Publicité
Publicité

Contenu connexe

Publicité

Kavyaprakash lakshana

  1. ‘लक्षणा’ काव्यप्रकाश BA. संस्कृत TY (Spl.) Deccan Education Society's Fergusson College (Autonomous), Pune. Department of Sanskrit. - Sandeepsagar.
  2. लक्षणालक्षणम् मुख्यार्थबाधेतद्योगेरूढितोऽर् प्रयोजनात्। अन्योऽर्ो लक्ष्यतेयत्सालक्षणारोढिताढिया॥
  3. लक्षणा मुख्यार्थबाधे तद्योगे रूढितोऽर् प्रयोजनात्। अन्योऽर्ो लक्ष्यते यत्सा लक्षणारोढिता ढिया॥ १. मुख्यार्थबाध २. योग (लक्षार्ाथचा मुख्यार्ाथशी संबंध) ३. रुि अर्थ, प्रयोजन कमथढण कु शलः। - कायथ करण्यात मुख्य – कुशान् लाढत आदत्ते इढत अन्य – दक्ष, प्रवीण. कमथढण कु शलः। - (रुि अर्थ) गङ्गायाां घोषः । - (प्रयोजन अर्थ) मुख्यार्थबाध अन्वयानुििढत्त- गङ्गायां घोषः । तात्त्ियाथनुििढत्त - (नागेशभट्ट – काकेभ्यो दढध रक्षताम् ।)
  4. लक्षणा स्वढसद्धये िराक्षेि: िरार्ं स्वसमिथणम्। उिादानं लक्षणंचेत्युक्ता शुद्धेव सा ढिधा॥ स्वढसद्धये िराक्षेि: िरार्ंस्वसमिथणम्
  5. लक्षणा स्वढसद्धये िराक्षेि: िरार्ं स्वसमिथणम्। उिादानं लक्षणंचेत्युक्ता शुद्धेव सा ढिधा॥ शुद्धा लक्षणा उिादान लक्षणा लक्षण लक्षणा कु न्ताः प्रढिशढन्त। - (भाले प्रवेश करतात) स्वढसद्धये िराक्षेि: भाले वाले (धारण केलेले) प्रवेश करतात. गङ्गायाां घोषः। - (गङ्गेवर घर) िरार्ंस्वसमिथणम् तटे घोषः (तटावर घर) मुकुलभट – १. गौरनुबन्धय: ।, २. िीनो देवदत्त: ढदवा न भुङ्क्ते ।
  6. लक्षणा स्वढसद्धये िराक्षेि: िरार्ं स्वसमिथणम्। उिादानं लक्षणंचेत्युक्ता शुद्धेव सा ढिधा॥ शुद्धा लक्षणा उिादान लक्षणा लक्षण लक्षणा गौणीलक्षणा १. शुद्धा लक्षणा – उिचार रढित ।, २. गौणी लक्षणा - उिचार सढित । (उिचार = दोन िदार्ाथत अत्यंत सादृश्यतेमुळे भेदाची प्रतीती न िोणे.) २. ढसंिोमाणवक: । (िोरगं ढसंि आिे) (दोन िदार्ाथत (ढसंि + िोरगं) अत्यंत सादृश्यतेमुळे भेदाची प्रतीती िोत नािी.) उिचार सढित = गौणी लक्षणा १. आयुघृथतम्। (तुि आयुष्य आिे) (दोन िदार्ाथत कायथकारण संबंध आिे, (अत्यंत सादृश्यता नािी) भेद ढदसतो उिचार रढित = शुद्धा लक्षणा
  7. धन्यवाद.... यदर्थमात्रािदवाक्यिीनं मया प्रमादाद्यढद ढकचनोक्तम्। तन्मेक्षढमत्वा ढवदधातु देवी सरस्वती के वलबोधलढधधम् ।। - Sandeepsagar.
Publicité