SlideShare une entreprise Scribd logo
1  sur  93
डा. गणेश ति. पतडडिः
सहायकाचाययः
तशक्षातिभागः
राजीिगान्धीपररसरः
शृङ्गेरी -५७७१३९
अनुसन्धानस्य सम्प्रत्ययः
अनुसन्धानस्य अर्यः
पररभाषा च
अनुसन्धानं नाम वर्तमानज्ञानस्य परिष्कािात्मत्मका नवनवीनज्ञानस्य च
सर्तनात्मत्मका एका रत्मिया वर्तर्े।अनुसन्धाने रत्येकमत्मप पदार्तस्य
वस्र्ुत्मनष्ठम्अध्ययनं त्मियर्े।‘अनु’ र्र्ा ‘सम्’ इत्युपसर्तद्वयपूवतकार््
“डुधाञ्(“धािणपोषणयोः) धार्ोः भावे ‘ल्युट्’ रत्यये चकृर्े
अनुसन्धानत्ममत्मर् शब्दः त्मसध्यत्मर्।
मीमांसा(त्मवचािणा) शोधनम्, त्मचन्र्नम्,मननम्, ध्यानम्, दीर्ातलोचना
अनुशीलनम् इत्यादयः अर्ातः अनेन शब्देन समुपल्यन्र्े।
यः अनुसन्धानं किोत्मर्सः अनुसन्धार्ा(अनुसन्धात्री) इत्युच्यर्े।
अनुसन्धार्ा अनुसन्धेयस्य र्न्नाम अनुसन्धार्ुमर्तस्य पदार्तस्य त्मवषये
रामात्मणकं त्मचन्र्नं किोत्मर्।
आङ्््लभाषायाम् अनुसन्धानाय Research इत्मर्शब्दः
उपयुज्यर्े। Re इत्यस्य पौनःपुन्येन इत्यर्तः, Search इत्यस्य
अन्वेषणम्इत्यर्तः। Re इत्मर्पदस्य र्भीिर्या र्र्नर्या चत्मियमाणं
कायतत्ममत्यत्मप अर्तः वर्तर्े। र्र्नं र्भीिं च अन्वेषणमत्र त्मियर्े इत्मर्वक्ुं
शक्यर्े।
संशोधनम्- शुद्धीकिणम्(र्लशोधनम्)
अनुशीलनम्- अनुक्षणं शीलनम्(र्ुरुकुले)
र्वेषणम्- र्ोः अन्वेषणम्( अिण्ये)
१. आत्मवष्कािः (Invention)-र्णकयन्त्रदूिवाण्यादीनां
नूर्नपदार्ातनाम् सृत्मटः।
२. परिपृच्छा(Inquiry) त्मर्ज्ञासा
अन्वेषणम्(Discovery) पूवतमेव त्मवद्यमानं पिन्र्ु अर्वा
मनुकुलाय अज्ञार्ः पदार्तःत्मसद्धान्र्ो वा । यर्ा –ग्रर्नक्षात्मण ।
४) पिीक्षणम्(Investigation) एकस्याः धिनायाः पृष्ठाभार्म्
आमूलाग्रं परिशील्य र्टनायः मूलकािणान्वेषणम् ।
अनुसन्धानस्य
परिभाषााः
नूतनज्ञानसंपादनाय
क्रियमाणः िमबद्धः
प्रयास एव अनुसन्धानम् ।
Research is a systematic effort to
gain new knowledge
– L.V. Redman.
वास्तववकतयााः समग्रं पक्षम् आहोवस्वत्
अंशमात्रम् आवित्य
वियमाणसमस्यासमाधानवववधरेव
अनुसन्धानम् ।
Research may be defined as a method of
studying problems where solutions are
to be derived partly or wholly from
facts.- W.S. Monroe.
शैक्षिकानुसन्धानम्
(EDUCATIONAL RESEARCH)
तशक्षाक्षेत्रेण सम्बद्धानाां दत्ाांशानाां क्रमबद्धरूपेण
सङ्रहणां तिश्लेषणमेि शैतक्षकानुसन्धानतमति कथ्यिे ।
शैतक्षकानुसन्धाने तशक्षायाः तितभन्नाङ्गानाां
िस्िुतनष्ठमध्ययनां तक्रयिे ।
अनुसन्धाने प्रचोदकानन
तत्त्वानन
Motives for
Research
सजयनात्मककाययकरणपुरस्सरां
बौतद्धकानन्दािाततः
( IntellectualJoy)
ज्ञानस्य तिकासपुरस्सरां मनुकु लसेिाकरणम्(Serving the Mankind)
अपररहृिसमस्यानाां (UnsolvedProblems)समाधानान्िेषणातभलाषा
।
समाजे अर्िा उद्योगे प्रतिष्ठासांपादनम्(Reputation)
भाति प्रयोजनायअनुसन्धानोपातधसांपादनम्।
अिीिस्य िास्ितिकिामतधकृ त्य तजज्ञासा
अनुसन्धानस्य सामान्योद्देश्यात्मन
General Objectives of Research
कस्यत्मचर््व्यत्मक्त्मवशेषस्य वस्र्ुनः स्र्ानस्य समूर्स्य
परित्मस्र्र्ेः वा र्ुणवैत्मशट्यानां यर्ावर््रत्मर्पादनम्।
द्वयोः र्र्ोप्यत्मधकानां वा चिाणां मध्ये त्मवद्यमानस्य
पािस्परिकसम्प्बन्धस्य
अध्ययनम्।
भूर्पूवतवर्तमानर्टनानांस्पटरूपेण ख्यापनम्।
कायतकिणसम्प्बम्प्द्धपरिकल्पनायाः पिीक्षणम्।
कस्यत्मचर््नूर्नस्यत्मनयमस्यत्मसद्धान्र्स्य वामण्डनम्।
कस्यत्मचर््क्षेत्रत्मवशेषस्य
इत्मर्र्ासत्मवकासत्मस्र्त्मर्र्र्ीनांवस्र्ुत्मनष्ठम्
अध्ययनम्।
शैत्मक्षकानुसन्धानस्य क्षेत्रात्मण
Areas in Education for Research
शैनिकदशशनम्।
शैनिकमनोनवज्ञानम्।
शैनिकसमाजशास्त्रम्।
नशिणनवधयः।
मापनं मूल्याङ्कनम्।
त्मशक्षकत्मशक्षा (Teacher Education)
शैत्मक्षकत्मनदेशनम्पिामशतश्च।
शैत्मक्षकरशासनम्।
शैत्मक्षकरत्मवत्मधः
रौढत्मशक्षा।
र्नसंख्यात्मशक्षा।
पयातविणत्मशक्षा।
समावेत्मशर्त्मशक्षा
त्मवत्मशटत्मशक्षा-इत्यादीत्मन।
शैत्मक्षकानुसन्धानस्यरकृत्मर्ः
Nature of Educational Research
अनुसन्धानां पूियतनयोतजिां
(well planned)भिति।
अनुसन्धानार्ं तिशेषज्ञिा (expertise)
अतनिायाय िियिे।
अनुसन्धानां सियदा िस्िुतनष्ठांिकय सङ्गिां च
भिति।
अनुसन्धानां सािधानपूणं भ्रातन्िरतहिां
कमय िियिे।
अनुसन्धानस्य परिणामःरत्यक्षरमाणैः ल्यः अनुभवर्न्यरमाणैः च
युक्ः भवत्मर्।
अनुसन्धाने रार्त्ममकस्रोर्ोत्मभः (Primary Sources)
नूर्नदत्ांशानां सङ््कलनं त्मवश्लेषणं च त्मियर्े।
अनुसन्धानं सवतदा अनुभूर्समस्यसमाधानपिं र्त्मद्दत्मशरेिकं चभवत्मर्।
शैतक्षकानुसन्धानस्य (िैज्ञातनकस्य )िैतशष्ट्यातन।
वस्र्ुत्मनष्ठर्ा
त्मनश्चयात्मकर्ा
सत्यापनयो्यर्ा
सावतभौत्ममकर्ा
पूर्वकथनक्षमता
Objectivity
Definiteness
Verifiability
Universality
Predictability
उत्मानुसन्धार्ुः र्ुणत्मवशेषाः
Qualities of a Good Researcher
रभावोत्पादकव्यत्मक्त्वम्(Attractive Personality)
सुस्वास््यम्(Good Health)
बौत्मद्धकरामात्मणकर्ा(Intellectual Honesty)
सर्तनात्मकत्मचन्र्नक्षमर्ा(Capacity of Creative
thinking)
वैचारिकस्पटर्ा(Clarity in Thinking)
व्यावर्ािचार्ुयतम्(Well Behaved)
तनष्पक्षिा(Unbiasedness)
तजज्ञासा(Curiocity)
आत्मतनयन्त्रणक्षमिा(Self Control)
िातकय कशततः(Reasonig power)
व्यातपका दृतष्टः(Broad vision)
सत्िरतनणययक्षमिा(Quick Decision)
सत्यातभलाषा (Passion for truth)
अनुसन्धानप्रतिधीनाां पररज्ञानम्
(Mastery over Research Techniques)
तिचारतिमशयनक्षमिा(Discussion Ability)
अनुसन्धानस्य प्रकारावण
उद्देश्यानाम्आधारेण अनुसन्धानस्य
प्रकारातण
Classificationaccording to objectives of Research
अनुसन्धानम्
मौतलकानुसन्धानम्
(आधारभूिानुसन्धानम्)
[Fundamental Research]
अनुप्रयुतानुसन्धानम्
AppliedResearch
तक्रयात्मकानुसन्धानम्
ActionResearch
तिधीनाम्आधारेणअनुसन्धानस्य प्रकारातण
(Classification According to
Methods)
अनुसन्धानम्
ऐतिहातसकानुसन्धानम्
Historical Research
(What Was?)
िणयनात्मकानुसन्धानम्
Descriptive Research
(Whatis? )
प्रयोगात्मकानुसन्धानम्
Experimental Research
(Whatwill Be ? )
प्रकृ त्याःआधारेण िगीकरणम्
Classification according
to Nature of Research
अनुसन्धानम्
िणयनात्मकानुसन्धानम्
Descriptive Research
तिश्लेषणात्मकानुसन्धान
म्
Analytical Research
तक्रयात्मकानुसन्धानम्
ActionResearch
अनुसन्धानोपागमानाम्आधारेण
िगीकरणम्
(Classification according to Research
Approach)
अनुसन्धानम्
गुणात्मकानुसन्धानम्
Qualitative Research
मात्रात्मकानु
सन्धानम्
Quantitative
Research
तमतििानुसन्धान
म्
Mixed
Research
दत्ाांशाधारितवर्गीकिणम ्
(classification according to Nature of Data)
अनुसन्धानम्
सम्प्रत्ययात्मकानुसन्धानम्
ConceptualResearch
अनुभवर्न्यानुसन्धानम्
EmpiricalResearch
काययक्षेत्राधारितवर्गीकिणम ्
(Classification on according Work
Place)
अनुसन्धानम्
पुस्िकालयानु
सन्धानम्
Library Research
क्षेत्राध्ययनम्
Field Studies
प्रयोगशालातििानु
सन्धानम्
LaboratoryResearch
प्रयोजकाधाररिां िगीकरणम्
(Classification according to Sponcer)
अनुसन्धानम्
सियकारपोतषिम्
अनुसन्धानम्
Government
Funded
Research
सांस्र्ापोतषिम्
अनुसन्धानम्
Institutional
Funded
Research
आत्मपोतषिम्
अनुसन्धानम्
Self
Funded
Research
अनुसन्धानकतुशः आधारेण
वर्गीकरणम्
Classification according to Researchers
अनुसन्धानम्
वैयत्मक्कानुसन्धानम्
Individual Research
सामूत्मर्कानुसन्धानम्
Group Research
अनुसन्धानस्य सोपानातन
Steps of Research
समस्यायाः चयनम्
(Selection of Problem)
पररकल्पानायाः तनमायणम्
(Formulation of Hypothesis)
अनुसन्धानस्य प्रारूपतनमायणम्(सम्बद्धसातहत्यस्य अध्ययनम्)
(Preparation of Research Design)
न्यादशतचयनम्(Selection of Sample)
दत्ांशसङ््कलनम् (Collection of Data)
दत्ांशत्मवश्लेषणम्(Analysis of Data)
परिणामस्य सामान्यीकिणम्
(Generalization of Results )
अनुसन्धानस्यसमस्या
Research Problem
समस्या – Problem
समस्यायाः बौतद्धकोपयुतिा
Intellectual Suitability
समस्यायाः व्यावर्ारिकोपयुक्र्ा
Practical Suitability
समस्यायाःव्यत्मक्र्र्ोपयुक्र्ा
personal suitability
समस्यायाःसामात्मर्कोपयुक्र्ा(मूल्यम्)
Social values
अनुसन्धानसमस्यायाः मूल्याङ््कनम्
त्मकमेषासमस्याअनुसन्धानयो्या?
Researchable
त्मकमेषानव्या ?
त्मकमेषासार्तका ?
समस्याअनुसन्धार्ुः रूच्यनुरूपा
अत्मस्र् त्मकम्?
समस्या अनुसन्धार्ुः
क्षमर्ानुरूपा
अत्मस्र् त्मकम्?
समस्यासमाधानाय अपेतक्षिातन
सांसाधनातन उपलभ्यन्िे तकम्?
समस्या आतर्यकदृष्ट्या
अनुकू ला तकम्?
समस्या व्यावर्ारिकदृट्या
उपयुक्ात्मकम्?
समस्या त्मववादित्मर्र्ा खलु?
सकाले अनुसन्धानकायं संपादत्मयर्ुं
शक्या वा?
अनुसन्धानपररकल्पना
समस्याचयनार््पिं शोधकर्ुतः रधानं कायंपरिकल्पनाया:त्मनमातणम्
एववर्तर्े।राक्कल्पनाउपकल्पनाइत्यादीत्मन अस्यैवनामान्र्िात्मण
।
Hypothesis
Hypo =न्यूनम्(सामान्यार््न्यूनं रत्मर्पात्मदर्म्)
Thesis= रमात्मणर्म्(स्र्ूलारत्मर्त्मलत्मपः)
अनुसन्धानाय तचिायाःसमस्यायाःतनतदयष्टां
पररकतल्पिां िा उत्रमेि (समधानमेि)
पररकल्पना इति ितुां शक्यिे ।
Hypothesis is a suggested answer to the problem
under investigation – Jhon C. Jownsand.
द्वयोःअर्वार्र्ोप्यत्मधकानां वा चिाणां मध्ये
त्मवद्यमानस्य सम्प्भात्मवर्सम्प्बन्धस्य
पिीक्षणात्मककर्नमेव परिकल्पना ।
A hypothesis is a testable statement of a
potential relation between two or more
variables.
पररकल्पनायाः
प्रकारातण
१)त्मदशायुक्परिकल्पना
(Directional hypothesis)
२) त्मदशात्मवर्ीनपरिकल्पना
(Non-Directional hypothesis)
३) शून्यपरिकल्पना
(Null hypothesis)
१) सकािात्मकपरिकल्पना
(Positive hypothesis)
२) नकािात्मकपरिकल्पना
(Negative hypothesis)
१) पूियकतर्िपररकल्पना
(Pre-diction hypothesis)
२)उत्रकतर्िपररकल्पना
(Post-dictionhypothesis)
३)ितणयिपररकल्पना
(Description hypothesis)
१) पूियकतर्िपररकल्पना
(Pre-diction hypothesis)
२)उत्रकतर्िपररकल्पना
(Post-diction hypothesis)
३)ितणयिपररकल्पना
(Description hypothesis)
उत्मपररकल्पनायाः
िैतशष्ट्यातन
सम्प्रत्ययात्मकस्पटर्ा
(Conceptual clarity)
पिीक्षणक्षमर्ा(Testability)
पयातप्तर्ा(Sufficiency)
र्ात्मकतकव्यापकर्ा
(Logical Comprehensiveness)
त्मनत्मश्चर्र्ा (Consistency)
सिलर्ा (Simplicity)
त्मवत्मशटर्ा (Specificity)
सम्प्बद्धसात्मर्त्यसमीक्षणम्
REVIW OF LITERATURE
पाठ्यपुस्र्कात्मन (Text Books)
अध्ययनपुस्र्कात्मन (Reference books)
त्मवश्वकोषः (Encyclopaedias)
वात्मषतकपुस्र्कात्मन (Yearly Books)
रकात्मशर्शोधरबन्धाः (Published Theses)
अरकात्मशर्रबन्धाः (Unpublished theses)
सारांशपुनततकाः(AbstractBooks)
शब्दकोषः (Dictionaries)
ग्रन्थसूची(Bibliographies)
अनिसूनचकाः(IndexList)
जीवनवृत्तान्तः(Biographies)
सारांशपुनततकाः(Abstract Books)
शब्दकोषः (Dictionaries)
ग्रन्थसूची(Bibliographies)
अनिसूनचकाः(Index List)
जीवनवृत्तान्तः(Biographies)
र्णकसामग्री(Computer Materials)
अन्र्र्ातलम्(Internet)
समाचािपत्मत्रकाः ( News Papers)
व्यत्मक्र्र्लेखकोषः (Personal diary)
ऐत्मर्र्ात्मसकसामग्री (Historical research)
अनुसन्धानस्य
महत्त्वम्
•अनुसन्धानां मानवज्ञानाय मार्गं दशययतत ।
•ककञ्च तदीयां ज्ञानभण्डािां परिमार्ययतत ववकासयतत
च ।
•अनुसन्धानेन व्यावहारिकसमस्यााः
तनवाितयतुां शक्नुमाः ।
•अनुसन्धानेन मानवस्य
बौद्धधकपक्षाः ववकसतततमाम्
।
•इदां सामाजर्कववकासे
सहायकां वतयते ।
•अनुसन्धानां जर्ज्ञासाप्रवृवत्ां
सन्तोषयतत ।
•अनुसन्धानेन नूतनकायायणाां ववधीनाां
पदार्ायनाां च सृज्टाः साध्या ।
पूवायग्रहाणाां कािणान्वेषणाय
तनवािणाय
च अनुसन्धानां
साहाय्यमाचितत ।
ज्ञानस्य ववववधपक्षाणाां सूक्ष्मेक्षक्षकया
अध्ययनार्ं सांशोधनां प्रचोदयतत ।
Research Methodology in Samskrit
Research Methodology in Samskrit
Research Methodology in Samskrit
Research Methodology in Samskrit
Research Methodology in Samskrit
Research Methodology in Samskrit
Research Methodology in Samskrit
Research Methodology in Samskrit
Research Methodology in Samskrit
Research Methodology in Samskrit
Research Methodology in Samskrit
Research Methodology in Samskrit
Research Methodology in Samskrit

Contenu connexe

Tendances

Introduction to educational research pismp
Introduction to educational  research pismpIntroduction to educational  research pismp
Introduction to educational research pismp
share with me
 
Makalah statistik new
Makalah statistik newMakalah statistik new
Makalah statistik new
Devandy Enda
 
Analisis (swot) SDN 05 Indralaya
Analisis (swot) SDN 05 IndralayaAnalisis (swot) SDN 05 Indralaya
Analisis (swot) SDN 05 Indralaya
Rahmitha Solihat
 
Materi-Menulis artikel ilmiah bereputasi.ppt
Materi-Menulis artikel ilmiah bereputasi.pptMateri-Menulis artikel ilmiah bereputasi.ppt
Materi-Menulis artikel ilmiah bereputasi.ppt
jagad10
 
Form pendaftaran-s2- upi
Form pendaftaran-s2- upiForm pendaftaran-s2- upi
Form pendaftaran-s2- upi
Rika Sya'adah
 

Tendances (20)

Introduction to educational research pismp
Introduction to educational  research pismpIntroduction to educational  research pismp
Introduction to educational research pismp
 
Cross sectional vs Longitudinal Study
Cross sectional vs Longitudinal StudyCross sectional vs Longitudinal Study
Cross sectional vs Longitudinal Study
 
Power point sidang skripsi
Power point sidang skripsiPower point sidang skripsi
Power point sidang skripsi
 
Analisis Butir Soal Pilihan Ganda Matematika Wajib Kelas XII IPA
Analisis Butir Soal Pilihan Ganda Matematika Wajib Kelas XII IPAAnalisis Butir Soal Pilihan Ganda Matematika Wajib Kelas XII IPA
Analisis Butir Soal Pilihan Ganda Matematika Wajib Kelas XII IPA
 
Research Opportunities and Benefits/ Undergraduate Research/ How to start wit...
Research Opportunities and Benefits/ Undergraduate Research/ How to start wit...Research Opportunities and Benefits/ Undergraduate Research/ How to start wit...
Research Opportunities and Benefits/ Undergraduate Research/ How to start wit...
 
Quality Qualitative Research
Quality Qualitative ResearchQuality Qualitative Research
Quality Qualitative Research
 
3.Qualitative data collection techniques by elmusharaf
3.Qualitative data collection techniques by  elmusharaf3.Qualitative data collection techniques by  elmusharaf
3.Qualitative data collection techniques by elmusharaf
 
10. rancangan penilaian hasil belajar
10. rancangan penilaian hasil belajar10. rancangan penilaian hasil belajar
10. rancangan penilaian hasil belajar
 
Pedoman akreditasi jurnal
Pedoman akreditasi jurnalPedoman akreditasi jurnal
Pedoman akreditasi jurnal
 
Makalah statistik new
Makalah statistik newMakalah statistik new
Makalah statistik new
 
Statistik dan Statistika
Statistik dan StatistikaStatistik dan Statistika
Statistik dan Statistika
 
Systematic literature review technique.pptx
Systematic literature review technique.pptxSystematic literature review technique.pptx
Systematic literature review technique.pptx
 
mixed_methods.pdf
mixed_methods.pdfmixed_methods.pdf
mixed_methods.pdf
 
Analisis (swot) SDN 05 Indralaya
Analisis (swot) SDN 05 IndralayaAnalisis (swot) SDN 05 Indralaya
Analisis (swot) SDN 05 Indralaya
 
Research objectives
Research objectivesResearch objectives
Research objectives
 
Materi-Menulis artikel ilmiah bereputasi.ppt
Materi-Menulis artikel ilmiah bereputasi.pptMateri-Menulis artikel ilmiah bereputasi.ppt
Materi-Menulis artikel ilmiah bereputasi.ppt
 
Power Point Sidang
Power Point SidangPower Point Sidang
Power Point Sidang
 
PhD Dissertation Powerpoint
PhD Dissertation PowerpointPhD Dissertation Powerpoint
PhD Dissertation Powerpoint
 
Form pendaftaran-s2- upi
Form pendaftaran-s2- upiForm pendaftaran-s2- upi
Form pendaftaran-s2- upi
 
Ppt seminar
Ppt seminarPpt seminar
Ppt seminar
 

Research Methodology in Samskrit