SlideShare une entreprise Scribd logo
1  sur  15
व्दन्वव्द समास
• दोनों पद प्रधान होते हैं।
• दो या दो से अधधक संज्ञाएं ‘च’ शब्द से जुड़ती हैं।
• सामाससक पद अलग-अलग विभक्तत में बनता है।
तीन भेद
एकशेषसमाहारइतरेतर
1. इतरेतर व्दन्वव्द
रामलक्ष्मणौ
रामसीते
मातापितरौ
वृक्षलते
िुष्िफले
मुखनाससके
देवासुरााः
रामाः च लक्ष्मणाः च
रामाः च सीता च
माता च पिता च
वृक्षाः च लता च
िुष्िम् च फलम् च
मुखम् च नाससका च
देवाः च असुरौ च
• एकवचन और एकवचन की संज्ञा रहने िर दूसरे िद का द्पववचन हो
जाता है और िहले िद का मूल शब्द जुड़ता है।
1. एकवचन + एकवचन = द्पववचन
2. एकवचन और एकवचन नह ं रहने िर अन्ततम
िद बहुवचन में बनेगा।
ग्रीष्माः च वसतताः च सशसशराः च
कतदाः च मूलं च फलानन च
हस्ताः च िादौ च
फले च िुष्िे च
सागराः च नद्यौ च
वृक्षााः च लतााः च
िशुाः च खगााः च
ग्रीष्मवसततसशसशरााः
कतदमूलफलानन
हस्तिादााः
फलिुष्िाणण
सागरनद्याः
वृक्षलतााः
िशुखगााः
3. दोनों िद एकसमान रहने िर एक िद का ह समास
होता है दूसरे िद का लोि होता है।
देवाः च देवाः च
रामाः च रामाः च
बालकौ च बालकौ च
देवौ
रामौ
बालकााः
4. िदों की पवभन्तत बदलने िर पवग्रह भी उसी पवभन्तत
में होगा।
रामस्य च लक्ष्मणस्य च
पिके च काके च
िुष्िस्य च लतायााः च
रामलक्ष्मणयोाः
पिककाकयोाः
िुष्िलतयोाः
5. आवश्यकतानुसार संधि ननयम से भी दोनों िद जुड़ते हैं।
िममाः च अर्माः च कामाः च मोक्षाः च
जयाः च अजयाः च
सत्याः च असत्याः च
िमामर्मकाममोक्षााः
जयाजयौ
सत्यासत्यौ
अन्वय उदाहरण
• ईशाः च कृ ष्णाः च
• िममाः च अर्माः च
• रामाः च सीता च
• फलम् च िुष्िाणण च
• िशुाः च िक्षक्षणाः च
• पिता च िुत्राः च
• हरराः च हराः च
• हरराः च हरराः च
• ईशकृ ष्णौ
• िमामर्ौ
• रामसीते
• फलिुष्िाणण
• िशुिक्षक्षणाः
• पितािुत्रौ
• हररहरौ
• हर
सुखदुुःखे1 समे कृ त्िा लाभालाभौ2 जयाजयौ3 ।
ततो युद्धाय युज्यस्ि नैिं पापमिाप्सस्यसस॥ भ.गी. 2.39
चन्वदनं शीतलं लोके चन्वदनादवप चन्वरमाुः।
चन्वरचन्वदनयोुः4 मध्ये शीतला साधुसंगततुः॥
1. सुखदुाःखे - सुखम् च दुाःखम् च
2. लाभालाभौ - लाभम् च अलाभम् च
3. जयाजयौ - जयं च अजयं च
4. चतरचतदनयोाः - चतरे च चतदने च
5. पिककाकयोाः - पिके च काके च
काकुः कृ ष्णुः वपकुः कृ ष्णुः को भेदुः वपककाकयोुः5 ।
२.समाहार व्दन्वव्द
• च से जुड़ी हुई संज्ञाएं जो समाहार या समूह का बोि करायें
• सामाससक िद सदा निु० एकवचन में होगा।
• पवग्रह करते समय अंत में एतद् या तद् का 6.2 या 6.3 तर्ा
समाहार जोड़ते हैं।
इनके उदाहरणों को सात पवभागों में बांटा जा सकता है -
१. जन्वमजात शत्रु (Born Enemies) -
मूषकमाजामरम ्
कु तकु रमाजामरम ्
अहहनकु लम ्
गोव्याघ्रम ्
मूषकाः च माजामराः च एतयोाः समाहाराः
कु तकु राः च माजामराः च एतयोाः समाहाराः
अहहाः च नकु लाः च एतयोाः समाहाराः
गो च व्याघ्राः च एतयोाः समाहाराः
२. पविर तार्मक िद - (Opposite ideas)
शीतोष्णम ्
सत्यासत्यम ्
िमामिममम्
िाणणिादम ्
हस्तिादम ्
करचरणम ्
मुखनाससकम ्
सशरचरणम्
३. शार ररक अंग (Parts of body)
शीतं च उष्णं च अनयोाः समाहाराः
सत्यम ् च असत्यम ् च एतयोाः समाहाराः
िममाः च अिममाः च एतयोाः समाहाराः
िाणी च िादौ च एतेषाम ् समाहाराः
हस्तौ च िादौ च तेषां समाहाराः
करौ च चरणौ च तेषां समाहाराः
मुखम् च नाससका च तेषााः समाहाराः
सशराः च चरणं च एतयोाः समाहाराः
4. सेना के अंग - (Parts of army)
अश्वारोहिदानत
हस्त्यश्वरर्म ्
मादामन्ङिकिाणवकम ्
5. वाद्ययंत्र (musical Instruments)
6. कीड़े मकोड़े (Insects or small worms)
यूकासलक्षम ्
7. िूजन सामग्री (material of worship)
गतिमालम ्
अश्वारोहााः च िदानताः च एतेषां समाहाराः।
हन्स्ताः च अश्वाः च रर्म ् च एतेषां समाहाराः
मादंधगकम् च िाणवकम् च एतयोाः समाहाराः
यूका च सलक्षम ् च एतयोाः समाहाराः
गतिं च माला च एतयोाः समाहाराः
3. एकशेष व्दन्वव्द
• जब दो या दो से अधधक पदों का समास करने पर एक शेष रह जाय
• प्रायुः सम्बन्वधिाची पद या शब्दों के जोड़े (Pairs) होते हैं।
• विग्रहपदों के िचन का योग बहुिचन होने पर सामाससक पद बहुिचन में होगा।
• माता च पिता च
• भ्राता च स्वसा च
• िुत्राः च दुहहता च
• अजाः च अजा च
• ब्राह्मणाः च ब्रह्मणी च
• शूराः च शूर च
• घटाः च कलशाः च
• बालकाः च बासलकााः
• पितरौ
• भ्रातरौ
• िुत्रौ
• अजौ
• ब्राह्मणौ
• शूरौ
• घटौ
• बालकााः
अतयननयमााः
1. व्दतव्द समास में ‘इ या ईकारातत’ शब्द को िहले रखते हैं।
हराः च हरर च = हररहरौ, सीतारामौ
2. न्जस शब्द में कम अक्षर हो वह िहले आता है।
के शवाः च सशवाः च = सशवके शवौ
3. वणों तर्ा भाइयों के नाम ज्येष्ठक्रमानुसार होते हैं।
• क्षत्रत्रयाः च ब्राह्मणाः च = ब्राह्मण क्षत्रत्रयौ।
• लक्ष्मणाः च रामाः च = रामलक्ष्मणौ।
• युधिन्ष्ठराः च भीमाः च = युधिन्ष्ठरभीमौ।
द्वन्द्व समास
द्वन्द्व समास
द्वन्द्व समास

Contenu connexe

Tendances

Oushadhatva & pradhanyatva of dravya
Oushadhatva & pradhanyatva of dravyaOushadhatva & pradhanyatva of dravya
Oushadhatva & pradhanyatva of dravyaayushmanbhavayurveda
 
Paribhasha sharir.ppsx
Paribhasha sharir.ppsxParibhasha sharir.ppsx
Paribhasha sharir.ppsxsarikachopde
 
Ashtanga Hridaya Sutrasthana Chapter - 1  AYUSHKAMIYA ADHYAAYA  / आयुष्कामीयं...
Ashtanga Hridaya Sutrasthana Chapter - 1  AYUSHKAMIYA ADHYAAYA  / आयुष्कामीयं...Ashtanga Hridaya Sutrasthana Chapter - 1  AYUSHKAMIYA ADHYAAYA  / आयुष्कामीयं...
Ashtanga Hridaya Sutrasthana Chapter - 1  AYUSHKAMIYA ADHYAAYA  / आयुष्कामीयं...Tania Anvar Sadath
 
Padartha kala-ppt- notes
Padartha   kala-ppt- notesPadartha   kala-ppt- notes
Padartha kala-ppt- notesDrAbdulSukkurM
 
Mansa dhatu -By Prof.Dr.Deshpande
Mansa dhatu -By Prof.Dr.DeshpandeMansa dhatu -By Prof.Dr.Deshpande
Mansa dhatu -By Prof.Dr.Deshpanderajendra deshpande
 
Pitta Prakriti Purusha Lakshana
Pitta Prakriti Purusha LakshanaPitta Prakriti Purusha Lakshana
Pitta Prakriti Purusha LakshanaAditi Gandhi
 
md-1st-year-rachna-sharir-shariropkrama-18-05-2020.ppt
md-1st-year-rachna-sharir-shariropkrama-18-05-2020.pptmd-1st-year-rachna-sharir-shariropkrama-18-05-2020.ppt
md-1st-year-rachna-sharir-shariropkrama-18-05-2020.pptKARANVEERSINGH128201
 
Paribhasa sharir
Paribhasa sharirParibhasa sharir
Paribhasa sharirGaurav Soni
 
Vyadhikshmatva.pptx 1.pptx
Vyadhikshmatva.pptx 1.pptxVyadhikshmatva.pptx 1.pptx
Vyadhikshmatva.pptx 1.pptxAkshay Shetty
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sejal Agarwal
 
Concept of Rasa Dhatu in Ayurved
Concept of Rasa Dhatu in AyurvedConcept of Rasa Dhatu in Ayurved
Concept of Rasa Dhatu in AyurvedSayali Firke
 

Tendances (20)

agada2,3,4.pptx
agada2,3,4.pptxagada2,3,4.pptx
agada2,3,4.pptx
 
Oushadhatva & pradhanyatva of dravya
Oushadhatva & pradhanyatva of dravyaOushadhatva & pradhanyatva of dravya
Oushadhatva & pradhanyatva of dravya
 
Paribhasha sharir.ppsx
Paribhasha sharir.ppsxParibhasha sharir.ppsx
Paribhasha sharir.ppsx
 
Rasa dhatu
Rasa dhatuRasa dhatu
Rasa dhatu
 
Ashtanga Hridaya Sutrasthana Chapter - 1  AYUSHKAMIYA ADHYAAYA  / आयुष्कामीयं...
Ashtanga Hridaya Sutrasthana Chapter - 1  AYUSHKAMIYA ADHYAAYA  / आयुष्कामीयं...Ashtanga Hridaya Sutrasthana Chapter - 1  AYUSHKAMIYA ADHYAAYA  / आयुष्कामीयं...
Ashtanga Hridaya Sutrasthana Chapter - 1  AYUSHKAMIYA ADHYAAYA  / आयुष्कामीयं...
 
Padartha kala-ppt- notes
Padartha   kala-ppt- notesPadartha   kala-ppt- notes
Padartha kala-ppt- notes
 
संधि
संधि संधि
संधि
 
Mansa dhatu -By Prof.Dr.Deshpande
Mansa dhatu -By Prof.Dr.DeshpandeMansa dhatu -By Prof.Dr.Deshpande
Mansa dhatu -By Prof.Dr.Deshpande
 
Pitta Prakriti Purusha Lakshana
Pitta Prakriti Purusha LakshanaPitta Prakriti Purusha Lakshana
Pitta Prakriti Purusha Lakshana
 
md-1st-year-rachna-sharir-shariropkrama-18-05-2020.ppt
md-1st-year-rachna-sharir-shariropkrama-18-05-2020.pptmd-1st-year-rachna-sharir-shariropkrama-18-05-2020.ppt
md-1st-year-rachna-sharir-shariropkrama-18-05-2020.ppt
 
Paribhasa sharir
Paribhasa sharirParibhasa sharir
Paribhasa sharir
 
Samavaya
SamavayaSamavaya
Samavaya
 
Vyadhikshmatva.pptx 1.pptx
Vyadhikshmatva.pptx 1.pptxVyadhikshmatva.pptx 1.pptx
Vyadhikshmatva.pptx 1.pptx
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
Concept of Rasa Dhatu in Ayurved
Concept of Rasa Dhatu in AyurvedConcept of Rasa Dhatu in Ayurved
Concept of Rasa Dhatu in Ayurved
 
Asthi Sharir
Asthi SharirAsthi Sharir
Asthi Sharir
 
Ayurvedic concept of srotas
Ayurvedic concept of srotasAyurvedic concept of srotas
Ayurvedic concept of srotas
 
ayurved nirupan.pdf
ayurved nirupan.pdfayurved nirupan.pdf
ayurved nirupan.pdf
 
Ayushkamiya Adyaya of Astanga Hridaya 1st chapter by Dr.Mahantesh Rudrapuri
Ayushkamiya Adyaya of Astanga Hridaya 1st chapter by Dr.Mahantesh RudrapuriAyushkamiya Adyaya of Astanga Hridaya 1st chapter by Dr.Mahantesh Rudrapuri
Ayushkamiya Adyaya of Astanga Hridaya 1st chapter by Dr.Mahantesh Rudrapuri
 
Srothas
SrothasSrothas
Srothas
 

Similaire à द्वन्द्व समास

मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti Sadanand Patwardhan
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायanandmuchandi1
 
बहुव्रीहि समास
बहुव्रीहि समासबहुव्रीहि समास
बहुव्रीहि समासDev Chauhan
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfSushant Sah
 
Relevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptxRelevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptxe-MAP
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शनKavishwar Rupali
 

Similaire à द्वन्द्व समास (20)

मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
 
Sanskrit - Judith.pdf
Sanskrit - Judith.pdfSanskrit - Judith.pdf
Sanskrit - Judith.pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 
बहुव्रीहि समास
बहुव्रीहि समासबहुव्रीहि समास
बहुव्रीहि समास
 
Srimadbhagavata parayanam
Srimadbhagavata parayanamSrimadbhagavata parayanam
Srimadbhagavata parayanam
 
Sanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdfSanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdf
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
Relevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptxRelevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptx
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शन
 
Sanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdfSanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdf
 
Samanya vishesha
Samanya visheshaSamanya vishesha
Samanya vishesha
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
Triguna
TrigunaTriguna
Triguna
 
SANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdfSANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
 

Plus de Dev Chauhan

GTU induction program report
GTU induction program report GTU induction program report
GTU induction program report Dev Chauhan
 
2 States Book Review
2 States Book Review2 States Book Review
2 States Book ReviewDev Chauhan
 
STACK, LINKED LIST ,AND QUEUE
STACK, LINKED LIST ,AND QUEUESTACK, LINKED LIST ,AND QUEUE
STACK, LINKED LIST ,AND QUEUEDev Chauhan
 
NETWORKING AND COMMUNICATION TECHNOLOGIES
NETWORKING AND COMMUNICATION TECHNOLOGIESNETWORKING AND COMMUNICATION TECHNOLOGIES
NETWORKING AND COMMUNICATION TECHNOLOGIESDev Chauhan
 
DATABASE MANAGMENT SYSTEM (DBMS) AND SQL
DATABASE MANAGMENT SYSTEM (DBMS) AND SQLDATABASE MANAGMENT SYSTEM (DBMS) AND SQL
DATABASE MANAGMENT SYSTEM (DBMS) AND SQLDev Chauhan
 
DATA STRUCTURE CLASS 12 COMPUTER SCIENCE
DATA STRUCTURE CLASS 12 COMPUTER SCIENCEDATA STRUCTURE CLASS 12 COMPUTER SCIENCE
DATA STRUCTURE CLASS 12 COMPUTER SCIENCEDev Chauhan
 
BASIC CONCEPTS OF C++ CLASS 12
BASIC CONCEPTS OF C++ CLASS 12BASIC CONCEPTS OF C++ CLASS 12
BASIC CONCEPTS OF C++ CLASS 12Dev Chauhan
 
OBJECT ORIENTED PROGRAMING IN C++
OBJECT ORIENTED PROGRAMING IN C++ OBJECT ORIENTED PROGRAMING IN C++
OBJECT ORIENTED PROGRAMING IN C++ Dev Chauhan
 
Communication and Network Concepts
Communication and Network ConceptsCommunication and Network Concepts
Communication and Network ConceptsDev Chauhan
 
What is bullying
What is bullyingWhat is bullying
What is bullyingDev Chauhan
 
Properties Of Water
Properties Of WaterProperties Of Water
Properties Of WaterDev Chauhan
 
Class 10 Farewell Presentation Topic:- Nostalgia
Class 10 Farewell Presentation Topic:- NostalgiaClass 10 Farewell Presentation Topic:- Nostalgia
Class 10 Farewell Presentation Topic:- NostalgiaDev Chauhan
 

Plus de Dev Chauhan (13)

GTU induction program report
GTU induction program report GTU induction program report
GTU induction program report
 
2 States Book Review
2 States Book Review2 States Book Review
2 States Book Review
 
STACK, LINKED LIST ,AND QUEUE
STACK, LINKED LIST ,AND QUEUESTACK, LINKED LIST ,AND QUEUE
STACK, LINKED LIST ,AND QUEUE
 
NETWORKING AND COMMUNICATION TECHNOLOGIES
NETWORKING AND COMMUNICATION TECHNOLOGIESNETWORKING AND COMMUNICATION TECHNOLOGIES
NETWORKING AND COMMUNICATION TECHNOLOGIES
 
DATABASE MANAGMENT SYSTEM (DBMS) AND SQL
DATABASE MANAGMENT SYSTEM (DBMS) AND SQLDATABASE MANAGMENT SYSTEM (DBMS) AND SQL
DATABASE MANAGMENT SYSTEM (DBMS) AND SQL
 
DATA STRUCTURE CLASS 12 COMPUTER SCIENCE
DATA STRUCTURE CLASS 12 COMPUTER SCIENCEDATA STRUCTURE CLASS 12 COMPUTER SCIENCE
DATA STRUCTURE CLASS 12 COMPUTER SCIENCE
 
BASIC CONCEPTS OF C++ CLASS 12
BASIC CONCEPTS OF C++ CLASS 12BASIC CONCEPTS OF C++ CLASS 12
BASIC CONCEPTS OF C++ CLASS 12
 
BOOLEAN ALGEBRA
BOOLEAN ALGEBRABOOLEAN ALGEBRA
BOOLEAN ALGEBRA
 
OBJECT ORIENTED PROGRAMING IN C++
OBJECT ORIENTED PROGRAMING IN C++ OBJECT ORIENTED PROGRAMING IN C++
OBJECT ORIENTED PROGRAMING IN C++
 
Communication and Network Concepts
Communication and Network ConceptsCommunication and Network Concepts
Communication and Network Concepts
 
What is bullying
What is bullyingWhat is bullying
What is bullying
 
Properties Of Water
Properties Of WaterProperties Of Water
Properties Of Water
 
Class 10 Farewell Presentation Topic:- Nostalgia
Class 10 Farewell Presentation Topic:- NostalgiaClass 10 Farewell Presentation Topic:- Nostalgia
Class 10 Farewell Presentation Topic:- Nostalgia
 

द्वन्द्व समास

  • 1. व्दन्वव्द समास • दोनों पद प्रधान होते हैं। • दो या दो से अधधक संज्ञाएं ‘च’ शब्द से जुड़ती हैं। • सामाससक पद अलग-अलग विभक्तत में बनता है। तीन भेद एकशेषसमाहारइतरेतर
  • 2. 1. इतरेतर व्दन्वव्द रामलक्ष्मणौ रामसीते मातापितरौ वृक्षलते िुष्िफले मुखनाससके देवासुरााः रामाः च लक्ष्मणाः च रामाः च सीता च माता च पिता च वृक्षाः च लता च िुष्िम् च फलम् च मुखम् च नाससका च देवाः च असुरौ च • एकवचन और एकवचन की संज्ञा रहने िर दूसरे िद का द्पववचन हो जाता है और िहले िद का मूल शब्द जुड़ता है। 1. एकवचन + एकवचन = द्पववचन
  • 3. 2. एकवचन और एकवचन नह ं रहने िर अन्ततम िद बहुवचन में बनेगा। ग्रीष्माः च वसतताः च सशसशराः च कतदाः च मूलं च फलानन च हस्ताः च िादौ च फले च िुष्िे च सागराः च नद्यौ च वृक्षााः च लतााः च िशुाः च खगााः च ग्रीष्मवसततसशसशरााः कतदमूलफलानन हस्तिादााः फलिुष्िाणण सागरनद्याः वृक्षलतााः िशुखगााः
  • 4. 3. दोनों िद एकसमान रहने िर एक िद का ह समास होता है दूसरे िद का लोि होता है। देवाः च देवाः च रामाः च रामाः च बालकौ च बालकौ च देवौ रामौ बालकााः 4. िदों की पवभन्तत बदलने िर पवग्रह भी उसी पवभन्तत में होगा। रामस्य च लक्ष्मणस्य च पिके च काके च िुष्िस्य च लतायााः च रामलक्ष्मणयोाः पिककाकयोाः िुष्िलतयोाः
  • 5. 5. आवश्यकतानुसार संधि ननयम से भी दोनों िद जुड़ते हैं। िममाः च अर्माः च कामाः च मोक्षाः च जयाः च अजयाः च सत्याः च असत्याः च िमामर्मकाममोक्षााः जयाजयौ सत्यासत्यौ
  • 6. अन्वय उदाहरण • ईशाः च कृ ष्णाः च • िममाः च अर्माः च • रामाः च सीता च • फलम् च िुष्िाणण च • िशुाः च िक्षक्षणाः च • पिता च िुत्राः च • हरराः च हराः च • हरराः च हरराः च • ईशकृ ष्णौ • िमामर्ौ • रामसीते • फलिुष्िाणण • िशुिक्षक्षणाः • पितािुत्रौ • हररहरौ • हर
  • 7. सुखदुुःखे1 समे कृ त्िा लाभालाभौ2 जयाजयौ3 । ततो युद्धाय युज्यस्ि नैिं पापमिाप्सस्यसस॥ भ.गी. 2.39 चन्वदनं शीतलं लोके चन्वदनादवप चन्वरमाुः। चन्वरचन्वदनयोुः4 मध्ये शीतला साधुसंगततुः॥ 1. सुखदुाःखे - सुखम् च दुाःखम् च 2. लाभालाभौ - लाभम् च अलाभम् च 3. जयाजयौ - जयं च अजयं च 4. चतरचतदनयोाः - चतरे च चतदने च 5. पिककाकयोाः - पिके च काके च काकुः कृ ष्णुः वपकुः कृ ष्णुः को भेदुः वपककाकयोुः5 ।
  • 8. २.समाहार व्दन्वव्द • च से जुड़ी हुई संज्ञाएं जो समाहार या समूह का बोि करायें • सामाससक िद सदा निु० एकवचन में होगा। • पवग्रह करते समय अंत में एतद् या तद् का 6.2 या 6.3 तर्ा समाहार जोड़ते हैं। इनके उदाहरणों को सात पवभागों में बांटा जा सकता है - १. जन्वमजात शत्रु (Born Enemies) - मूषकमाजामरम ् कु तकु रमाजामरम ् अहहनकु लम ् गोव्याघ्रम ् मूषकाः च माजामराः च एतयोाः समाहाराः कु तकु राः च माजामराः च एतयोाः समाहाराः अहहाः च नकु लाः च एतयोाः समाहाराः गो च व्याघ्राः च एतयोाः समाहाराः
  • 9. २. पविर तार्मक िद - (Opposite ideas) शीतोष्णम ् सत्यासत्यम ् िमामिममम् िाणणिादम ् हस्तिादम ् करचरणम ् मुखनाससकम ् सशरचरणम् ३. शार ररक अंग (Parts of body) शीतं च उष्णं च अनयोाः समाहाराः सत्यम ् च असत्यम ् च एतयोाः समाहाराः िममाः च अिममाः च एतयोाः समाहाराः िाणी च िादौ च एतेषाम ् समाहाराः हस्तौ च िादौ च तेषां समाहाराः करौ च चरणौ च तेषां समाहाराः मुखम् च नाससका च तेषााः समाहाराः सशराः च चरणं च एतयोाः समाहाराः
  • 10. 4. सेना के अंग - (Parts of army) अश्वारोहिदानत हस्त्यश्वरर्म ् मादामन्ङिकिाणवकम ् 5. वाद्ययंत्र (musical Instruments) 6. कीड़े मकोड़े (Insects or small worms) यूकासलक्षम ् 7. िूजन सामग्री (material of worship) गतिमालम ् अश्वारोहााः च िदानताः च एतेषां समाहाराः। हन्स्ताः च अश्वाः च रर्म ् च एतेषां समाहाराः मादंधगकम् च िाणवकम् च एतयोाः समाहाराः यूका च सलक्षम ् च एतयोाः समाहाराः गतिं च माला च एतयोाः समाहाराः
  • 11. 3. एकशेष व्दन्वव्द • जब दो या दो से अधधक पदों का समास करने पर एक शेष रह जाय • प्रायुः सम्बन्वधिाची पद या शब्दों के जोड़े (Pairs) होते हैं। • विग्रहपदों के िचन का योग बहुिचन होने पर सामाससक पद बहुिचन में होगा। • माता च पिता च • भ्राता च स्वसा च • िुत्राः च दुहहता च • अजाः च अजा च • ब्राह्मणाः च ब्रह्मणी च • शूराः च शूर च • घटाः च कलशाः च • बालकाः च बासलकााः • पितरौ • भ्रातरौ • िुत्रौ • अजौ • ब्राह्मणौ • शूरौ • घटौ • बालकााः
  • 12. अतयननयमााः 1. व्दतव्द समास में ‘इ या ईकारातत’ शब्द को िहले रखते हैं। हराः च हरर च = हररहरौ, सीतारामौ 2. न्जस शब्द में कम अक्षर हो वह िहले आता है। के शवाः च सशवाः च = सशवके शवौ 3. वणों तर्ा भाइयों के नाम ज्येष्ठक्रमानुसार होते हैं। • क्षत्रत्रयाः च ब्राह्मणाः च = ब्राह्मण क्षत्रत्रयौ। • लक्ष्मणाः च रामाः च = रामलक्ष्मणौ। • युधिन्ष्ठराः च भीमाः च = युधिन्ष्ठरभीमौ।