SlideShare une entreprise Scribd logo
1  sur  12
संस्कृ त प्रस्तुततकरण
द्वारा आदित्य ककष्टवाल
पत्रलेखनम्
• १)अवकाशार्थं प्रधानाचार्यं प्रति लिखििे पत्रे रिक्त्स्र्थानातन
पूिर्यि –
श्रीमान ् प्राचार्ययः महोदर्यः,
गीिा-उच्चिि-ववध्र्यािर्यः|
कु रुक्षेत्रम् |
श्रीमन ् महोदर्य,
तनवेदनं अस््ि र्यि् मास्र्य त्रत्रिीर्यचिुर्थयतिथर्योः मम
भ्रािुः वववाहः भववष्र्यति | ि्माि ् अहं ददनद्वर्य्र्य
अवकाशं प्रार्थयर्यालम |
भवदीर्यः
आददसर्यः
दशम् कक्षार्यः
ददनाङ्क: ९/०५/२०१६
• २) धनार्थयम् वपििं प्रति लिखििे पत्रे रिक्त्ि्र्थानातन
पूिर्यि-
छात्रावास-संके िः
ददनाङ्कः ११ नवम्बि, २०१६
आदिणीर्याः वपिृपादाः
सादिं नमोनमः |
अत्र कु शिं अ्िु | तनवेध्र्यिे र्यि्
आगालमतन ददम्बिमासे मम कक्षार्याः छात्राः पर्ययटनार्थयम ्
ददस्लिनगिं गलमष्र्यस्ति | एक: वविष्ठः अध्र्यापकः अवप
अ्मालभः सह र्या्र्यति | कृ पर्या िदर्थं ्वानुमतिं दत्त्वा
एकशिं रूप्र्यकाखण धनादेशद्वािा प्रेष्र्यतिाम् |
गृहे सवेभ्र्यो नमोनमः |
भवदीर्यः
आददसर्यः
• ३) शुलकक्षमार्थं प्रधानाचार्यं प्रति लिखििे पत्रे
रिक्त्ि्र्थानातन पूिर्यि –
मातर्यवि,
सेवार्यां तनवेद्र्यिे र्यि् मम वपिा ववद्र्यािर्ये
अध्र्यापकः अस््ि | ि्र्ये द्ववसहस्र-परिलमिं
मालसकम ् वेिनं वियिे | अस््मन् ्वलपे आर्ये
परिवाि्र्य पािनम ् कदठनििम ् अस््ि | कृ पर्या
लशक्षा-शुलक-क्षमां कृ सवा अनुगृह्र्यिाम् अर्यं जनः|
भवदीर्यः,
ददवाकिः
अष्टमी
• ४) भविः लमत्रं सुमेशः ददलिी नगिे वसति | िं ््भ्रािुः
वववाहार्थं तनमतत्रणार्य लिखििे पत्रे रिक्त्ि्र्थानातन पूिर्यि
–
५, धमयनागिम ्,
अम्बािा छावनी,
ददनाङ्कः १२/५/१६.
वप्रर्यलमत्र सुमेश,
सप्रेम नमो नमः |
अत्र कु शिं ित्रा्िु |
अिीव प्रसतनिापूवयकं प्रार्थयर्ये र्यि् मम भ्रािुः वववाहः अग्रिम-
मास्र्य पञ्चम्र्यां तिर्थौ तनस्चचिो जािः | विर्यात्रा इिः
अमृिसिम ् गलमष्र्यति | सवर्या अत्र अवचर्यम् आगति्र्यम्
इति ववज्ञापर्यालम | अ्िु |
िव पत्रोत्तिं प्रिीक्षमाणः
भवस्तमत्रम्,
आददसर्यः
• ५) अवकाशार्थं प्रधानाचार्यं प्रति प्रार्थयनापत्रम्
श्रीमान् प्राचार्ययः महोदर्यः,
हािुवालसर्या ववद्र्याववहािः,
लभवानी |
श्रीमतिः,
तनवेदनम ् अस््ि र्यि ् अद्र्य अहं ज्वििोगेण
पीडििः अस््म | लशिलस महिी वेदना वियिे | अिः
अहं ववद्र्यािर्यम ् आगतिुम् न शक्त्नोलम | ि्माि ्
ददनद्वर्य्र्य अवकाशम ् प्रदार्य माम् अनुगृह्णतिु |
आज्ञाकािी लशष्र्यः,
अस्चवतन कु मािः |
अष्टमी कक्षा |
ददनाङ्कः नवंबि २४, २०१६
तनबन्धः लेखनम्
१) काललिास
सादहसर्यिोके असंखर्याः कवर्यः वियतिे इति जानीमः ।
ककतिु िेषु असर्यलपानामेव कवविाः अहं पदठिवान् ।
िर्थावप मनलस प्रववष्टानां कवीनां मध्र्ये
कालिदासमहाकववः मम वप्रर्यिमः । ि्मै आसतदः
ककस्ञ्चदुतनि्र्थाने एव मर्या कस्लपिः अस््ि । कािणं
ककलमति ्पष्टिर्या अहमवप न जानालम । सं्कृ िपठनं
र्यदा आिब्धवान ् िर्था आिभ्र्य कालिदासनाम शुणोलम
्म । ककतिु िदा िावि ् श्रध्दा नासीि ् । एकदा
गुरुनार्थः वगे एकं चिोकं पादठिवान् र्यि ् –
जम्बूफिातन पक्त्वातनपिस्ति ववमिे जिे
।कवपकस्म्पिशािाभ्र्यःगुळुगुग्गुळु गुग्गुळु इति
लभतनलभतनपु्िकपठनिः अहं ज्ञािवान्
र्यि ् कालिदास्र्य कािं, जतम्र्थानं
ककमग्रधकं कृ तिः च अग्रधकृ सर्य पस्डििानां
समानालभप्रार्यः ना्िीति । िर्थावप
कालिदासः उज्जतर्यतर्यां षष्टशिके जािः
इति सामातर्याङ्गीकािः अस््ि च । एिि ्
सवं पदठसवा मम एवमभासि कालिदासः
जतनं न प्राप्िवान ् इति इतिहासकािाः
वदस्ति चेदवप ि्र्य अस््िसवं न नचर्यति
र्यावि ् एकः चिोकः जीवति । अि एव
कालिदास्र्य देशकािाददववषर्ये
चचायकिणसमर्येन द्ववत्रान ् वा चिोकान ्
पठति चेि् विम् । िदानीं
ववक्रमाददसर्यसदलस नविसनेष्वतर्यिमः
कालिदासः भोजिाजेन सह सलिापं कु वयन ्
प्रसर्यक्षीभवति
२) वाल्मीककः
वालमीककमहवषयः श्रीमद्रामार्यण्र्य किाय ।
अर्यम् आददकववरिसर्युच्र्यिे ।अ्र्य
वपिा प्रचेिाः। िसनाकिः इति वालमीके ः मूिं नाम ।
प्रचेिसः पुत्रः इति कािणेन प्राचेिसः इति अ्र्य अपिं
नाम । जतमना अर्यं ्र्याधः आसीि् ।िसनाकिः
अिडर्यमागे गच्छिः जनान् भार्यतर्यसवा चौर्यं कृ सवा
जीवति ्म । एकदा िस््मन्
मागे नािदमहवषयःसमागिः । नािदमहवषं दृष््वा चौर्यं
किुं िसनाकिः िससकाशं गिवान् । िसनाकिः
र्यर्थार्थयमवगच्छति । ज्ञानोदर्यः सञ्जार्यिे
।िावणवधानतििं क्र्यचन िजक्र्य वचनं श्रुसवा
िामेण सीिा परिसर्यक्त्िा । िस््मतनवसिे वालमीककमुनेः
आश्रमे सीिा आग्रश्रिाऽभूि् । आश्रमे एव कु शिवर्योः
जननमभवि् । बािकर्योः श्त्राभ्र्यासः शा्त्राभ्र्यासचच
वालमीककमुतनना एव कारििः । अवप च बािकौ समिं
िामार्यणं कडठ्र्थीकृ िवतिौ।एकदा वास्लमककमहवषयः
लशष्र्येण भािद्वाजेन सह ्नानार्थं िमसानदीं प्रति
गिवान् आसीि् । ्ववप्रर्यिम्र्य ववर्योगेन बहु
दुःखििां पक्षक्षणीं दृष््वा आद्रयग्रचत्तः वालमीककः झदटति
ि्मै ्र्याधार्य शापं प्रार्यच्छि् ।ि्र्य मुिाि् शापः
चिोकरूपेण तनःसृिः ।
३) पाणणतनः
पाखणनेः जतम कक्र्िपूवयसप्िमशिाब्द्र्यां
शिािुििामे अभवि ् । अिः ि्र्य 'शिािुिीर्यः'
इति नाम अति प्रलसद्धम् अस््ि ।
वियमानकािे पाकक्र्थानदेशे स््र्थिः िहुिनामकः
िामः एव शिािुििामः अस््ि । पाखणनेः मािुः
नाम दाक्षी । अिः एव सः दाक्षीपुत्रः इसर्यवप
कथर्यिे । 'पखणनः' इति ि्र्य वपिुः नाम ।
अिः ि्र्य नाम 'पाखणतनः' अभवि ् । आचार्ययः
वषयः पाखणनेः गुरुः आसीि ् । पाखणतनः
'िक्षलशिा'ववद्र्यापीठे लशक्षां
प्राप्िवान् | पञ्चितत्रानुसािेण पाखणनेः मुसर्युः
लसंहकािणाि ् अभवि ् - 'लसंहो ्र्याकिण्र्य
किुयिहिि ् प्राणान् वप्रर्यान् पाखणनेः ।'
पिम्पिानुसािेण पाखणनेः मृसर्युः त्रर्योदशीतिथर्याम्
अभवि ् । अिः एव पस्डििपिम्पिार्याम् अधुना
अवप त्रर्योदचर्यां ्र्याकिण्र्य अनध्र्यार्यः भवति |
सवेषां स्वस्स्तर्भवतु सवेषां नास्न्तर्भवतु |
सवेषां पूणं र्वतु सवेषां मङ्गलं र्वतु ||

Contenu connexe

En vedette

Copy of समासविचारः
Copy of समासविचारःCopy of समासविचारः
Copy of समासविचारःPoonam Singh
 
उत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्पराउत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्पराPoonam Singh
 
Sanskrit drama.ppt final
Sanskrit drama.ppt   finalSanskrit drama.ppt   final
Sanskrit drama.ppt finalzichara
 
Nature and structure of language
Nature and structure of languageNature and structure of language
Nature and structure of languagezichara
 
Theory of Vakrokti
Theory of VakroktiTheory of Vakrokti
Theory of VakroktiRanjanvelari
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sejal Agarwal
 
Sanskrit presention
Sanskrit presention Sanskrit presention
Sanskrit presention Vaibhav Cruza
 
Karak sanskrit (Rahul kushwaha)
Karak sanskrit (Rahul kushwaha)Karak sanskrit (Rahul kushwaha)
Karak sanskrit (Rahul kushwaha)gamemaker762
 
Tesla Marketing Plan
Tesla Marketing PlanTesla Marketing Plan
Tesla Marketing Plandpayne05
 

En vedette (16)

Copy of समासविचारः
Copy of समासविचारःCopy of समासविचारः
Copy of समासविचारः
 
उत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्पराउत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्परा
 
Sanskrit drama.ppt final
Sanskrit drama.ppt   finalSanskrit drama.ppt   final
Sanskrit drama.ppt final
 
Nature and structure of language
Nature and structure of languageNature and structure of language
Nature and structure of language
 
Natyashastra
NatyashastraNatyashastra
Natyashastra
 
Why Sanskrit ?
Why Sanskrit ?Why Sanskrit ?
Why Sanskrit ?
 
Theory of Vakrokti
Theory of VakroktiTheory of Vakrokti
Theory of Vakrokti
 
Ppt sanskrit
Ppt sanskritPpt sanskrit
Ppt sanskrit
 
Nasya karma
Nasya karmaNasya karma
Nasya karma
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
Indo-European Language Tree
Indo-European Language TreeIndo-European Language Tree
Indo-European Language Tree
 
कारक(karak)
कारक(karak)कारक(karak)
कारक(karak)
 
Sanskrit presention
Sanskrit presention Sanskrit presention
Sanskrit presention
 
Karak sanskrit (Rahul kushwaha)
Karak sanskrit (Rahul kushwaha)Karak sanskrit (Rahul kushwaha)
Karak sanskrit (Rahul kushwaha)
 
Sanskrit grammer
Sanskrit grammerSanskrit grammer
Sanskrit grammer
 
Tesla Marketing Plan
Tesla Marketing PlanTesla Marketing Plan
Tesla Marketing Plan
 

Similaire à संस्कृत प्रस्तुतिकरण

Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfRohanHarbola
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfSushant Sah
 
Samprapti and utility of Aama is different from Visha.pdf
Samprapti and utility of Aama is different from Visha.pdfSamprapti and utility of Aama is different from Visha.pdf
Samprapti and utility of Aama is different from Visha.pdfDr komal Jadhav
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverDrTonyThomas2
 
Innovative lesson plan sree ragi
Innovative lesson plan sree ragiInnovative lesson plan sree ragi
Innovative lesson plan sree ragigctesivani
 

Similaire à संस्कृत प्रस्तुतिकरण (20)

Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
akshi paka.pptx
akshi paka.pptxakshi paka.pptx
akshi paka.pptx
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
Samprapti and utility of Aama is different from Visha.pdf
Samprapti and utility of Aama is different from Visha.pdfSamprapti and utility of Aama is different from Visha.pdf
Samprapti and utility of Aama is different from Visha.pdf
 
PAKRUTI, DR KHALID
PAKRUTI, DR KHALIDPAKRUTI, DR KHALID
PAKRUTI, DR KHALID
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
Sanskrit - Joseph and Asenath by E.W. Brooks.pdf
Sanskrit - Joseph and Asenath by E.W. Brooks.pdfSanskrit - Joseph and Asenath by E.W. Brooks.pdf
Sanskrit - Joseph and Asenath by E.W. Brooks.pdf
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to Fever
 
Sanskrit - Book of Baruch.pdf
Sanskrit - Book of Baruch.pdfSanskrit - Book of Baruch.pdf
Sanskrit - Book of Baruch.pdf
 
Shashank
ShashankShashank
Shashank
 
vaibhav kathuria
vaibhav kathuriavaibhav kathuria
vaibhav kathuria
 
Sanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdfSanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdf
 
9Sanskrit.pdf
9Sanskrit.pdf9Sanskrit.pdf
9Sanskrit.pdf
 
Sanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdfSanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdf
 
मनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयःमनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयः
 
शिक्षामनोविज्ञानम्
शिक्षामनोविज्ञानम्शिक्षामनोविज्ञानम्
शिक्षामनोविज्ञानम्
 
Innovative lesson plan sree ragi
Innovative lesson plan sree ragiInnovative lesson plan sree ragi
Innovative lesson plan sree ragi
 
Sanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdfSanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdf
 
Karnaroga in samhita
Karnaroga in samhitaKarnaroga in samhita
Karnaroga in samhita
 

संस्कृत प्रस्तुतिकरण

  • 2. पत्रलेखनम् • १)अवकाशार्थं प्रधानाचार्यं प्रति लिखििे पत्रे रिक्त्स्र्थानातन पूिर्यि – श्रीमान ् प्राचार्ययः महोदर्यः, गीिा-उच्चिि-ववध्र्यािर्यः| कु रुक्षेत्रम् | श्रीमन ् महोदर्य, तनवेदनं अस््ि र्यि् मास्र्य त्रत्रिीर्यचिुर्थयतिथर्योः मम भ्रािुः वववाहः भववष्र्यति | ि्माि ् अहं ददनद्वर्य्र्य अवकाशं प्रार्थयर्यालम | भवदीर्यः आददसर्यः दशम् कक्षार्यः ददनाङ्क: ९/०५/२०१६
  • 3. • २) धनार्थयम् वपििं प्रति लिखििे पत्रे रिक्त्ि्र्थानातन पूिर्यि- छात्रावास-संके िः ददनाङ्कः ११ नवम्बि, २०१६ आदिणीर्याः वपिृपादाः सादिं नमोनमः | अत्र कु शिं अ्िु | तनवेध्र्यिे र्यि् आगालमतन ददम्बिमासे मम कक्षार्याः छात्राः पर्ययटनार्थयम ् ददस्लिनगिं गलमष्र्यस्ति | एक: वविष्ठः अध्र्यापकः अवप अ्मालभः सह र्या्र्यति | कृ पर्या िदर्थं ्वानुमतिं दत्त्वा एकशिं रूप्र्यकाखण धनादेशद्वािा प्रेष्र्यतिाम् | गृहे सवेभ्र्यो नमोनमः | भवदीर्यः आददसर्यः
  • 4. • ३) शुलकक्षमार्थं प्रधानाचार्यं प्रति लिखििे पत्रे रिक्त्ि्र्थानातन पूिर्यि – मातर्यवि, सेवार्यां तनवेद्र्यिे र्यि् मम वपिा ववद्र्यािर्ये अध्र्यापकः अस््ि | ि्र्ये द्ववसहस्र-परिलमिं मालसकम ् वेिनं वियिे | अस््मन् ्वलपे आर्ये परिवाि्र्य पािनम ् कदठनििम ् अस््ि | कृ पर्या लशक्षा-शुलक-क्षमां कृ सवा अनुगृह्र्यिाम् अर्यं जनः| भवदीर्यः, ददवाकिः अष्टमी
  • 5. • ४) भविः लमत्रं सुमेशः ददलिी नगिे वसति | िं ््भ्रािुः वववाहार्थं तनमतत्रणार्य लिखििे पत्रे रिक्त्ि्र्थानातन पूिर्यि – ५, धमयनागिम ्, अम्बािा छावनी, ददनाङ्कः १२/५/१६. वप्रर्यलमत्र सुमेश, सप्रेम नमो नमः | अत्र कु शिं ित्रा्िु | अिीव प्रसतनिापूवयकं प्रार्थयर्ये र्यि् मम भ्रािुः वववाहः अग्रिम- मास्र्य पञ्चम्र्यां तिर्थौ तनस्चचिो जािः | विर्यात्रा इिः अमृिसिम ् गलमष्र्यति | सवर्या अत्र अवचर्यम् आगति्र्यम् इति ववज्ञापर्यालम | अ्िु | िव पत्रोत्तिं प्रिीक्षमाणः भवस्तमत्रम्, आददसर्यः
  • 6. • ५) अवकाशार्थं प्रधानाचार्यं प्रति प्रार्थयनापत्रम् श्रीमान् प्राचार्ययः महोदर्यः, हािुवालसर्या ववद्र्याववहािः, लभवानी | श्रीमतिः, तनवेदनम ् अस््ि र्यि ् अद्र्य अहं ज्वििोगेण पीडििः अस््म | लशिलस महिी वेदना वियिे | अिः अहं ववद्र्यािर्यम ् आगतिुम् न शक्त्नोलम | ि्माि ् ददनद्वर्य्र्य अवकाशम ् प्रदार्य माम् अनुगृह्णतिु | आज्ञाकािी लशष्र्यः, अस्चवतन कु मािः | अष्टमी कक्षा | ददनाङ्कः नवंबि २४, २०१६
  • 7. तनबन्धः लेखनम् १) काललिास सादहसर्यिोके असंखर्याः कवर्यः वियतिे इति जानीमः । ककतिु िेषु असर्यलपानामेव कवविाः अहं पदठिवान् । िर्थावप मनलस प्रववष्टानां कवीनां मध्र्ये कालिदासमहाकववः मम वप्रर्यिमः । ि्मै आसतदः ककस्ञ्चदुतनि्र्थाने एव मर्या कस्लपिः अस््ि । कािणं ककलमति ्पष्टिर्या अहमवप न जानालम । सं्कृ िपठनं र्यदा आिब्धवान ् िर्था आिभ्र्य कालिदासनाम शुणोलम ्म । ककतिु िदा िावि ् श्रध्दा नासीि ् । एकदा गुरुनार्थः वगे एकं चिोकं पादठिवान् र्यि ् – जम्बूफिातन पक्त्वातनपिस्ति ववमिे जिे ।कवपकस्म्पिशािाभ्र्यःगुळुगुग्गुळु गुग्गुळु इति
  • 8. लभतनलभतनपु्िकपठनिः अहं ज्ञािवान् र्यि ् कालिदास्र्य कािं, जतम्र्थानं ककमग्रधकं कृ तिः च अग्रधकृ सर्य पस्डििानां समानालभप्रार्यः ना्िीति । िर्थावप कालिदासः उज्जतर्यतर्यां षष्टशिके जािः इति सामातर्याङ्गीकािः अस््ि च । एिि ् सवं पदठसवा मम एवमभासि कालिदासः जतनं न प्राप्िवान ् इति इतिहासकािाः वदस्ति चेदवप ि्र्य अस््िसवं न नचर्यति र्यावि ् एकः चिोकः जीवति । अि एव कालिदास्र्य देशकािाददववषर्ये चचायकिणसमर्येन द्ववत्रान ् वा चिोकान ् पठति चेि् विम् । िदानीं ववक्रमाददसर्यसदलस नविसनेष्वतर्यिमः कालिदासः भोजिाजेन सह सलिापं कु वयन ् प्रसर्यक्षीभवति
  • 9. २) वाल्मीककः वालमीककमहवषयः श्रीमद्रामार्यण्र्य किाय । अर्यम् आददकववरिसर्युच्र्यिे ।अ्र्य वपिा प्रचेिाः। िसनाकिः इति वालमीके ः मूिं नाम । प्रचेिसः पुत्रः इति कािणेन प्राचेिसः इति अ्र्य अपिं नाम । जतमना अर्यं ्र्याधः आसीि् ।िसनाकिः अिडर्यमागे गच्छिः जनान् भार्यतर्यसवा चौर्यं कृ सवा जीवति ्म । एकदा िस््मन् मागे नािदमहवषयःसमागिः । नािदमहवषं दृष््वा चौर्यं किुं िसनाकिः िससकाशं गिवान् । िसनाकिः र्यर्थार्थयमवगच्छति । ज्ञानोदर्यः सञ्जार्यिे ।िावणवधानतििं क्र्यचन िजक्र्य वचनं श्रुसवा िामेण सीिा परिसर्यक्त्िा । िस््मतनवसिे वालमीककमुनेः आश्रमे सीिा आग्रश्रिाऽभूि् । आश्रमे एव कु शिवर्योः जननमभवि् । बािकर्योः श्त्राभ्र्यासः शा्त्राभ्र्यासचच वालमीककमुतनना एव कारििः । अवप च बािकौ समिं िामार्यणं कडठ्र्थीकृ िवतिौ।एकदा वास्लमककमहवषयः लशष्र्येण भािद्वाजेन सह ्नानार्थं िमसानदीं प्रति गिवान् आसीि् । ्ववप्रर्यिम्र्य ववर्योगेन बहु दुःखििां पक्षक्षणीं दृष््वा आद्रयग्रचत्तः वालमीककः झदटति ि्मै ्र्याधार्य शापं प्रार्यच्छि् ।ि्र्य मुिाि् शापः चिोकरूपेण तनःसृिः ।
  • 10. ३) पाणणतनः पाखणनेः जतम कक्र्िपूवयसप्िमशिाब्द्र्यां शिािुििामे अभवि ् । अिः ि्र्य 'शिािुिीर्यः' इति नाम अति प्रलसद्धम् अस््ि । वियमानकािे पाकक्र्थानदेशे स््र्थिः िहुिनामकः िामः एव शिािुििामः अस््ि । पाखणनेः मािुः नाम दाक्षी । अिः एव सः दाक्षीपुत्रः इसर्यवप कथर्यिे । 'पखणनः' इति ि्र्य वपिुः नाम । अिः ि्र्य नाम 'पाखणतनः' अभवि ् । आचार्ययः वषयः पाखणनेः गुरुः आसीि ् । पाखणतनः 'िक्षलशिा'ववद्र्यापीठे लशक्षां प्राप्िवान् | पञ्चितत्रानुसािेण पाखणनेः मुसर्युः लसंहकािणाि ् अभवि ् - 'लसंहो ्र्याकिण्र्य किुयिहिि ् प्राणान् वप्रर्यान् पाखणनेः ।' पिम्पिानुसािेण पाखणनेः मृसर्युः त्रर्योदशीतिथर्याम् अभवि ् । अिः एव पस्डििपिम्पिार्याम् अधुना अवप त्रर्योदचर्यां ्र्याकिण्र्य अनध्र्यार्यः भवति |
  • 11.
  • 12. सवेषां स्वस्स्तर्भवतु सवेषां नास्न्तर्भवतु | सवेषां पूणं र्वतु सवेषां मङ्गलं र्वतु ||