Ce diaporama a bien été signalé.
Le téléchargement de votre SlideShare est en cours. ×

9Sanskrit.pdf

Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Publicité
Chargement dans…3
×

Consultez-les par la suite

1 sur 5 Publicité

Plus De Contenu Connexe

Plus récents (18)

Publicité

9Sanskrit.pdf

  1. 1. स म्- 2022-2023 क ा- नवमी िवषय:- सं कृ तम् (कोड - 122)  पाठ्यपु तकािन पाठ्यव तु पाठ्यिब दवः अ यासवान् भव & याकरणवीिथ: श द पािण (क) अकारा तपुि लङ्गश दा:बालकवत् (ख) इकारा तपुि लङ्गश दा:– किववत् (ग) उकारा तपुि लङ्गश दा:– साधुवत् (घ) ऋकारा त ीिलङ्गश दाः–मातृवत् (ङ) आकारा त ीिलङ्गश दाः–लतावत् (च) ऋकारा त ीिलङ्गश दाः–मातृवत् अ यासवान् भव & याकरणवीिथ: धातु पािण पठ्, गम्, वद्, भू, ड्, नी, श्, शक्, ा, अस्, कृ,धातु पाणां प चसु लकारेषु लेखनं, क ठ थीकरणं वा येषु योग: अ यासः च। अ यासवान् भव & याकरणवीिथ: कारक-उपपद िवभ यः कारकाणां सामा यप रचयः। िह दीभाषया आं लभाषया वा िवभि िच ािन अथान् च बोधनीयः। उपपदिवभ नां चतुथ पय तं वा येषु योग: अ यास कारणीयः। ि तीया-उभयतः,प रतः, समया, िनकषा, ित, िवना, िधक् तृतीया- सह, साकम्, समम्, साधम्, िवना, अलम्, स श, हीन, चतुथ - च्, दा(य छ्),नमः, कु प्, वि त। अ यासवान् भव & याकरणवीिथ: यया: ययानां सामा य प रचय: िवशेष पेण वा, तुमुन्, यप्, ययानां बोधनम् अनुवादमा यमेन वा येषु योग । अ यासवान् भव & याकरणवीिथ: उपसगाः , परा, अप, सम्, अनु, अव, िनस्, िनर्, दुस्, दुर्, िव, आङ्, इ येतान् उपसगान् योजिय वा नूतनपदानां िनमाणं योगः अ यास । अ यासवान् भव & याकरणवीिथ: सि धकायम् वरसि धः (दीघ–गुण–वृि –यण्–अयािदस धीनां िनयमिनधारणं योगः अ यास । शेमुषी ( थमो भागः) ( थमः पाठः) भारतीवस तगीितः ोकानां स वरगायनम्, ोका वय य अ यासः, ोकाथ य ानम्, भावाथबोधनम्, ोकाधा रत- ो राणाम्एकपदेन पूणवा येन च अ यासः, पाठे आगतानां पयायपदानां, िवलोमपदानां, िवशे य- िवशेषणपदानां कतृपदानां च ानम्। शेमुषी ( थमो भागः) (ि तीयः पाठः) वणकाकः कथाप रचयः, ग वाचन य अ यासः, ग ांश य सरलाथ ानम्, ग ांश- आधा रत- ो राणाम् एकपदेन पूणवा येन च अ यासः, पाठे आगतानां पयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां ि यापदानां ययानां च ानम्। घटना मानुसारं कथालेखन यअ यासः कायः, नैितकमू यानां िनदश दात यः। 1
  2. 2. शेमुषी ( थमो भागः) (तृतीयःपाठः) गोदोहनम् कथाप रचयः, ग वाचन य अ यासः, ग ांश य सरलाथ ानम्, ग ांश- आधा रत- ो राणाम् एकपदेन पूणवा येन च अ यासः, पाठे आगतानां पयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां ि यापदानां ययानां च ानम्। घटना मानुसारं कथालेखन यअ यासः कायः, नैितकमू यानां िनदश दात यः। शेमुषी ( थमो भागः) (प चमःपाठः) सूि मौि कम् ोकानां स वरगायनम्, ोका वय य अ यासः, ोकाथ य ानम्,भावाथबोधनम्, पाठा तगतम्अ यासकायम्। ोकाधा रत– ो राणाम् एकपदेन पूणवा येन च अ यासः, पाठे आगतानांपयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां च ानम्। कि चत् ोकमाधृ य ोका वय य अ यासः कारणीयः,सं कृतेन भावाथलेखन य च अ यासः कायः। शेमुषी ( थमो भागः) (ष ः पाठः) ा तो बालः ग वाचन य अ यासः, ग ांश य सरलाथ ानम्, ग ांश-आधा रत ो राणाम् एकपदेन पूणवा येन च अ यासः, पाठे आगतानां पयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां ि यापदानां ययानां च ानम्। घटना मानुसारं कथा–संयोजन य अ यासः। नैितकमू यानां िनदशः। शेमुषी ( थमो भागः) (स मः पाठः) यिभ ानम् संवादशै यां पाठ य आदशवाचनम्, नाट्यांश य सरलाथ ानम्, नाट्यांशाधा रत– ो राणाम यासः। छा ाः पाठ य पा पेण नाट्यािभनयम् अिप कतु श नुवि त। वभाषया सं कृतभाषया च मानुसारं संवादलेखनम्। अ यासवान् भव & याकरणवीिथ: प लेखनम् िवना र थानसहायतया औपचा रकम् अनौपचा रकं प लेखनम् औपचा रकप ेषु िवषयाः– अवकाशाथम्, व छतायै वा थिवभागाय िव ुि वभागाय, िव कोषाय, आर काय, काशकाय– इ यादयः। अ यासवान् भव & याकरणवीिथ: सं या 1-50पय तम्। 1तः 4 पय तम् ि षु िलङ्गेषु, के वलं थमािवभ ौ अङ्कानां श देषु लेखनम्। | अ यासवान् भव & याकरणवीिथ: अ ययािन थानबोधकािन– अ , त , अ य , सव , य , एक , उभय । कालबोधकािन– यदा, तदा, सवदा, एकदा, पुरा, अधुना, अ , ः, ः। अथबोधनम् , वा येषु योगः। अ यासवान् भव & याकरणवीिथ: अपिठत अवबोधनम् 80-100 श दप रिमतः ग ांशः, सरलकथा वणनम् वा | ⦁ एकपदेन पूणवा येन च अवबोधना मकं कायम् ⦁ अनु छेद-आधा रतं भािषकं कायम्। ⦁ शीषकलेखनम् भािषककायाय त वािन ⦁ वा ये कतृ-ि यापदचयनम् ⦁ कतृ-ि या-अि वितः ⦁ िवशेषण-िवशे य-चयनम् ⦁ पयाय-िवलोमपद-चयनम् अ यासवान् भव & याकरणवीिथ: अनु छेदलेखनम् मंजूषाधा रतम् िविवधिवषयाधा रतम् अनु छेदलेखनम् अ यास । अ यासवान् भव & याकरणवीिथ: िच वणनम् िच ं ्वा िच ाधा रत-वणनम् वा यरचना यास: च। 2
  3. 3. अ यासवान् भव & याकरणवीिथ: अनुवादः सरल-िह दी-आं लवा यानां च सं कृतभाषायाम् अनुवाद य अ यासः। उपरो ं सव पाठ्य मं 30 िसत बरपय तं पाठनीयम् पिठतपाठ्य म य पुनरावृि ः। आदश प ाणाम् अ यासः। म याविध-परी ा पाठ्यपु तकािन पाठ्यव तु पाठ्यिब दवः अ यासवान् भव & याकरणवीिथ: सि धकायम् य जनसि धः–ज वसि धः, म् थाने अनु वारः। िवसगसि धः – उ वं र वं च । उपयु -स धीनां िनयमिनधारणं योगः अ यास । शेमुषी ( थमो भागः) (नवमः पाठः) िसकतासेतुः संवादशै यां पाठ य आदशवाचनम्, नाट्यांश य सरलाथ ानम्, नाट्यांशाधा रत ो राणाम यासः। छा ाः पाठ य पा पेण नाट्यािभनयम् अिप कतु श नुवि त। पाठा तगतम् अ यासकायम् नैितकमू यानां िनदशः। अ यासवान् भव & याकरणवीिथ: यया: ययानां सामा य प रचय: िवशेष पेण वतु, शतृ, शानच् ययानां बोधनम् अनुवादमा यमेन वा येषु योग । शेमुषी ( थमो भागः) (दशमः पाठः) जटायोः शौयम् ोकानां स वरगायनम्, ोका वय य अ यासः, ोकाथ य ानम्, भावाथबोधनम्, ोकाधा रत ो राणाम् अ यासः, पाठे आगतानां पयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां च ानम्। ोका वय: सं कृतेन भावाथलेखनम् । पाठा तगत-अ यासकायम्। अ यासवान् भव & याकरणवीिथ: श द पािण (छ) हल ताः– राजन्, भवत्, िव स्, गुिणन्, (ज) सवनामश दा: - अ मद्, यु मद्,तत्, इदम्, िकम् (ि षुिलङ्गेषु) उपयु -श द पाणां लेखनं, क ठ थीकरणं अनुवादमा यमेन वा येषु च योगः कारणीयः। अ यासवान् भव & याकरणवीिथ: धातु पािण दा, , ु, पा (िपब्), सेव्, लभ्-धातु पाणां लेखनं, क ठ थीकरणं अनुवादमा यमेन वा येषु योगः च। शेमुषी ( थमो भागः) (एकादशः पाठः) पयावरणम् पाठप रचयः, ग वाचन य अ यासः, ग ांश य सरलाथ ानम्, ग ांश-आधा रत ो राणाम् अ यासः, पाठे आगतानांपयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां, कतृपदाना, ि यापदाना, ययानां च ानम्। घटना मानुसारं वभाषया सं कृतेन च कथालेखनम्। पाठा तगत- अ यासकायम्। नैितकमू यानां िनदशः। अ यासवान् भव & याकरणवीिथ: प लेखनम् िवना र थानसहायतया अनौपचा रकं प लेखनम् अनौपचा रकप ेषु िवषयाः–िप ोः कृते, वधापनप म्, िनम णप म्, प रणामसूचनाप म् इ यादयः। अ यासवान् भव & याकरणवीिथ: कारक-उपपद-िवभ यः प चमी- प चमी– िवना, बिहः, भी, र ्, ऋते ष ी– उप र, अधः, पुरतः, पृ तः, िनधारणे स मी– ि नह्, िनपुण, िव स्, पटु। कारकाणां सामा यप रचयः। िह दीभाषया वािवभि िच ािन अथान् च बोधनीयः। प चमी-ष ी-स मी उपपदिवभ नां तथा वा येषु योगः अ यास कारणीयः। 3
  4. 4. शेमुषी ( थमो भागः) ( ादशः पाठः) वा न: ाण व पम् संवादशै यां पाठ य आदशवाचनम्, नाट्यांश य सरलाथ ानम्, नाट्यांशाधा रत– ो राणाम यासः। छा ाः पाठ य पा पेण नाट्यािभनयम् अिप कतु श नुवि त। । अ यासवान् भव & याकरणवीिथ: उपसगाः िन, अिध, अिप, अित, सु, उत्, अिभ, ित,प र, उप, इ येतान् उपसगान् योजिय वा नूतनपदानां िनमाणम्, योगःअ यास । अ यासवान् भव & याकरणवीिथ: सं या 1-100 पय तम् अङ्कानां श देषु लेखनम्। अ यासवान् भव & याकरणवीिथ: अपिठत अवबोधनम् 80-100 श दप रिमतः ग ांशः, सरलकथा वणनम् वा | ⦁ एकपदेन पूणवा येन च अवबोधना मकं कायम् ⦁ अनु छेद-आधा रतं भािषकं कायम्। ⦁ शीषकलेखनम् भािषककायाय त वािन ⦁ वा ये कतृ-ि यापदचयनम् ⦁ कतृ-ि या-अि वितः ⦁ िवशेषण-िवशे य-चयनम् ⦁ पयाय-िवलोमपद-चयनम् अ यासवान् भव & याकरणवीिथ: अनु छेदलेखनम् म जूषाधा रतंिविवधिवषयाधा रतम् अनु छेदलेखनम् अ यास । अ यासवान् भव & याकरणवीिथ: िच वणनम् िच ं ्वा िच ाधा रत-वणनम् वा यरचना यास: च। अ यासवान् भव & याकरणवीिथ: अनुवादः सरल-िह दी-आं लवा यानां सं कृतभाषायाम् अनुवाद य अ यासः। 1.शेमुषी ( .गः) 2अ यासवान् भव 3. याकरणवीिथ: संपूणपाठ्य मः संपूणपाठ्य म य पुनरावृि ः। आदश प ाणाम् अ यासः। यात यम्- उपरो ं सव पा मं 31जनवरीपय ं पाठनीयम् इ िनवायम्।वािषकपरी ायां स पूण- पाठ्य मात् ो रािण भिव यि त। िनधा रत-पाठ्यपु तकािन 1.शेमुषी - थमो भागः - पाठ्यपु तकम्, संशोिधतसं करणम् ( काशकः - N.C.E.R.T) 2.अ यासवान् भव - याकरणपु तकम्, ( काशकः - N.C.E.R.T) 3. याकरणवीिथः - याकरणपु तकम्, ( काशकः - N.C.E.R.T) वािषकं मू याङ्कनम् 80 अङ्काः 4
  5. 5. I क–ख डः अपिठत–अवबोधनम् 10अङ्काः II ख– ख डः रचना मकं कायम् 15 अङ्काः III ग– ख डः अनु यु – याकरणम् 25 अङ्काः IV घ– ख डः पिठत–अवबोधनम् 30अङ्काः V आ त रक–मू याङ्कनम् 20अङ्काः पूणभारः 100अङ्काः 5

×