Ce diaporama a bien été signalé.
Le téléchargement de votre SlideShare est en cours. ×

Sanskrit activity.pptx

Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Chargement dans…3
×

Consultez-les par la suite

1 sur 5 Publicité

Plus De Contenu Connexe

Plus récents (19)

Publicité

Sanskrit activity.pptx

  1. 1. महाभारत:
  2. 2. आमुख • महाभारतं 100,000 श्लोकयुक्तं विशालतमं महाकाव्यं अस्तत तथा च 18 परिेषु (पुततक े षु) विभक्तम् अस्तत। इदं पुततक ं प्रायः ऋवषिेदव्यासाय नियुक्तं भिनत, परन्तु एतादृशं महत् कायं एक े ि एि व्यस्क्तिा सम्पादनयतुं शक्यते तम िा इनत विदिांसः संशयं प्रकटितिन्तः।
  3. 3. • काययतय मूलकथा क ु रुगोत्रेण शाससतराज्यतय हस्ततिापुरतय ससंहासिाथं िंशसङ्घषयतय अस्तत । संग्रामे भागं गृह्णानत क ु लतय दिौ संपाश्ियशाखौ कौरिः पाण्डिः च । यदयवप कौरिः क ु लतय िररष्ठशाखा अस्तत तथावप दुयोधिः ज्येष्ठः कौरिः युधधस्ष्ठरतय ज्येष्ठपाण्डितय अपेक्षया कनिष्ठः अस्तत । दुयोधि एिं युधधस्ष्ठर दोिों ही ससंहासि क े उत्तराधधकार प्राप्त करिे क े सलए प्रथम पंस्क्त में होिे का दािा करते हैं।
  4. 4. संग्रामतय पराकाष्ठा क ु रुक्षेत्रतय महायुदधे भिनत, यस्तमि् पाण्डिः अन्ततः विजयी भिस्न्त । युदधे ज्ञानत-मैत्री-विग्रहाः जटिलाः, क ु िुम्बनिष्ठायाः, कतयव्यतय च दृष्िान्ताः, यत् उधचतं प्राधान्यं प्राप्िुिस्न्त, तथैि विपरीतम् अवप उत्पदयते
  5. 5. • महाभारत एि कृ ष्णमृत्युः, तदिन्तरं ततय िंशतय समास्प्तः, पाण्डि्ातृणां तिगायरोहणं च भिनत । माििजातेः चतुथयतय अस्न्तमतय च युगतय कसलयुगतय टहन्दुयुगतय आरम्भः अवप अस्तत, यस्तमि् महाि् मूल्यानि, उदात्तविचाराः च क्षीणाः अभिि्, जिाः च सम्यक् कमय, िैनतकता, सदाचारतय च पूणयविघििं प्रनत गच्छस्न्त।

×