SlideShare a Scribd company logo
Soumettre la recherche
Mettre en ligne
S’identifier
S’inscrire
D02_SVCMahatmyam_v1.pdf
Signaler
Nanda Mohan Shenoy
Suivre
16 Apr 2023
•
0 j'aime
•
61 vues
1
sur
63
D02_SVCMahatmyam_v1.pdf
16 Apr 2023
•
0 j'aime
•
61 vues
Télécharger maintenant
Télécharger pour lire hors ligne
Signaler
Spirituel
Chapter-2 to Chapter 6 of Bhavishottara Purana
Nanda Mohan Shenoy
Suivre
Recommandé
06_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
28 vues
•
99 diapositives
07_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
33 vues
•
101 diapositives
02_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
83 vues
•
129 diapositives
08_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
26 vues
•
100 diapositives
04_Sundara Kandam_v3.pptx
Nanda Mohan Shenoy
36 vues
•
54 diapositives
నారదమహర్షి :
Suvarna Radhaakrishna
1.2K vues
•
6 diapositives
Contenu connexe
Tendances
Asthi Sharira.pptx
Dr. Priyanka Poonia
1.1K vues
•
37 diapositives
ใบความรู้ เรื่อง มหาเวสสันดรชาดก
อรอุมา เขียวสวัสดิ์
29.2K vues
•
4 diapositives
ลักษณะของจิต
Wataustin Austin
9.6K vues
•
14 diapositives
Samas
email1suraj2singh
4.5K vues
•
13 diapositives
Sanskrit presention
Vaibhav Cruza
10.7K vues
•
14 diapositives
प्रमाण शारीर_mod [Autosaved].pptx
Twinkle613131
93 vues
•
34 diapositives
Tendances
(20)
Asthi Sharira.pptx
Dr. Priyanka Poonia
•
1.1K vues
ใบความรู้ เรื่อง มหาเวสสันดรชาดก
อรอุมา เขียวสวัสดิ์
•
29.2K vues
ลักษณะของจิต
Wataustin Austin
•
9.6K vues
Samas
email1suraj2singh
•
4.5K vues
Sanskrit presention
Vaibhav Cruza
•
10.7K vues
प्रमाण शारीर_mod [Autosaved].pptx
Twinkle613131
•
93 vues
อิเหนาและโวหาร
ณรงค์ศักดิ์ กาหลง
•
5.4K vues
समास
ADITYA PROJECT WORK
•
2K vues
Concept of srotas from ayurvedic perspective with special reference to neurology
pharmaindexing
•
1.9K vues
Pooja Book (నిత్య పారాయణ శ్లోకాలు ) :
Suvarna Radhaakrishna
•
3.1K vues
अव्ययीभाव समास
Dev Chauhan
•
803 vues
Sanskrit great writers and poets...!!
Sejal Agarwal
•
5.3K vues
रस,
madhuparna bhowmik
•
50.4K vues
สื่อการสอนอาจารย์มารินทร์ ม5มหาเวสสันดร
Computer ITSWKJ
•
4.8K vues
Physiological aspects of Rasa, Sveda and Lasika
Kishor Patwardhan
•
179 vues
ปกิณณะวินัยที่ภิกษุควรรู้
Kiat Chaloemkiat
•
13.1K vues
Srusti utpatti cosmogny
SDM AYURVEDA COLLEGE HASSAN
•
1.5K vues
rahim das Hindi
Prince Prince
•
6.5K vues
तत्पुरुष (विभक्ति, उपपद ऽ नञ्)
Dev Chauhan
•
10.2K vues
text บทสวดสอนเจ้ากรรมนายเวร.pdf
PUise Thitalampoon
•
207 vues
Similaire à D02_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
23 vues
•
42 diapositives
D04_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
9 vues
•
47 diapositives
D03_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
22 vues
•
44 diapositives
Srimadbhagavata parayanam
Nanda Mohan Shenoy
136 vues
•
153 diapositives
D06_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
23 vues
•
55 diapositives
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
Sadanand Patwardhan
9.1K vues
•
112 diapositives
Similaire à D02_SVCMahatmyam_v1.pdf
(20)
D01_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
•
23 vues
D04_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
•
9 vues
D03_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
•
22 vues
Srimadbhagavata parayanam
Nanda Mohan Shenoy
•
136 vues
D06_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
•
23 vues
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
Sadanand Patwardhan
•
9.1K vues
D07_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
•
57 vues
Shree ram rakhsha
CHANDER G MENGHANI MENGHANI
•
380 vues
Sri rudram laghunyasam large
PRANAV VYAS
•
249 vues
03_Sundara Kandam-v3.pdf
Nanda Mohan Shenoy
•
30 vues
Sanskrit slogen
KVS
•
273 vues
Brahma naspatisuktam 1
Vedam Vedalu
•
105 vues
09_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
•
18 vues
Triguna
Kiran Gundagi
•
1.2K vues
Srimadbhagavata_parayanam_v3.pdf
Nanda Mohan Shenoy
•
41 vues
radhe
prakash vaghela
•
367 vues
Devi Mahatmyam
Nanda Mohan Shenoy
•
187 vues
Sanskrit - Testament of Zebulun.pdf
Filipino Tracts and Literature Society Inc.
•
2 vues
Haariitagiitaa
Vedam Vedalu
•
70 vues
D05_SVCMahatmyam_v1.pdf
Nanda Mohan Shenoy
•
16 vues
Plus de Nanda Mohan Shenoy
05_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
14 vues
•
63 diapositives
01_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
26 vues
•
101 diapositives
CEPAR Conference _20230204.pdf
Nanda Mohan Shenoy
128 vues
•
14 diapositives
Digitial Personal Data Bill 2022 feedback
Nanda Mohan Shenoy
238 vues
•
29 diapositives
IS17428_ISACA_Chennai_20220910.pptx
Nanda Mohan Shenoy
319 vues
•
40 diapositives
F 32-Mukundamala- Part-6
Nanda Mohan Shenoy
146 vues
•
16 diapositives
Plus de Nanda Mohan Shenoy
(15)
05_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
•
14 vues
01_Sundara Kandam_v3.pdf
Nanda Mohan Shenoy
•
26 vues
CEPAR Conference _20230204.pdf
Nanda Mohan Shenoy
•
128 vues
Digitial Personal Data Bill 2022 feedback
Nanda Mohan Shenoy
•
238 vues
IS17428_ISACA_Chennai_20220910.pptx
Nanda Mohan Shenoy
•
319 vues
F 32-Mukundamala- Part-6
Nanda Mohan Shenoy
•
146 vues
F31 Mukundamala Part-5
Nanda Mohan Shenoy
•
117 vues
F30 Mukundamala Part 4
Nanda Mohan Shenoy
•
137 vues
F29- Mukundamala- Part-3
Nanda Mohan Shenoy
•
158 vues
F28-Mukundamala Part-2
Nanda Mohan Shenoy
•
133 vues
F27 Mukundamala- Part-1
Nanda Mohan Shenoy
•
169 vues
F26- Narada Bhakti Sutra -Part-7
Nanda Mohan Shenoy
•
71 vues
F25 samskritham21-
Nanda Mohan Shenoy
•
147 vues
F24 samskritham21-Narada Bhakti Sutra-5
Nanda Mohan Shenoy
•
132 vues
F23 Narada Bhakti Sutra-4
Nanda Mohan Shenoy
•
56 vues
D02_SVCMahatmyam_v1.pdf
1.
1 1 श्री भविष्योत्तर पुराणान्तर्गत श्रीिेङ्कटाचलमाहात्म्यम
् Day 2 Chapter 2-6
2.
2 2 श्री भविष्योत्तर पुराणान्तर्गत श्रीिेङ्कटाचलमाहात्म्यम
् द्वितीयोऽध्यायः 54 slokas
3.
3 3 भगवतः श्रीवैक ु ण्ठाद्वेङ्कटाचलागमनम् जनक
उिाच मरुत्प्राहाहहराजं तं, भगवानागममष्यतत । इतत त्प्वयोहितं पूवं, तन्ममाचक्ष्व ववस्तरात ्॥ १॥ कथं नारायणः राप्तः, क े न वा कारणेन भोः । तत्रागत्प्य कृ तं ककं तु, तन्ममाचक्ष्व ववस्तरात ्॥ २ ॥ कथं वैक ु ण्ठलोक ं तु, त्प्यक्तवान ्पुरुषोत्तमः । चररतं तस्य माहात्प््यं, तीथाानां पवातस्य च ॥ ३ ॥ वराहरूवपणो ववष्णो-मााहात्प््यं वि ववस्तरात ्। आकाशनानश्चररतं, राज्ञस्तस्य महात्प्मनः ॥ ४ ॥ यस्य पुत्री रमािेवी, जामाता च जगत्प्पततः । िेवानां च ऋषीणां च, िेवस्त्रीणां समागमम्।। ५ ।।
4.
4 4 सात्त्ववकिेवता परीक्षाथं भृगोः
सत्प्यलोकाहिगमनम् शतानन्द उिाच पुरा तु ऋषयः सवे, कश्यपाद्या मुनीश्वराः । स्मुखं जाह्नवीतीरे, सन्तोषं चकिरे द्ववजाः ।। ६ ।। तत्त्स्मन ्काले मुतनश्रेष्ठो, नारिो मुतनसत्तमः । उवाच वचनं ववरान ्, ककमथोऽयं ितूत्तमः ।। ७ ।। को वा भुङ्क्ते यज्ञफलं, को वा ध्येयः सुरोत्तमः । कृ तयज्ञफलं कस्य, चाप्याते मुतनसत्तमाः ॥ ८ ॥ इतत नारिवाक्यं तु, श्रुत्प्वा ते मुतनपुङ्गवाः । संशयाथं समापन्नाः, कथमव ववचायाताम्।। ९ ।। सत्त््ममलत्प्वा तिा सवे, भृगुं ब्रह्मवविां वरम्। तमूचुभात्त्क्तनम्राङ्गाः, कृ ताञ्जमलपुटाः त्त्स्थताः ।। १० ।। गच्छ शीघ्रं महाबुद्धे, परीक्षाथं सुरोत्तमान ्।
5.
5 5 इतत तेषां वचः
श्रुत्प्वा, ययौ कञ्जजमत्त्न्िरम्।। ११ ।। तत्र दृष््वाष्टबाहुं तं, सक्षाद् ब्रह्माणमग्रजम्। चतुमुाखमुिाराङ्गं, सरस्वत्प्या सुसेववतम ्।। १२ ।। चतुरास्यसमुद्भूत-वेिघोषववरात्त्जतम्। हिक्पालकगणैः साधं, कीरीटमक ु टोज्जज्जवलम्॥ १३ ॥ स्तुवन्तं जगिीशानं, नारायणमनामयम् रणमत ्भत्त्क्तभावेन, मििीत्त्प्तववरात्त्जतम्॥ १४ ॥ पातयामास काया स्वं, पुरतः कञ्जजन्मनः । पतततं स भृगुं दृष्टा नोवाच वचनं ववधधः ।। १५ ।। तं मत्प्वा ककत्त्ञ्चिज्ञाना-िपूज्जयं मुतनपुङ्गवः । अलब्धध्वा स्वात्प्मनः कायं, क ै लासं स ऋवषयायौ ।। १६ ।। क ै लासधगररमासाद्य, तत्राद्राक्षीत ्त्रत्रलोचनम्। कामुक ं पावातीिेव्या, िीडन्तं तनजमत्त्न्िरे ॥ १७ ॥
6.
6 6 तत्त्स्मन्काले तमायातं, नाजानात्प्कामुको
हरः । आगतं सा मुतन दृष्टा, पावाती लज्जजयाऽवित ्॥ १८ ॥ त्प्यज शीघ्रं महाबाहो, ह्यागतो मुतनपुङ्गवः। इतत तस्या वचः श्रुत्प्वा, िोधात्तास्त्रववलोचनः ।। १९ ।। तं हन्तुमद्रवच्छीघ्र-मृवषः शापात्त्न्नराकरोत ्। शशाप स ऋवषः श्भुं ,लोक े त्प्वं नैव पूज्जयसे ।।२० ।। त्प्वं शेफः पूजनेनैव ,लोक े ख्याततं गममष्यमस इत्प्युक्त्प्वा स ऋवषश्चागा-द्वैक ु ण्ठं हररमत्त्न्िरम् ।। २१ ।। राकारगोपुरद्वार-नवतोरणभूवषतम्। चतुहिाक्षु चतुद्ावार-पालक ै रुपशोमभतम्।। २२ ।। तव शय्यागृहे र्ये, शेषमश्वकशातयनम्। लक्ष््या समेतं िेवेशं, ििशा स भृगुस्तिा ।। २३ ।। तताडोरमस गोववन्िं, भृगुः पाितलेन तम्।
7.
7 7 ताड्यमानो हररः साक्षा-िुत्प्थाय
ववनयात्त्न्वतः ।। २४ ।। पपात भगवान ्भक्त्प्या, ऋवषपािसरोरुहे । आमलमलङ्गेऽथ भक्त्प्यैव, चोवाच ऋवषपुङ्गवम्।। २५ ।। भृगुं रतत श्रीवैक ु ण्ठनाथोक्तववनीतवचनम् श्रीभर्िानुिाच ककमथा त्प्वमृवषश्रेष्ठ, मच्छरीरं कठोरकम ्। अताडयोऽजरायुक्त-मभेद्यं िेविानवैः ।। २६ ।। वज्रािष्टगुणां ववद्धध, मच्छरीरे कठोरताम्। ककमथा ताडडतं ववर, कोमलाङ्तघ्रतलेन तत ्॥ २७ ॥ पािौ ते कोमलो हिव्यौ, मच्छरीरसमागमात ्। ककयद् िुःखं समापन्नौ, न जानामम द्ववजोत्तम ॥ २८ ॥ इत्प्युक्त्प्वा द्ववजपािौ तौ, रक्षाल्योष्णोिक े न वै । िधार मशरसा भक्त्प्या, ववरपािोिक ं शुभम्|| 29 ।।
8.
8 8 जगृहे सक ु टु्बश्च,
सवालोक ं ववड्बयन ्। ववबुधा िशानेनैव, पुनत्त्न्त च जगत्प्त्रयम ्। इत्प्युक्तो िेविेवेन, ऋवषश्चागाद्धरातलम्।। ३० ।। भगवतो भृगुकृ तसात्त्ववक िेवतात्प्वसमथानम् ऋषीणामग्रजातीनां, सभायां स ऋवषस्तिा । बोधयामास तान ्सवाान ्, हररः सवोत्तमः स्वयम्।। ३१ ।। हररः सवोत्तमः साक्षा-द्रमा िेवी तिन्तरा । तिधो ववधधवाण्यौ च, तिधः शवापूवाकाः ।। 32।। एवं तरतमाज्जज्ञेयाः, सुरिैत्प्यनरेषु च । इत्प्येवं बोधधता ववरा, भृगुणा तवववेहिना । हरर तनत्त्श्चत्प्य सवेशं, चि ु स्तस्मै मखापाणम्।। ३३ ।।
9.
9 9 भृगुपािाहततक ु वपतायाः लक्ष््याः
करवीरपुर गमनम् ततस्तु भगवान ्िेवः, एकान्ते तनजमत्त्न्िरे । साधं च रमयाऽततष्ठत्तिोवाच रमा हररम्॥ ३४ ॥ श्रीरमोिाच- गच्छामम िेविेवेश, त्प्यक्त्प्वा त्प्वां जगिीश्वर | ताडडतोऽत्त्स्म जगन्नाथ, ऋवषणा त्प्वं जगन्मयः ।। ३५ ।। मिामलङ्गस्थले िेव, पािेनैव जगत्प्पते । करवीरपुरं हिव्यं, गच्छामम गरुडध्वज ।। ३६ ।। इतत रे्णा च कलहं, कृ त्प्वा तु हररणा सह । रमा जगाम तत्प्क्षेत्रं, करवीरपुराह्वयम ्।। ३७ ।।
10.
10 10 लक्ष््यन्वेषणाथं श्रीवेङ्कटाचलं रतत
भगविागमनम् यिा गता महालक्ष्मी-स्तिा नारायणो हररः । अष्टाववंशतत राप्ते द्वा-परान्ते कलौ युगे । यत्त्स्मन्िेशे यिा रेम-कलहोऽस्याः रशा्यतत ।। ३८ ॥ कमाणा येन च यथा, तत्तथा च करोमम तत ्। इतत सङ्कल्प्य गोववन्िो, लीलामानुषववग्रहः ।। ३९ ।। मायावी परमानन्िं, त्प्यक्त्प्वा वैक ु ण्ठमुत्तमम्। गङ्गाया िक्षक्षणे िेशे, योजनानां शतत्रये ।। ४० ।। सुवणामुखरी नाम, निीनां रवरा निी । शुकस्य वरिा पुण्या, ह्यगस्त्प्यमुतनपूत्त्जता ।। ४१ ।। तस्या एवोत्तरे तीरे, िोशाधाद्वयमात्रक े | श्रीवेङ्कटधगररनााम, वताते पुण्यकाननः ।। ४२ ।।
11.
11 11 सुवणाधगररपुत्रस्तु, सवातीथासमत्त्न्वतः । साक्षाच्छेषावतारोऽसौ,
सवाधातुववरात्त्जतः ।। ४३ ।। वैक ु ण्ठसदृशो हिव्यो, नारायणसमाश्रयः। शेषमारुतस्वािा-िागतः पुण्यकाननः ॥ ४४।। योजनत्रयववस्तीणा-त्त्स्त्रशद्योजनमायतः । विनं वेङ्कटधगरर-नृामसंहाहद्रश्च मध्यमः ।। ४५ ।। श्रीशैलः पुच्छ भागस्थः, सवाक्षेत्रमयो धगररः । सवावृक्षसमाकीणाः, सवाधातुववभूवषतः ।। ४६ ।। क ु न्िमन्िारपनस-प्लक्षोिु्बरककं शुक ै ः । वपचुमन्िैः पाररजातै-त्त्स्तत्रत्रणीज्बुमण्डलैः ।। ४७ ।। सरलैश्च महावृक्षैः, कृ ष्णागरुमभरधचतः । तालहहतालपुन्नागै-िेविारुमभराधश्रतः ।। ४५ ।।
12.
12 12 हंसकारण्डवाकीणो, बककोकशुक ै युातः
। कपोतैः क्षीरहंसाद्यै-मृगषण्डैश्च भूवषतः ।। ४९।। मसंहशािूालशरभ-िोडमातङ्गवानरैः । ज्बुक ै श्चैव भल्लूक ै ः, कस्तूरीमृगमाहहषैः ।। ५०।। उरगैव्याालखड्गै-श्च गोमायुमभरवप। धश्रतःमत्त्ल्लकामालतीजातत-नन्द्यावतेववरात्त्जतः ।। ५१ ।। च्पकाशोकपुन्नाग-क े तक ै ः स्वणाक े तक ै ः । एवं मनोहरः श्रीमान ्, पवातः पुण्यकाननः ।। ५२ ।।
13.
13 13 तरवो िेवतगणाः, मृगाश्व
ऋवषपुङ्गवाः । वपतरः पक्षक्षणः सवे, पाषाणा यक्षककन्नराः ॥ ५३ ॥ एवं रभावोऽस्य धगरीन्द्रजन्मनः, श्रीवेङ्कटास्तु हरेस्तथैव । जानत्त्न्त न ब्रह्ममशवेन्द्र पूवाकाः, ‘अत्प्यल्पवीयाामनुजास्तु ककं पुनः।54 इतत श्रीभववष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्प््ये भगवतः श्रीवैक ु ण्ठाद्वेङ्कटा चलागमनवणानं नाम द्ववतीयोऽध्यायः ।
14.
14 14 श्री भविष्योत्तर पुराणान्तर्गत श्रीिेङ्कटाचलमाहात्म्यम
् तृतीयोऽध्यायः 60 Slokas
15.
15 15 स्वाममपुष्कररणीमाहात्प््यम् शतानन्द उिाच तस्योपरर वरा
हिव्या, स्वाममपुष्कररणी शुभा मत्प्स्यकच्छपस्बाधा, जलक ु क्क ु टभूवषता ॥ १ ॥ मशशुमारगणाकीणाा, मण्डूकस्वरहुङ्कृ ता । तीरजैवृाक्षसंघैश्च, तुङ्गराचुत्त््बता्बरा ।। २।। गङ्गाहिसवातीथाानां, जन्मभूममववराजते । तस्यां ये स्त्रात्त्न्त मनुजा-स्ते धन्याः पुण्यवधानाः ॥ ३ ।। धनुमाासे मसते पक्षे, द्वािश्यामरुणोिये । कांक्षत्त्न्त ववबुधश्रेष्ठाः, मज्जजनं तज्जजले शुभे ॥ ४ ॥ कांक्षत्त्न्त मनुजाः स्नान-ममतत भोः ककं विामम ते । येऽत्र श्राद्धाहिकमााणण, वपतॄणां क ु वाते द्ववजाः ।। ५ ।।
16.
16 16 तेषां च वपतरस्तुष्टा,
नृत्प्यत्त्न्त हररमत्त्न्िरे । जन्मना ककमनेनेह, व्यथेन भवतामहो ।। ६ ।। स्नानिानेन तत्तीथे, मनुजा भाग्यशामलनः। शङ्खो नाम नृपः कत्त्श्च-त्प्स्नानमात्रेण राज्जयगः ।। ७ ।। पुरा नारायणो नाम, ब्राह्मणोऽङ्धगरसः सुतः। स्वाममपुष्कररणीतीथे, महह्ना स्नानजेन हह ॥ ८ ॥ वरं लब्धध्वा हररं दृष््ठा, जगाम हररमत्त्न्िरम्। रामोऽवप तत्र स्नानेन, हृतां सीतामगात्प्पुरा ।। ९ ।। एवं तीथावरात स्वाममपुष्कररणीशुभा । तस्याः पत्त्श्चमहिग्भागे, वराहविनो हररः ।। १० ।। धरामामलङ्गय वल्मीक े , आस्ते वपप्पलरात्त्जते त्रत्रकोहटतीथाराजानां, जन्मस्थानं स भूधरः ॥। ११ ॥
17.
17 17 एनं धगररवरं राप्य,
भगवान्वेङ्कटाचलम्। वैक ु ण्ठाधधक ं मत्प्वा, ववचचार ततस्ततः । न राप ककत्त्ञ्चिास्थानं, गूहनाथं रमापततः ।। १२ ।। श्रीतनवासस्य स्वाममतीथा पत्त्श्चमतीरस्थवल्मीकरवेशरकारः इत्प्थं ववचायामाणे तु, स्वाममपुष्कररणीतटे । िक्षक्षणे ववमलं हिव्यं, वल्मीक ं दृष्टवान ्मुिा ।। १३ ॥ ततत्त्न्त्रणीवृक्षमूलस्थं, भगवाञ्जगिीश्वरः । मत्प्वेिं परमं स्थानं, तत्र लीनोऽभवद्धररः एवं िेवे त्त्स्थते तत्र, ववगतं वत्प्सरायुतम्॥ १४ ॥ अतीते द्वापरे चैव, त्प्वष्टाववंशततमे कलौ । अतीते वत्प्सरे कत्त्श्च-च्चोलराजो नृपोत्तमः ।। १५ ।। अवतारं समापन्नो, नागकन्योिरे तथा। तत्त्स्मच्छासतत भूखण्डं, बहुपुण्यफलरिम्॥ १६ ॥
18.
18 18 बहुक्षीररिा गावः, पुत्रा
वै वपतृवत्प्सलाः । काले ववषा पजान्यः, सस्या वै बहुधान्यिाः ॥ १७ ॥ नायाः पततव्रताः सवााः, पुरुषाश्च सतीव्रताः । इत्प्थं शासतत राज्जय-ऽत्त्स्मञ्जना आनन्ितत्प्पराः ॥ १८ ॥ आकाशनृपगृहे ब्रह्मािीनां धेन्वाहिरूपेण त्त्स्तधथ: तत्त्स्मन्काले ववधधः साक्षा-द्धेनुरूपं समाधश्रतः । ब्रह्मधेनोः पामलकाऽभू-द्गोपाली कमलालया ।। १९ ॥ साक्षाद्रुद्रो वत्प्सरूपी, ताभयां चेयं समागता । पश्यन्ती पततमागान्तु, चोलराजं समभयगात ्।। २० ।। वविीय गां महालक्ष्मी-जागाम तनजधाम च ॥ २१ ॥ गृहीत्प्वा तां महीपालो, मुिमाप वरयात्त्न्वतः । बहुक्षीररिां तां सः, पुत्राथामकरोत्तिा ।। २२ ।।
19.
19 19 ततो धेनुसहस्रेण, साक ं
श्रीवेङ्कटाचले । सा गौजागाम तनत्प्यं तु, रमानाथं ववधचन्वती ॥ २३ ॥ तत्र तत्र समात्त्जन्भू-धरेन्द्रे वृषाकवपम्। ववधचनोतत स्म सवात्र, धेनुरूपी ववधधस्तिा ॥ २४ ॥ ततः कालेन महता, स्वाममपुष्कररणीतटे । वल्मीकस्थं हरर ज्ञात्प्वा, तुतोष मनसा ववधधः ॥ २५ ।। सममसञ्चच्च वल्मीक ं , समन्तात्प्क्षीरधारया । तिा रभृतत तनत्प्यं तु, राजधेनुगणैः सह ।। २६ ।। तत्र गत्प्वा च भक्त्प्यैव, वल्मीक े क्षीरसेचनम्। जगन्नाथस्य स्रीत्प्यै, धेनुरूपी वपतामहः ।। २७ ।। चकाराहिनं गेहे, नैव क्षीरं ििौ तिा । । धचरमेवं गते काले, चोलराजसती स्वयम्।। २८ ।
20.
20 20 धेनुपालं समाहूय, वचनं
चेिमब्रवीत ्। गवां पालक िुबुाद्धे, पयोऽस्याः ककं करोवष रे ।। २९ ।। कक त्प्वं भुङ्क्षेऽथवा वत्प्सो, भुङ्क्ते तद्वि मे द्रुतम्। इतत तस्य वचः श्रुत्प्वा, गोपालो भयववह्वलः । उवाच वचनं मन्िं, राजभायां सगद्गिम्।। ३० ।। गोक्षीरपातयनं श्रीतनवासं रतत गोपालकृ तताडनम् न जातेऽहं च तत्प्कमा, न मया पीयते पयः । स्वयं वपबतत वा धेनु-वात्प्सो वेतत न ववद्महे ॥ ३१ ॥ सत्प्यं वचनमेतद्धध, ववचारं क ु रु भाममतन । इतत गोपवचः श्रुत्प्वा, सा सती ववह्वलेक्षणा || ३२ ॥ ताडयामास तं गोपं, रज्जजुमभश्चमातनममातैः । ततः परहिने राप्ते, ताडडतो राजभायाया ।। ३३ ॥ कण्ठाङ्तघ्रबद्धरज्जजुं तां, त्प्यक्त्प्वा तत्प्पृष्ठतो ययौ
21.
21 21 धेनुः राप्याथ वल्मीक ं
, हिव्यं तद्धररमत्त्न्िरम्॥ ३४ ॥ अभयवषचत्प्पयोमभच, स्वपयोधरस्भवः । तां दृष््वा धेनुपः कोपा-त्प्क ु ठारं हस्तमात्रकम्॥ ३५ ॥ उद्धृत्प्य तरसा तस्याः, वधोद्योगं समाचरत ्। तिा वल्मीकगः स्वामी, वात्प्सल्यं िशायन्हररः ॥ ३६ ॥ स्वभक्तहननं लोक े , स्वात्प्मीयं सहते तु यः । स एव नरक ं भुङ्क्ते, याविाचन्द्रतारकम्।। ३७ ।। मिथं च क ु ठारेण, हतनष्यतत च गां खलः । इतत मत्प्वा रमाकान्तः, श्रीतनवासो तनरामयः ॥ ३८।। तुलसीिलमात्रेण, मामक े नैव यः पुमन ्। पूजयेद्भत्त्क्तभावेन, तं रक्षामीतत मत्प्पणः ।। ३९ ।। इयं तु भक्त्प्या मां तनत्प्यं, मसञ्चतत क्षीरधारया | इत्प्थं ववचाया गोववन्ि-स्तत्प्रहारं तनगृह्य च ॥ ४० ॥
22.
22 22 स्वयं जग्राह तं
घातं, मौलौ स्वे च जगत्प्पततः । क ु ठारेणातततीक्ष्णेन, ताडडते वेङ्कटेश्वरे ॥ ४१ ॥ मशरः स्फोटं समापन्ने, क ु ठारेण तिोत्त्त्प्थता । सप्ततालरमाणेन, रक्तवृद्धधरभूत्तिा ।। ४२ ।। सतं कोलाहलं दृष््वा, गोपालो मरणं ययौ । हते गोपे तथा सा गौ-रवरुह्य धगरेस्तटात ्।। ४३ ।। राजानं समनुराप्य, वत्प्सहीनेव िुःणखता । लुण्ठनं पररचि े ऽथ, राजाग्रे राजमत्त्न्िरे ॥ ४४ ॥ मृतगोपववलोकनाथं श्रीवेङ्कटाचलं रतत नृपागमनम् तां दृष््वा ववह्वलां गां, स लुठन्ती चारमब्रवीत ्। ककमथं लुठतीयं गौ-स्त्प्यक्ता गोसन्तततः क ु तः ।। ४५ ।। गवां साधं गच्छ चार, मेलयैनां गवां गणे । इतत राज्ञा समाज्ञप्त-श्चारस्तत्प्पृष्ठतो ययौ ।। ४६ ।।
23.
23 23 आरुह्य वेङ्कटधगरर, वल्मीकाग्रमुपाधश्रतः
। पतततं धेनुपं दृष््वा, वल्मीकाग्रात्प्समुत्त्त्प्थताम्॥ ४७ ॥ रक्तवृद्धध घोरतरां, सप्तताल रमाणणकाम्। संवीक्ष्य नृपचारोऽथ, जगाम नृपमत्त्न्िरम्४८ ॥ चारस्तमान्य नरेन्द्रसत्त्न्नधौ, गोपालकृ त्प्यं सकलं जगाि । गोपालघातेन कृ तं सरक्तं, वल्मीकरन्रं तमुवाच िीनः ।। ४९ । रक्तवृद्धध ततः श्रुत्प्वा, राजा ववत्त्स्मतमानसः । आरुह्य नरयानं च, शीघ्रमागाद् वृषाचलम्॥ ५० ।। वल्मीकस्यात्त्न्तक े त्त्स्थत्प्वा, स इिं वाक्यमब्रवीत ्। ककममिं भो महत्प्कष्टं, क े न पापेन वै कृ तम्।। ५१ ।। धेनुपालस्य मरणं, वल्मीक ं रक्तपूररतम्।
24.
24 24 गवा वृत्तान्तकथनं, ककममिं
वेङ्कटाचले । इतत राजवचोऽश्रौषी-द्वल्मीकस्थो जगत्प्पततः ॥ ५२ ॥ नृपं रतत वल्मीकतनगात श्रीतनवासशापः उद्मभद्य वल्मीकमनन्तवीयावा- ननन्तशैलेन्द्रतलं समाधश्रतः । श्री स्वाममतीथास्य च िक्षक्षणे तटे, वल्मीकगः श्रीभगवानुवाच ।। ५३ ।। सगद्गिोत्प्कण्ठसमाक ु लाननः, सरक्तबाष्पोिक पूणालोचनः । चोलं नृपेन्द्रं बहुतनष्ठु रं स , शङ्खचिरततमां समाधश्रतः ।। ५४ ।।
25.
25 25 श्रीभर्िानुिाच – पावपष्ठोऽमस िुराचार,
राज्जयगवा मिोन्नत | अनाथं भत्त्क्तहीनं मां, िररद्रं वनचाररणम ्।। ५५ ।। वपतृमातृववहीनं च, भायााबन्धुवववत्त्जातम ्। सुभ्रातृहीनं क ु हटल :, क ु ठारेणामसधाररणा ।। ५६ ।। अताडयन्नृपश्रेष्ठ, तिुःखमतुलं ह्यभूत्। धेनुपालायुधाघाता-ज्जजातं िुःखं महाद्भुतम ्।। ५७ ।।
26.
26 26 मशरो मभन्नं धेनुपेन,
ियाहीनेत िुमाते । यजमानो गृहे यस्तु, न ववचारपरो भवेत्।। ५८ ।। स्त्रीपुत्राद्यैः कृ तं कमा, तस्यातनष्टकरं वविुः । इत्प्युक्त्प्वा भगवान्िेवः, शशाप नृपपुङ्गवम्।। ५९ ।। वपशाचो भव िुबुाद्धे, मिुःखाधानकमाणा । इत्प्थं शप्तो नृपश्रेष्ठः, पतततः शापमूत्त्च्छताः । मुहूताान्ते समुत्प्थाय, रोवाच जगिीश्वरम ्।। ६० ।। इतत श्री भववष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्प््ये स्वाममतीथं पत्त्श्चम- तीरस्थवल्मीकाच्रीतनवासाववभााववणानं नाम तृतीयोऽध्यायः ।।
27.
27 27 श्री भविष्योत्तर पुराणान्तर्गत श्रीिेङ्कटाचलमाहात्म्यम
् चतुर्थोऽध्यायः 26 slokas
28.
28 28 नृपं रतत श्रीतनवासकृ
तशापहेतूपन्यसः राजोिाच ककमथामशपी िेव ,माऽपराद्यवववत्त्जातम्। अववचाया जगन्नाथ, ककं मयाऽऽचररतं तव ॥ १ ॥ न जानेऽहं ककत्त्ञ्चिवप, िुःखिं ते रमापते । हा कष्टमतुलं राप्तं, कथमत्र जगत्प्पते । इतत तेन स ववज्ञप्तः, श्रीतनवासोऽततिुःणखतः । उवाच मन्िं वचनं, राजानं शापमूत्त्च्छातम्।। ३ ॥ श्रीननिास उिाच – पावपष्ठोऽहं िुराचारो-ऽस््यववचारी नृपोत्तम । अज्ञानेनाततिुःखेन, वृधा शापो मयाऽवपातः ॥ ४ ॥ तथाऽवप मां वविुिेवाः, भगवन्तं सनातनम्। यतोऽतो मद्वचः सत्प्यं, मद्भक्ता मामुपासते || ५ ||
29.
29 29 मच्छापो ह्यनृतो न,
स्याहितत वेिवविो वविुः। भक्तवात्प्सल्यिोषेण, िुःणखतोऽहं भवामम च ।। ६ ।। यावत ्कमलयुगं ततष्ठे-त्तावद् िुःखी भवान ्नृप । उभौ िुःख समापन्नौ, सत्प्यसङ्कल्पिोषतः ।। ७ ।। भववष्यतत नृपश्रेष्ठ, आकाश इतत नामवान ्। सोऽवप मे िास्यते कन्यां, ना्ना पद्मावतीं शुभाम्।। ८।। कन्यािानस्य काले च, ििामस वरिक्षक्षणाम्। ककरीटं शतभारं च, रत्प्नवज्रसमाक ु लम्॥ ९ ॥ शुिवारे तु सायाह्ने ककरीटं धारया्यहम्। ककरीटधारणे स्यातां, नेत्रे मे जलपूररते ॥ १० ॥ घहटकाष्कमात्रं ते, सुखं तत्र भववष्यतत । इतत कालावधध कृ त्प्वा, राज्ञः स्वस्य च माधवः ।। ११ ।। सुखस्य कालं संसूच्य, स्वावताररयोजनम्।
30.
30 30 स्वावतारस्य चररतं, कलौ
कन्यापररग्रहम्।। ११ ।। इतत स्भाष्य राजानं, तत्रास्ते भगवान ्हररः । क्षतशान्त्प्यथामाकांक्ष-न्वैद्यशास्त्रववशारिम्॥ १३ ॥ गुरुं सुरपतीनां च, सस्मार जगिीश्वरः । आगतं च गुरुं दृष््वा, स्वौषधं वि मे द्रुतम्॥ १४ ।। भगवत्प्क्षतापनोिनाय गुरुकृ त धचककत्प्सारकारः इतत तेन समाज्ञप्तो, जीवो जीववतां वरः । क्षीरमोिु्बरं िेव, तथा कापाासमक ा जम्॥ १५ ॥ मेलतयत्प्वा रमाकान्त, तत्प्क्षतोपरर धायाताम्। इत्प्येवं गुरुणाऽज्ञप्त-स्तच्चकार यथोहितम्।। १६ ।। श्रीवेङ्कटाचलस्यायोध्यामथुराहितौल्यवणानम् एवं क ु वान्रमानाथ-स्तत्र लीनोऽभवद्धररः
31.
31 31 कौसल्या कीटकगृहं, ततत्त्न्त्रणी
िशहिग्रथः ।। १७ ।। धगरररूपोऽनुजः साक्षा-ियोध्या भूिधधत्प्यका । इत्प्थं रामावतारेण, समां िीडामकल्पयत ्।। १८ ।। वल्मीक ं िेवकी साक्षा-द्वसुिेवोऽथ ततत्रत्रणी । बलभद्रः शेषशैलो, मथुराऽभूिधधत्प्यका ।। १९ ।। स्वाममपुष्कररणी तत्र, यमुना च व्यराजत ।। यािवाच मृगाः सवे, खगा वै गोवपकाियः ।। २० ।। एवं श्रीकृ ष्णरूपेण, िीडडतो वेङ्कटाचले । अशतयका ववक धगरर, गच्छेतत तं वविुः ।। २१ ।। एवं वेिमयः साक्षा-द्धगरीन्द्रः पन्नगाचलः । छन्नवल्मीक िेहाढ्यो, वैक ु ण्ठािधधकीह्यभूत ्।। २२ । सुवणामुखरी नाम, निी सा ववरजा निी । वैक ु ण्ठो वेङ्कटधगरर-वाासुिेवो रमापततः ।। २३ ।।
32.
32 32 मुक्ता अजाः पक्षक्षगणाः,
मुक्ता रुद्रा मृगोत्तमाः । सनत्प्क ु माररमुखा, वानराद्या द्ववजोत्तमाः ।। २४ ।। मानुषं जन्म चास्थाय, यः पुमान्वेङ्कटाचलम्। गन्तुममच्छतत धममाष्ठ-स्तेन सवामनुत्त्ष्ठतम्। रीतो भवेद्रमानाथः, सवािेवनमस्कृ तः ।। २५ ।। श्रीवेङ्कटाद्रेमाहहमानमुत्तमं, जानत्त्न्त न ब्रह्ममशवेन्द्रपूवाकाः । ककमल्पवीयाा मनुजास्तमोगता, जानत्त्न्त ववष्णोः स्थलमद्भुतं हह तत ्।। २६ ।। इतत श्री भववष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्प््ये नृपतत रतत श्रीतनवासक ृ त शाप हेतूपन्यासाहिवणानं नाम चतुथोऽध्यायः
33.
33 33 श्री भविष्योत्तर पुराणान्तर्गत श्रीिेङ्कटाचलमाहात्म्यम
् पञ्चमोऽध्यायः 55 slokas
34.
34 34 पद्मावतीपररणयोपोद्घातः ऋषय ऊचुः सूत सूत
महाभाग, सवाशास्त्रववशारि । शृतं श्रीवेङ्कटेशस्थ, माहात्प््यं पापनाशनम्।। १ ।। अवताररभावश्च, चोलराज तनबन्धनम्। वैक ु ण्ठाच्चैवागमनं, चररतं लौककक ं परम्॥ २ ॥ कृ पालोऽमस ियासारः, मशष्यरीततपरायणः । तत्प्कल्याणववधध ब्रूहह, को वाऽकाशनृपोत्तमः ।। ३ ।। कथं पुत्र्यभवत्प्पूवं, कथं जामातृतां गतः । योधगनां मनसाऽधचन्त्प्यः, श्रीतनवासः सतां गततः ॥ ४ ॥ तत्प्वेन ब्रूहह भगवन ्, साङ्गं वैवाहहक ं शुभम्। यः पुमान ्वेङ्कटेशस्य, महहमक्षीरसागरे । स्नानाचारपरो तनत्प्यं, स धन्यः पुण्यवधानः ।। ५ ।। एवं मुनीनां वचनं तनश्य,
35.
35 35 सूतो तनतान्तं तनजमशष्यसङ्घान्। उवाच
भक्त्प्या ह्यततन रिेहः, सात्त्ध्वत्प्यसौ तान्कृ पयाऽमभनन्िन ्।। ६ ।। शृण्वन्तु मुनयः सवे, भत्त्क्तभावेन संयुताः । पन्नगाचलनाथस्य ,कन्यासङ्ग्रहणं शुभम्।। ७ ।। किाधचद्वेङ्कटेशस्तु, स्वौषधाथं स्वयं हररः । गमनामभमुखी भूत्प्वा, तनजागामारुणोिये ।। ८ ।। तत्त्स्मन्काले वराहस्तु, मृगयायां ससूकरः । श्यामाकहाररणं त्त्जत्प्वा, िैत्प्यं वृषभनायकम्।। ९ ।। समागच्छत्तिा िेवो, वेङ्कटेशं ििशा सः । गजान्तः कोऽमस कोऽसीतत, सूकरास्तत्र चाययुः ।। १० ।। तान्दृष््वा जगिीशस्तु, तत्र लीनोऽभवद्धररः । लींनं तं वेङ्कटे दृष््वा, वराहविनो हररः ।। ११ ।।
36.
36 36 वैक ु ण्ठािागतं मत्प्वा,
वेङ्कटेशं धश्रयः पततम्। उवाच वचनं िेवं ,धैयामाल्ब्धय बुद्धधमान ्।। १२ ।। सोऽवप श्वेतवराहं तं, जानन ्वल्मीकगस्तिा । तनरीक्षमाणः सोत्प्कण्ठं, तनऽत्त्त्प्योत्तरमभयधात ्।। १३ ।। ततोऽन्योन्यववलोकोवथ-बाष्पसत्त्न्िग्धलोचनौ । िोडनारायणौ साक्षा-द्रूपद्वन्द्व ववरात्त्जतो ।। १४ ।। ऊचतुभााषणं चोभौ, कृ तलोक ववड्बनौ । तयोस्तिद्भुतं कमा, दृष््वा ब्रह्मपुरोगमाः । ववृषुः पुष्पवषााणण, िोडनारायणोपरर ।। १५ ।। यथायुगं यथािेशं, यथाकालं यथावयः । तथाऽवतारमाकांक्ष-न्रमते राकृ तो यथा ॥ १६ ॥ एवं विन्तः सुरपुङ्गवास्ते, ववधचत्रमायां जगिीशचेष्टाम्।
37.
37 37 स्तुवन्त ऊचुस्तमनन्तवीया- मनन्तशैलं च
रमापततं च ।। १७ ।। इत्प्यन्योन्यं भाषमाणौ, साक्षान्वारायणावुभौ ।। सकौतुक ं च संवीक्ष्य, स्तुत्प्वा स्वं स्वं पिं ततः ।। १८ ।। श्रीवराहानुज्ञया श्रीतनवासस्य शेषाचलरात्त्प्तः गते िेवगणे तत्र, वराहो हररमब्रवीत ्। श्रीिराह उिाच त्प्यक्त्प्वा वैक ु ण्ठलोक ं तु, ककमथं त्प्वममहागतः ।। १९ ॥ तद्विस्व महाभाग, जगिानन्िकारण । इतत तेन समाज्ञप्तो, न्यगित्प्कोलरूवपणा ।। २० ॥ श्रीश्रीननिास उिाच – भृगोरङ्तघ्ररपाताच्च, रमा कोल्लापुरं गता । तेन िुःखेन सन्तप्त-स्त्प्यक्त्प्वा वैक ु ण्ठमुत्तमम्।। २१ ।।
38.
38 38 आगतोऽत्त्स्म धराकान्त, वल्मीक े
तव िक्षक्षणे ॥ तनवसन्तं च मां िेव, धेनुपालो ह्यताडयत ्।। २२ ।। क ु ठररणामसधारेण, तत्प्क्षतं मां रबाधते । औषधाथं वराहात्प्मन ्, गच्छामीह तनरन्तरम्।। २३ ।। िैवेन दृष्टवानत्त्स्म, त्प्वामद्येह धराधरम ्। अत्रैव तनवसामीतत, संकल्पो मम वताते ॥ २४ ॥ स्थलं िेह्यवनीकान्त, यावत्प्कमलयुगं भवेत ् । इतत तेन स ववज्ञप्तो, वराहविनो हररः ।। २५ ।। उवाच वचनं िेव:, स्थलं मौल्येन गृह्यताम्। इतत वाक्यं ततः, श्रुत्प्वा रोवाच मधुरं वचः ।। २६ ।। रथमं िशानं च स्यात ्, नैवेद्यं क्षीरसेचनम्। इिमेव परं द्रव्यं, ििामम करुणातनधे ॥। २७ ।। िास्यामम यत्ते भूकान्त, तिङ्गीक ु रु माधव |
39.
39 39 वरं द्रव्यममिं तात,
कृ पां क ु रु कृ पातनधे ।। २८ ।। इत्प्युक्तो हररणा पोत्री, हरये स्थानकाङ्क्षक्षणे । तिा ििौ स्थलं पाि-शतमात्रं रमापतेः ।। २९ ॥ परस्परं ववनोिेन, क ु वााणावक ै रूवपणी । मोहनाथामभक्तानां, भक्तानां भत्त्क्तमसद्धये ।। ३० ।। संिीडाते वेङ्कटेश-िोडरूपौ सुरोत्तमौ । तिारभय धराकान्तो, वक ु लां पाककाररणीम्।। ३१ ।। अपायामास िेवस्य, सेवाथं वेङ्कटेमशतुः । भोजनाथं रमेशस्य, श्यामाकान्नं तनरन्तरम्।। ३२ ।। समधुरेषयत्त्न्नत्प्यं, तया वक ु लमालया । सा बाला भत्त्क्ततनरता, श्रीतनवासस्य सत्त्न्नधौ । ३३ ।। अन्नपानौषधाद्यैश्च, पािसंवाहनाहिमभः । पूजयामास गोववन्िं, श्रीतनवासं तनरामयम ्।। ३४ ।
40.
40 40 ऋषयः ऊचु श्रुतं सूत
महाभाग, िेवागमनमुत्तमम ्। न श्रुतं श्रीवराहस्य, रथमं िशाने फलम्।। ३५ ।। श्रीतनवासस्य कृ ष्णस्य, कल्याणं शुभिं महत ्। पुनः श्रीवेङ्कटधगरौ, वासः श्रीशाङ्ागधाररणः । वक ु ला सेववका रोक्ता, का सा पूवं विस्व नः ।। ३६ ।। वक ु लमामलकाख्यभगवत्प्पररचाररकापूवाजन्मवृत्तान्तः सूत उिाच पुरा यशोिा बक ु ला, कृ ष्णस्य जननी ह्यभूत ्। अदृष्टाऽनन्तरूपस्य, कृ ष्णस्य तनयस्य सा । कल्याणं सुखिं स्वस्य, तियाचत तं हररम्।। ३७ ।। यशोदोिाच मनः सीितत मे कृ ष्ण, तव कल्याणवीक्षणे । ।। ३९ ।।
41.
41 41 िशायस्व रमानाथ, यशोिानन्िवधान
।। ३८ ।। कल्याणाहि महापुण्यं, पावनं चररतं तव । तथेत्प्युक्तो रमानाथः, सोऽविन्मधुरं वचः । । ३९ ।। श्रीभर्िानुिाच जन्मन्यनन्तरे िेवव, तावकीनं मनोरथम ्। श्रीशैले पूरतयष्यामम, ककत्त्ञ्चत्प्कालािनन्तरम्॥ ४० ॥ िेवेनेत्प्थं ित्तवरा, सात्प्यजत्तेन हेतुना । कलेवरं तु कल्याणी, यशोिा नन्िवल्लभा ।। ४१ ।। तस्याः रीत्प्यै वासुिेवो, ह्यष्टाववंशे कलौ युगे । आववभूाय यशोिाया-स्तोषक ै गुाणकमामभः ।। ४२ ।। िीडन्नास्ते जगद्योतन-तनािोषोऽपीश्वरोऽवप च । िैत्प्यानां वञ्चनायैव, सुराणां मुत्त्क्तहेतवे ।। ४३ ।।
42.
42 42 स्वभक्तानां हहताथााय, ववरक्तानां
ववशेषतः । मुत्त्क्तमापाियन ्िेवः, िीडते राकृ ताकृ ततः ।। ४४ ।। इत्प्येवं कारणािेव, यशोिा बक ु लाऽभवत ्। सा कररष्यतत कल्याणं, हरेवेङ्कटवामसनः ।। ४५ ।। ककमलभया हरी तुष्टे, ज्ञानववज्ञानस्पिः । कत्त्श्चद्िेवं पूजयतत, कत्त्श्चद्िेवेन पूज्जयते ।। ४६ ।। हनूमता पूत्त्जतोऽवप, स्वयमजुानमचातत । को वणायेद्धरेः िीडां, ववधचत्प्त्रां जनपावनीम्।। ४७ ।। तनत्प्यशुद्धस्य वै ववष्णो-यातोऽमुष्यामभवन्िने । कृ ते पुण्यमृषीणाम-प्यकृ ते िोषसंग्रहः ॥ ४८ ॥ तस्मात्प्पूज्जयो हररःसवै-ऋ ा वषमभस्तववकोवविैः । वपतृमभभूाममपैववारै-माानवैः राक्षसैजाडैः ।। ४९ ।। कलौ कलुषधचत्तानां, पापाचाररतात्प्मनाम्
43.
43 43 रक्षणाथं रमाकान्तो, रमते
राकृ तो यथा ।। ५० ।। िैत्प्यानां मोहनाथााय, सुराणां मोिनाय च ।। िीडते बालक ै बाालो, जगत्प्पालकबालकः ।। ५१ ।। जगन्मोहन सौन्िया-लीलामानुषववग्रहः ।। नैतद्रूपं कृ तं िेवै-ना कृ तं ववश्वकमाणा ।। ५२ ।। स्वेच्छया िीडते तत्र, स्वेच्छारूपववरात्त्जतः || क्षेत्रस्य महहमा हिव्य-स्तथा तीथास्य वैभवम्।। ५३ ।। तत्र साक्षाद्रमाकान्तः, ककं तत्र सुकृ तं कृ तम्॥ बहुजन्मात्त्जातैः पुण्यै-लाभयते क्षेत्रिशानम्।। ५४ ।। तत्रावप वेङ्कटधगरे-िाशानं मुत्त्क्तिं परम्॥ िुलाभे िेवसङ्घानां, मनुष्याणां तु का कथा ।। ५५ ।। इतत श्रीभववष्योत्तरपुराणे श्रीवेंकटाचलमाहात्प््ये पद्मावतीपररणयोपो- िुधाताहिवणानं नाम पञ्चमोऽध्यायः ॥ ५ ।।
44.
44 44 श्री भविष्योत्तर पुराणान्तर्गत श्रीिेङ्कटाचलमाहात्म्यम
् षष्ठोध्यायः 101 slokas
45.
45 45 मृर्याविहारोयुक्त श्रीननिासालङ्कारिणगनम् सूत उिाच
– स किाधचद्रमेशस्तु, धचन्तयामास वै हयम्।। मनसा धचन्त्प्यमाने तु, यः रत्प्यक्षतां गतः ।। १ ।। वायुरश्वत्प्वमापन्नो, रज्जजुस्तववामभमातननी || उपासपात्प्स्वयं लक्ष्मी-स्ततोऽश्वं तं स पूजयन ्॥ २ ॥ तस्योपरर समाततष्ठ-त्प्सवााभरणभूवषतः । शुभ्रं वस्त्रं पञ्चिश-हस्तं ववभ्रत्तथोपरर ॥ ३ ॥ काञ्चीं बद्ध्वा रमाकान्तः, काञ्चीिामववभूवषतः । शुभ्रवणं चोत्तरीयं, पञ्चहस्तं तथा िधत ्॥ ४ ॥ आिशाालोककते वक्त्रे, धृत्प्वा शुभ्रां च मृवत्तकाम्।
46.
46 46 तन्मध्ये क ु ङ्क ु
मेनावप, ततलक ं सुमनोहरम्।। ५ ।। पूगीफलं च ता्बूलं, चूणातनःक्षेपपातकम ्। कपूारवामसतः पूग-काचैजाातीफलैः शुभैः ।। ६ ।। लवङ्गैः पत्प्नसत्त््मश्रै-गामभतां रत्प्नपेहटकाम्। आिशामृवत्तकां शुभ्रां, तथा क ु ङ्क ु मभाजनम्॥ ७ ॥ स्वणातनममातवस्त्रेण, बद्ध्वा तु कहटमध्यतः । स्वणायज्ञोपवीताङ्गः, कण्ठाभरणभूवषतः ।। ८।। कङ्कणाहिभय च स्पूणावरगातकः । भुजकीय रत्प्नमय्या, राजमानोऽङ्गुलीयक ै ः ॥ ९ ॥ क ु ङ्क ु माक्तसुगन्धेन, मलप्तोरोबाहुरत्त्जतः । कबरीकृ तक े शेषु, रक्तवस्त्रं सुवेष््य च ।। १० ।। लत्त््बतः पुष्पजाला, स्कन्धगैः पररभूवषतः । सुवणारत्प्नस्बद्ध-पािुकागूहहतांत्रत्रकः ।। ११ ।।
47.
47 47 धनुबााणधरः श्रीमा-न्साक्षान्मन्मथमन्मथः । एवं
मनोहरं रूपं, घुत्प्वा श्रीवेङ्कटेश्वरः ।। १२ ।। हयं रत्प्नसमाकीणै,रुपबहे ववभूवषतम ्। सुवणाततलकोत्प्लामस-वक्त्रं वायुमनोजवम्। नीलवणं पाण्डुपािं, हस्तपञ्चिशोन्नतम्।। १३ ।। आरुह्य िेवमण्याहि, सवालक्षणसंयुतम्। अवरुह्य धगररश्रेष्ठा-न्मृगयाथं जगाम सः ।। १४ ।। मृगयाववहारसमये, श्रीतनवासस्य कन्यािशानम् मृगान्बहुववधाकारान ्, मसंहशािूाल ज्बूकान ्। मातङ्गाञ्छरभान्धोरां-स्तथा वै महहषानवप ।। १५ ।। जघान तान ्वने िेवः, संचरन ्स इतस्ततः । तवैक ं हत्त्स्तनं दृष््वा, मिोन्मत्तं वनेचरम्।। १६ ।। तं हन्तुमगमत्प्पृष्ठ-मनुसृत्प्य रमापततः ।
48.
48 48 स जगाम वने
िूरं, भयाद्भीतो वृषाकवपः ।। १७ । स योजनाधं गत्प्वा तु, तत्र िेवं जनािानम्। िण्डवत्प्पतततो भूत्प्वा, शुण्डामुद्धृत्प्य गजायन्। यिा गतस्तिा कन्या, दृत्त्ष्टमागामुपाधश्रता ॥ १८ ॥ ऋषय ऊचुः सा कन्या कस्य स्बद्धा, ककमथं वनमागता। कस्येयं तनया कन्या, तद्विस्व महामुने ।। १९ ।। इतत तैश्च स ववज्ञप्तः, सूतः परमधाममाकः । उवाच वचनं भक्त्प्या सन्तोषाद्युक्तमानसः ।। २० ।। श्रीसूत उिाच – श्रुण्वन्तु मुनयः सवे, कन्याया जन्म पावनम्। पुरा तु द्वापरस्यान्ते, पाण्डवानां महात्प्मनाम्।। २१ ।। युद्धे तु भारतेऽतीते-त्प्वष्टाववंशे कलौ युगे ।
49.
49 49 वविमाकााियो भूपाः, स्वगालोक ं
यिा ययुः ।। २२ । तत्प्कालान्ते वत्प्सरेषु, साहस्रेषु गतेषु वै । चन्द्रवंशे नृपः कत्त्श्च-त्प्सुवीर इतत ववश्रुतः ।। २३ । जज्ञे सुधमास्तत्प्पुत्र-स्तत्प्सुतौ नृपपुङ्गवौ । आकाशतोण्डमानाख्यौ, जातौ लोकयशस्करी ।। २४ ॥ धममाष्ठो दृढभक्तौ तु, नारायणपरायणी । ज्जयेष्ठो ववयन्नृपः साधुः, कतनष्ठस्तोण्डमान्नृपः ।। २५ । तोण्डिेशाधधपो भूत्प्वा, शशास पृधथवीमममाम्। तत्त्स्मञ्छासतत भूचि-ममिं स्वगा इवाभवत ्। तनरातङ्कमभूत्प्सवं, जगत्प्स्थावरजङ्गमम्।। २६ ।। गावो बहुपयोिाश्च, नायाः पततपरायणाः । किाधचत्प्पुत्रकांक्षी स, ह्येकान्ते भवने त्त्स्थतः । अपुत्रो नृपततिूाःखात ्, गुरुं रोवाच भत्त्क्ततः ।। २७ ।।
50.
50 50 पुलालाभेन ववयन्नृपानुभूतधचन्ता रकारः आकाशराज
उिाच अनुभूतममिं राज्जयं, हस्त्प्यश्वरथसङ्क ु लम्। नानािानमकाषं च, तीथायात्रां ववशेषतः ।। २८ ।। नानुभूतं पुत्रसुखं, वपतॄणां मुत्त्क्तिं द्ववजः । कक मयाचररतं पापं, कस्य पुत्प्त्रो हतः पुरा ॥ २९ ॥ क े न पापेन ववरेन्द्र, राप्तं पुत्रजन्म मे । नेत्राभयां नैव दृष्टं च, पुत्रस्य मुखपङ्कजम्॥ ३० ॥ कणााभयां न श्रुतः शब्धिः, पुत्रेण रुिता कृ तः । द्ववजेन्द्रवपतृबन्धूनां, िुगाततश्च भवेत्तथा ।। ३१ ।। अपुत्रस्य गततनाास्ती-त्प्येवं वेिवविो वविुः । पुत्रेण रुक्मपात्रे तु, नान्नं भुक्तं मया सह ।। ३२ ।। कृ तिोषेण न मया, किाधचल्लामलतः सुतः । भूषणान्यािरात्प्कृ त्प्वा, न पुत्प्त्रोऽलङ्कृ तो मया ।। ३३ ।।
51.
51 51 स सञ्जातो न
मे यः, स्यात्प्पुनः वपतृहहते रतः । सुताथं कवचं कृ त्प्वा, त्प्वमेहीतत स नोहितः ।। ३४ । पुत्रहीनं च मां दृष््वा, कपात्त्न्त यमककङ्कराः । गच्छ राजञ्जवेनैव, यमस्य भवनंत्त्त्प्वतत ।। ३५ ।। पाशक ु त्त्ण्ठतसवााङ्गः, ककमु वक्ष्या्यपुत्रवान्। धचत्रगुप्तेन मलणखत-मपुत्रत्प्वं महामते ।। ३६ ।। मद्गभाजेन सुक ु लं, मात्त्जातं तु किा भवेत ्। िुराचारोऽमस िुबुाद्धध-रपुत्रेतत यमेन च ।। ३७ ।। भावषतं वचनं श्रुत्प्वा, कः पुमान्सुखमाप्नुयात ् । नष्टिीपोऽततनैष्ठु याः, कण्टोद्भूतकलेवरः ।। ३८ ।। वृथा जातोऽततपापात्प्मा-ऽस््यात्प्मनो नरकावहः । तन्तुहीनं क ु लं चावप, ववगता्बुञ्च वावपकाम्।। ३९ ।। अङ्गना भतृाहीनां च, सन्तो तनन्ित्त्न्त संसहि ।
52.
52 52 ककं करोमम महीिेव,
क्व गच्छामीह का गततः ॥ ४० ॥ क ं िेवं शरणं गत्प्वा, भवात्त्ब्धध रतरा्यहम्। रुिन्तं पुत्रमालोक्य, किा रे्णा तमाह्वये ।। ४१ ।। घण्टां च रततमां िववा, पुत्प्त्रस्य फलकन्िुको । गजमारोप्य मां तात, क ु वान्ग्रामरिक्षक्षणम ्।। ४२ ।। सभां गच्छाथ राजेन्द्र, तथा तालस्वनेन च । इतत पुत्रेण सोत्प्कण्ठं कृ तां मञ्जुलभावषणा ।। ४३ ।। किाधचिवप नैवाहं, श्रुतवान्राथानाममतत | अजातपुत्रः शोक े न, मूच्छाामाप महीपततः ।। ४४ ।। पुनः संज्ञामवाप्याथ, ववललाप सुिुःणखतः । कवचं कारतयत्प्वा तु, मशरोभूषणमप्यथ ।। ४५।। क े शभूषणमप्यथं, रत्प्नवज्रसमाक ु लम्। किाधचिङ्कमारोप्य, न मयालङ्कृ तः सुतः ।। ४६ ।।
53.
53 53 नोपवीतोऽवप च रीत्प्या,
सुतो मे पञ्चवावषाकः । अष्टमे वाऽथ िशमे, न कृ तो िारसंग्रहः ।। ४७ ।। बालस्य जातकमााऽवप, नाकाषं नावप चामभधाम ्। पुत्रात्त्जतं धनं ब्रह्म-न्नोपजीववतमद्य मे ।। ४८ ।। अमभवषच्य सुतं राज्जये, भायाया कृ तभोत्त्जना । नगतं च वनं ववद्वन्, पार्पयािमान्मया ।। ४९ ।। अहो िररद्रस्य महानुभाव, मे पुत्रेण हीनस्य कथं गततभावेत्। वृथा शरीरं घटक ु ड्यसत्त्न्नभं, जातं सुधमास्य क ु ले सुपावने ।। ५०। मनुष्याणामनाथानां, िुलाभं पुत्रजन्म च । बहुपुण्यवशात्प्पुत्प्त्रो, जायते मानवोिरे ।। ५१ ।। कन्यकाऽवप न स्भूता, ह्यस्माकमततपाप्मनाम्। सत्प्पुत्राः क्व नु जायेरन्, धमासन्तानसंक्षज्ञकाः ।। ५२ ।।
54.
54 54 वरिाच्युत रङ्गेश, जगन्नाथ
जगद्गुरो । सुब्रह्मण्य सुराधीश, राम कृ ष्ण नमोऽस्तु ते ।। ५३ ।। वेङ्कटेश रमाकान्त, वराहविनाच्युत | नारायण रमाधीश, कृ पां क ु रु कृ पातनधे ।। ५४ ।। सुपुत्रवन्तः खलु भाग्यवन्तो, ह्यपुत्रवन्तो भुवव िुःखवन्तः । संसारमसन्धोस्तरणेऽस््यशक्तः, का मे गततःकमाफलानुभोधगनः ।।५५ ।। एवमुक्त्प्वा महीिेवं, ववरराम महीपततः । पावपष्ठोऽहं िुराचारः, पुत्रेणाहं िररहद्रतः ।। ५६ ।। हा कान ्लोकान ्गममष्यामम, ि ू रं वा नरक ं गुरो । क उपायो महाराज्ञ, पुत्रलाभे द्ववजोत्तम ।। इतत राजवचः श्रुत्प्वा, गुरुवााक्यमुवाच ह ।। ५७ ।।
55.
55 55 धरणीतलात्पद्मावत्प्युत्प्पवत्तवणानम् र्ुरुरुिाच- यज्ञं क ु रु
नृपश्रेष्ठ, पुत्रस्तेन भववष्यतत ॥ गुरोवााक्यं समाकण्या, यज्ञायाशोधयद्धराम ्।। ५८ ।। शोध्यमाने धरापृष्ठे, तत्प्त्र पद्मं ििशा सः । सहस्रपतं राजेन्द्रः, ककमेतहितत ववत्त्स्मतः ।। ५९ । कन्यां च पत्रेषु रमाकृ तत शुभां, दृष््वाऽततसन्तुष्टमना बभाषे । िेवेन ित्ता त्त्त्प्वयममत्त्न्िराभा, कन्याक ु मारी कमलाभनेत्रत्र ।। ६० इत्प्थं समाभाष्य नृपोत्तमोऽसौ, हस्ते रगृह्याशु बभाण िीनः ।
56.
56 56 माया महेशस्य िुरत्प्यया
हरेः, क े यं तु या स्रतत गृह्यते मया। ६१ इत्प्येवं संशयानं त-माकाशाख्यं नराधधपम ्। उवाचाकाशगा वाणी, पुत्रीयं तव वल्लभा ।। ६२ ।। संरक्षैनां महाभाग, बहुकीतताफलरिाम ्। इत्प्यनन्तगतां वाणीं, श्रुत्प्वा राजाऽततहवषातः ।। ६३ ।। श्रुणु भद्रे महाराज्ञे, िेवित्तामममां शुभाम ्।। ६४ ॥ तां कन्यां रततगृह्याशु, स्वभायाा रत्प्युवाच ह । संवधाय वरी पुत्रीं, गभाजातां सुताममव । इत्प्युक्त्प्वा तत्प्करे िववा, बहुिानमथाकरोत्।। ६५ ।। ववयन्नृपस्य वसुिांनाख्यसुतोत्प्पवत्तः कन्याऽगमनपुण्येन, सा िेवी गभामािधे । गमभाणीं स्वसतीं दृष््वा, चि े पुंसवनं पततः ।। ६६ ।।
57.
57 57 पचमासे तु सञ्जाते,
सीमन्तं नृपपुंङ्गवः । कारयामास ववधधना, ब्राह्मणैयाजुषां गणैः ।। ६७ ।। ततः कालेव सा साध्वी, नवमासे गते सती । मासे तु िशमे राप्ते, सुषुवे पुत्रमुत्तमम ्।। ६८ ।। कन्यारामशगते भानौ, िश्यां रोहहणीयुत्त्ज । पक्षे तु रथमे िेवी, सायङ्काले गुरोहिाने ।। ६९ ।। पुत्प्नोत्प्पवत्तरवक्तॄणां, सवास्वं ित्तवांस्तिा । गव कोहटसहस्राणण, चाश्वानामयुतं तथा ।। ७० । नवधान्यातन वस्त्राणण, ववना स्वे छत्प्त्रचामरे । िानं कृ त्प्वा नृपश्रेष्ठः, स्वत्त्स्तवाचनमाचरत्।। ७१ ।। जातकमााहिक ं कमा, कृ तवांस्तत्प्क्षणं नृपः । हिवे च द्वािशे राप्ते, कृ त्प्वा पुत्रामभधां तथा ।। ७२ ।।
58.
58 58 यन्ना्ता वसुिातेतत, लोक े
ख्यातत गममष्यतत । तद्हिने बहुववरौघा-नन्नाद्यैः पयंतोषयत ्।। ७३ ।। ऋषय ऊचु: श्रुतं पुत्रस्य चररतं ,न श्रुतं व्यासवल्लभः । अयोतनजायास्तत्प्पुत्र्याः, ककं नाम च तिाऽकरोत ्।। ७४ ।। पद्मोि पद्मगभाा, पद्मजातां वराननाम ्। पद्माया अवतारां तो, मत्प्वा तस्यास्तिाऽकरोत ्।। ७५ ।। अनुरूपं नामकमा, ना्ना पद्मावतीतत च । धामानौ सुतौ दृष््वा, राजा सन्तोषमागतः ।। ७६।। अकलङ्क े न्िुसदृशौ, रमाचन्द्रमसाववव ॥ ककं तेन सुकृ तं राज्ञा, बहुजन्मसु सत्त्ञ्चतम्।। ७७ ।। अग्रजी पुत्रत्रकां दृष््वा, तिन्ते पुत्रमुत्तमम्। दृष््वा तुतोष मनसा, स्पूणाानन्िववभ्रमः ।। ७८ ।।
59.
59 59 इत्प्थं काले गते
तत्त्स्म-न्सा वाला यौवनं गता । यौवनाढ्यां ववशालाक्षीं, दृष््वा राजाप्यधचन्तयत ्।। ७९ ।। ववचारयन्स नृपततः, पुत्र्यथं वरमुत्तमम्। न राप िुःखसंततः, कस्मै िेया मया सुता ।। ८० ।। इतत धचन्तात्त्न्धमग्नो-ऽसौ पुत्प्त्रीपररणये तिा । असंमतोऽकरोत्प्पुत्रं, परं संस्कारसंस्कृ तम्।। ८१ ।। श्रुत्प्वा राजसुता बाला, ब्राह्मणरनुज परम्। तिोपनीतं सद्योऽभू-त्प्पुत्री यौवनपीडडता ।। ८२ ।। सा किाधचद्वनं बाला, सखीमभः पररवाररता । जगाम पुष्पाण्याहतुं, कन्या कमललोचना ।। ८३ ।। वसन्तमागतं वीक्ष्य, वने तामभभायाक ु ला । पुष्पाण्याहारयामास, तरुमुलमुपाधश्रता ॥ ८४ ॥ तिागतो नारिस्तु ,वृद्धो भूत्प्वा जटाधरः । धूलीधूसररताङ्गञ्च, कपूारसदृष्टद्युततः ।। ८५ ।।
60.
60 60 आगतं तं मुतन
दृष््वा, ववस्मयाक ु लमानसा । पद्मावती सखीः राह, चटुला भृशकातरा ।। ८६ ।। कोऽसौ भयङ्करो बालाः, क्व यात्प्यत्र ववचायाताम्। इत्प्युक्तास्तास्तिा कन्याः, परच्छ ु ः स्थववरं द्ववजम्।। ८७ । कोऽमस ववर महाराज्ञ, ककमथं त्प्वममहागतः ॥ वाक्यं तासां समाकण्या, गुरुः रोवाच सद्वचः ॥ ८८ ॥ नारद उिाच अहं क ु लगुरुः साक्षा-द्युष्माक ं वरयोवषताम्। हस्ते िशाय मे पुत्रत्र, लक्षणातन विामम ते । उवाच लज्जजया िेवी, ककं वहिष्यमस है द्ववज ।। ८९ ॥ नारद उिाच ववद्धध त्प्वं वपतृतुल्यं, मां मनसा तनमालेन च । इत्प्युक्ता मुतनना तेन, िववा हस्तं वराङ्गना । राह भावव शुभं श्रोतुं, तनजलक्षणलक्षक्षतम् ।। ९० ।।
61.
61 61 पद्माित्मयुिाच सत्प्यं वि महाराज्ञ,
लक्षणातन ववलोक्य मे । ततो दृष््वा पाणणतलं, राह स्माजतनूभवः ।। ९१ ॥ नारिोक्त पद्मावतीशरीर सल्लक्षणातन नारद उिाच- पततभावतत धमाज्ञो, त्रत्रलोक े शो रमापततः । पाणी पद्मिलोपेतौ, पािौ ते स्वत्त्स्तकायतौ ॥ ९२ ॥ मुखं चन्द्रसमाकारं, चक्षुः कमलक ु ड्मलम्। ततलपुष्पसमाकारा, नामसका ते ववराजते ।। ९३ ।। कपोलो मुक ु राभौ ते, भ्रुवौ ते धनुषा समे । िन्ता िाडडमबीजाभाः, आस्यं कपूारभाजनम्।। ९४ ।। अधरं रक्तपद्माभं, त्त्जह्वा मृिुतरा शुभा । अरालालकस्बद्धा, श्यामला भातत वेणणका ।। ९५ ।।
62.
62 62 ललाटं रत्प्नपीठाभं, श्रोत्रे
शष्क ु मलकासमे । तनुस्ते मन्मथाकार-रततमाऽरततमरभा ।। ९६ ।। कण्ठ: सूयांशुसदृश-स्ता्बूलरसिशाकः । स्तनौ पीनौ घनौ क ु ब्धजौ, शुभौ ते मग्नचूचुकौ ।। ९७ ।। उिरं किलीपणा-सदृशं तन्ननामभकम् । कहटस्तव कररध्वंमस-कहटसा्ययुता शुभा ।। ९८।। र्भास्त्भसमाकारं, तवोरुयुगुलं रमे । पृष्ठं ते वेहिवद्भातत, ककं त्प्वया सुकृ तं कृ तम्।। ९९ ।। गमनं कररराजस्य, सदृशं ते वरावने । इतत संभाष्य तां िेवीं, िेववषाः पद्मस्भवाम्।। १०० ।। अन्तिाधे नारिस्तु, सवाासां पुरतो मुतनः । संस्तुत्प्य कमलां िेवीं, मनसा धचन्तयन ्रमाम्॥ मनसा वन्िनं कृ त्प्वा, जगामाथ ऋवषस्तिा ।। १०१ ।।
63.
63 63 इतत श्रीभववष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्प््ये मृगयाववहारोद्युक्त
श्रीतनवासालंकाराहिवणानपूवा कमाकाशनृपतेः कन्यापुत्ररात्त्प्तवणानं नाम षष्ठोऽध्यायः ।। सप्तमोऽध्यायः श्रीसूत उिाच – कन्याया जननं रोक्तं, क ु मारस्यावप वै ततः । तस्या विामम चाररत्रं, वैवाहं पुण्यवधानम ्।। १ ।।