33. 33
स िूरयन्खं च मह ं च साचलां,
तुरङ्गमातङ्गमहारिस्वनैः।
बलैस्समेतैस्सदह तोरणस्स्ितं,
समियमासीनमुिागमत्िविम्।।5.47.7।।
स तं समासाद्य हररं हर क्षणो,
युगान्तिालास्ग्नशमव प्रजाक्षये।
अवस्स्ितं ववस्स्मतजातस्भ्रम,
स्समैक्षताक्षो बहुमानचक्षुर्षा।।5.47.8।।
स तस्य वेगं च ििेमयहात्मनः,
िराक्रमं चाररर्षु िागियवात्मजः।
ववचारयन्स्वं च बलं महाबलो,
दहमक्षये सूयय इवाशभवधयते।।5.47.9।।
66. 66
पञ्चाशस्सर्गः
On the command of Ravana Prahasta enquires
Hanuman the purpose of his visit -- Hanuman
reveals that he is a vanara and a messenger of
Rama
66