - within your heart; namaḥ - obeisances; nārāyaṇāya - to Lord Nārāyaṇa; iti - thus; amum - this; mantram - chant; sa-praṇavam - together with the syllable om; praṇāma - bowing down; sahitam - also with; prāvartayadhvam - please practice; muhuḥ - continuously.
  7. he martyāḥ - O mortals; paramam - supreme; hitam - benefit; śṛṇuta - just hear about; vaḥ - to you; vakṣyāmi - I will tell; saṅkṣepataḥ - in summary; saṁsāra - of the cycle of material existence; arṇavam - the ocean; āpat - of misfortunes; ūrmi - with the waves; bahulam - crowded; samyak - fully; praviśya - having entered; sthitāḥ - situated within; nānā - various; jñānam - knowledge; apāsya - rejecting; cetasi - within your heart; namaḥ - obeisances; nārāyaṇāya - to Lord Nārāyaṇa; iti - thus; amum - this; mantram - chant; sa-praṇavam - together with the syllable om; praṇāma - bowing down; sahitam - also with; prāvartayadhvam - please practice; muhuḥ - continuously.
  8. he martyāḥ - O mortals; paramam - supreme; hitam - benefit; śṛṇuta - just hear about; vaḥ - to you; vakṣyāmi - I will tell; saṅkṣepataḥ - in summary; saṁsāra - of the cycle of material existence; arṇavam - the ocean; āpat - of misfortunes; ūrmi - with the waves; bahulam - crowded; samyak - fully; praviśya - having entered; sthitāḥ - situated within; nānā - various; jñānam - knowledge; apāsya - rejecting; cetasi - within your heart; namaḥ - obeisances; nārāyaṇāya - to Lord Nārāyaṇa; iti - thus; amum - this; mantram - chant; sa-praṇavam - together with the syllable om; praṇāma - bowing down; sahitam - also with; prāvartayadhvam - please practice; muhuḥ - continuously.
  9. pṛthvī - the earth; reṇuḥ - a piece of dust; aṇuḥ - atomic; payāṁsi - the waters (of the oceans); kaṇikāḥ - drops; phalguḥ - tiny; sphuliṅgaḥ - a spark; laghuḥ - insignificant; tejaḥ - the totality of elemental fire; niḥ-śvasanam - a sigh; marut - the wind; tanu-taram - very faint; randhram - a hole; su - very; sūkṣmam - small; nabhaḥ - the ethereal sky; kṣūdrāḥ - petty; rudra - Lord Śiva; pitāmaha - Lord Brahmā; prabhṛtayaḥ - and the like; kīṭāḥ - insects; samastāḥ - all; surāḥ - the demigods; dṛṣṭe - having been seen; yatra - where; saḥ - He; tārakaḥ - the deliverer; vijayate - is victorious; śrī - divine; pāda - from the feet; dhūlī - of dust; kaṇaḥ - a particle.
  10. pṛthvī - the earth; reṇuḥ - a piece of dust; aṇuḥ - atomic; payāṁsi - the waters (of the oceans); kaṇikāḥ - drops; phalguḥ - tiny; sphuliṅgaḥ - a spark; laghuḥ - insignificant; tejaḥ - the totality of elemental fire; niḥ-śvasanam - a sigh; marut - the wind; tanu-taram - very faint; randhram - a hole; su - very; sūkṣmam - small; nabhaḥ - the ethereal sky; kṣūdrāḥ - petty; rudra - Lord Śiva; pitāmaha - Lord Brahmā; prabhṛtayaḥ - and the like; kīṭāḥ - insects; samastāḥ - all; surāḥ - the demigods; dṛṣṭe - having been seen; yatra - where; saḥ - He; tārakaḥ - the deliverer; vijayate - is victorious; śrī - divine; pāda - from the feet; dhūlī - of dust; kaṇaḥ - a particle.
  11. pṛthvī - the earth; reṇuḥ - a piece of dust; aṇuḥ - atomic; payāṁsi - the waters (of the oceans); kaṇikāḥ - drops; phalguḥ - tiny; sphuliṅgaḥ - a spark; laghuḥ - insignificant; tejaḥ - the totality of elemental fire; niḥ-śvasanam - a sigh; marut - the wind; tanu-taram - very faint; randhram - a hole; su - very; sūkṣmam - small; nabhaḥ - the ethereal sky; kṣūdrāḥ - petty; rudra - Lord Śiva; pitāmaha - Lord Brahmā; prabhṛtayaḥ - and the like; kīṭāḥ - insects; samastāḥ - all; surāḥ - the demigods; dṛṣṭe - having been seen; yatra - where; saḥ - He; tārakaḥ - the deliverer; vijayate - is victorious; śrī - divine; pāda - from the feet; dhūlī - of dust; kaṇaḥ - a particle.
  12. pṛthvī - the earth; reṇuḥ - a piece of dust; aṇuḥ - atomic; payāṁsi - the waters (of the oceans); kaṇikāḥ - drops; phalguḥ - tiny; sphuliṅgaḥ - a spark; laghuḥ - insignificant; tejaḥ - the totality of elemental fire; niḥ-śvasanam - a sigh; marut - the wind; tanu-taram - very faint; randhram - a hole; su - very; sūkṣmam - small; nabhaḥ - the ethereal sky; kṣūdrāḥ - petty; rudra - Lord Śiva; pitāmaha - Lord Brahmā; prabhṛtayaḥ - and the like; kīṭāḥ - insects; samastāḥ - all; surāḥ - the demigods; dṛṣṭe - having been seen; yatra - where; saḥ - He; tārakaḥ - the deliverer; vijayate - is victorious; śrī - divine; pāda - from the feet; dhūlī - of dust; kaṇaḥ - a particle.
  13. pṛthvī - the earth; reṇuḥ - a piece of dust; aṇuḥ - atomic; payāṁsi - the waters (of the oceans); kaṇikāḥ - drops; phalguḥ - tiny; sphuliṅgaḥ - a spark; laghuḥ - insignificant; tejaḥ - the totality of elemental fire; niḥ-śvasanam - a sigh; marut - the wind; tanu-taram - very faint; randhram - a hole; su - very; sūkṣmam - small; nabhaḥ - the ethereal sky; kṣūdrāḥ - petty; rudra - Lord Śiva; pitāmaha - Lord Brahmā; prabhṛtayaḥ - and the like; kīṭāḥ - insects; samastāḥ - all; surāḥ - the demigods; dṛṣṭe - having been seen; yatra - where; saḥ - He; tārakaḥ - the deliverer; vijayate - is victorious; śrī - divine; pāda - from the feet; dhūlī - of dust; kaṇaḥ - a particle.
  14. pṛthvī - the earth; reṇuḥ - a piece of dust; aṇuḥ - atomic; payāṁsi - the waters (of the oceans); kaṇikāḥ - drops; phalguḥ - tiny; sphuliṅgaḥ - a spark; laghuḥ - insignificant; tejaḥ - the totality of elemental fire; niḥ-śvasanam - a sigh; marut - the wind; tanu-taram - very faint; randhram - a hole; su - very; sūkṣmam - small; nabhaḥ - the ethereal sky; kṣūdrāḥ - petty; rudra - Lord Śiva; pitāmaha - Lord Brahmā; prabhṛtayaḥ - and the like; kīṭāḥ - insects; samastāḥ - all; surāḥ - the demigods; dṛṣṭe - having been seen; yatra - where; saḥ - He; tārakaḥ - the deliverer; vijayate - is victorious; śrī - divine; pāda - from the feet; dhūlī - of dust; kaṇaḥ - a particle.
  15. pṛthvī - the earth; reṇuḥ - a piece of dust; aṇuḥ - atomic; payāṁsi - the waters (of the oceans); kaṇikāḥ - drops; phalguḥ - tiny; sphuliṅgaḥ - a spark; laghuḥ - insignificant; tejaḥ - the totality of elemental fire; niḥ-śvasanam - a sigh; marut - the wind; tanu-taram - very faint; randhram - a hole; su - very; sūkṣmam - small; nabhaḥ - the ethereal sky; kṣūdrāḥ - petty; rudra - Lord Śiva; pitāmaha - Lord Brahmā; prabhṛtayaḥ - and the like; kīṭāḥ - insects; samastāḥ - all; surāḥ - the demigods; dṛṣṭe - having been seen; yatra - where; saḥ - He; tārakaḥ - the deliverer; vijayate - is victorious; śrī - divine; pāda - from the feet; dhūlī - of dust; kaṇaḥ - a particle.