SlideShare une entreprise Scribd logo
1  sur  55
Télécharger pour lire hors ligne
1
1
श्री भविष्योत्तर पुराणान्तर्गत
श्रीिेङ्कटाचलमाहात्म्यम ्
Day 6
एकादशोऽध्यायः
300 Slokas of total 446
2
2
भगवतः पद्मादिकारितपरिणयार्ह मङ्गलाभभषेकक्रमः
जनक उिाच-
ततः ककमकिोत्कृ ष्णः, श्रीनिवासः सताां गनतः ।
तन्ममाचक्ष्व भगवि ्, ववस्तिेण मर्ामुिे ।। १ ॥
शतानन्द उिाच –
श्रीलक्ष्मीसदर्तः श्रीमा-ञ्छ्रीनिवासः वपतामर्म्।
अब्रवीत्रीतमिसा, रयुञ्छ्जािः रयोजिे ।। २ ।।
श्रीननिास उिाच –
कमाहणण पुत्र कायाहणण, क
ु रु शीघ्रमतन्द्न्ितः ।
स तद्वचिमाकर्णयह, ससन्तोषः वपतामर्ः ।। ३ ।।
कटार्भार्णडनिचय-मािेतुां रेषयत ्सुिाि्।
गरुडरमुखाि ्वीिा-न्िािायणपिायणाि ्॥ ४ ॥
3
3
ते तस्य वचिां श्रुत्वा, क्षणेि गरुडाियः ।
कटार्ािीि ्गृर्ीत्वाथ, समाजग्मुििेकधा ।। ५ ।।
अपूियत्ततस्तेषु, स वायुः सभललाधधपः ।
सुगन्धां तोयनिचयां, दिव्यतीथोद्भवां शुभम्।। ६ ।।
ततः सवाहः सुवाभसन्यो, वस्त्रालङ्कािमन्द्र्णडताः ।
अरुन्धतीां पुिस्कृ त्य, कृ तमङ्गलकौतुकाः ।। ७ ।।
सिीप कलशाि ्िाजि ्, पावहतीरमुखाः न्द्स्त्रयः ।
चक्र
ु ः समन्तान्मङ्गल्याि्, ससाववत्री पुिोगमाः ।। ८ ।
गायन्त्यः शुभगािानि, नििातङ्ककृ तां तथा ।
कृ ष्णावतािववभवां, गायन्त्यश्वामिाङ्गिाः ॥ ९ ॥
भसद्धाङ्गिाश्च िाजेन्ि तस्थुवैखािसाङ्गिाः ।
एवां रवृत्ते पुर्णयेऽन्द्स्मि ्वववार्े वेङ्कटेभशतुः ।। १० ।।
4
4
स्िुषा वासुिेवस्य, जर्सुश्चारुलोचिाः ।
श्वश्रूां च पुितः कृ त्वा, मातिां बक
ु लाां र्िेः ॥ ११ ॥
एवां मर्ोत्सवस्तव, समभूत ्सप्तमीदििे ।
चतुदिहक्षु च सांस्थाप्य, कलशाञ्छ्जलपूरिताि ्।। १२ ।।
सूत्रेण वेष्टनयत्वा तु, तन्मध्ये ित्िपीठकम्।
सांस्थाप्य सम्भ्रमैयुहकताः, इिमार्ुः सुिाङ्गिाः ।। १३ ।।
उवत्तष्ठ पुरुषश्रेष्ठ, नतष्ठ त्वां सूत्रमर्णडले ।
स इत्थमुकतो भगवा-न्योवषताां पुितो र्रिः ॥ १४ ॥
रोवाच िीिवििः, रस्रवन्िेत्रजां जलम्।
वपतामर् मर्ाराज्ञ, वववार्ववभवे सम ।। १५ ।।
कः किोत्यभभषेक
ां तु, तैलेिाशीः क्रमेण वै।
यस्य िान्द्स्त मर्ािाज, माता वावप वपता तथा ॥ १६ ॥
5
5
वववार्े च ववपत्तौ च, तस्य धधग्जन्म जीवतम्।
भधगन्यो रातिश्चैवां, मातुला भाधगिेयकाः ॥ १७ ॥
ि मे सन्द्न्त मर्ाराज्ञ, कः किोत्यभभषेचिम्।
मातावपतृववर्ीिािाां, का गनतवै भववष्यनत ॥ १८ ॥
ि च मातृसमां भमत्रां, जिक
े ि समां सुखम्।
ि भायाहसदृशां भाग्यां, ि पुत्रेण समागनतः ॥ १९ ॥
ि दर् रातृसमो बन्धु-िह ववष्णोिेवता पिा ।
इनत सम्भ्भाष्य गोववन्िो, लीलामािुषववग्रर्ः ॥ २० ॥
रुिोि लोकिीत्यैव, पश्यि्ब्रह्माििां र्रिः ।
उपधायह र्िेवाहकयां स भवः कञ्छ्जसम्भ्भवः ॥ २१ ॥
सान्त्वयन्वासुिेवां तु, भाितीमार् भूपते ।
ब्रह्मोिाच-
ककमथं मोर्यभस वो, मायापञ्छ्जिवाभसिः ।। २२ ।।
6
6
कोऽवप िास्तीनत यत्रोकतां, तिसत्यां चतुभुहज ।
पुत्रोऽर्ां तव कल्याण, पौत्रः साक्षात ्त्रत्रलोचिः ॥ २३ ॥
मन्मथोऽन्यः पुमाि ्पुत्रः, पौत्रपुत्रः षडाििः ।
जगत्राणो ज्येष्ठपुत्रः, स्िुषा ते भािती र्िे ॥ २४ ॥
सिस्वत्यादिकाः सवाहः, न्द्स्त्रयस्त्वत्पाि सेववकाः ।
त्वां पुमाि ्पिमः साक्षा-ज्जगद्धात्री तवाङ्गिा ।। २५ ।।
क्रीडामात्रभमिां मन्ये, त्वत्कृ तां पुरुषोत्तम ।
एवां ववभवमापन्िस्त्वां, िो मोर्यसे वृथा ।। २६ ।।
इत्थमुकत्वा चतुवहकत्रो, वासुिेवां िमासखम ्।
िमाां सङ्क
े तयामास सा-िमा वाकयमब्रवीत ्।। २७ ।।
श्रीरमोिाच-
ववदितां हृियां िेव, तव वेङ्कटवल्लभ ।
तैलाभ्यङ्गादि कमाहणण, करिष्ये पुरुषोत्तम ॥ २८ ॥
7
7
उवत्तष्ठ त्यज िुःखां ते, समािोर् विासिम ्।
सिमाधगिमाकर्णयह, सन्तोषान्ियिाज्जलम्।। २९ ।।
मुञ्छ्चन्मुनिविाि ्िाज-न्िन्ियन्ििसािधथः ।
कश्यपात्रत्रभिद्वाज, ववश्वाभमत्रपुिोगमाि ्।। ३० ।।
रणणपत्य वभसष्ठां स, आर् ववश्वां ववडम्भ्बयि्।
श्रीननिास उिाच –
अिुज्ञाां िेदर् मे ब्रह्मि ्, सज्जिाथं मर्ामुिे ।। ३१ ।।
तथान्द्स्त्वत्यब्रवीत्कृ ष्णां, वभसष्ठः स पुिोदर्तः ।
सपत्िीकाि ्सुिान्सवाहि ्, सभायाहिृवषमर्णडलाि ्।। ३२ ।
अिुज्ञाप्यािुगैः साधह-मुिनतष्ठत्सुिोत्तमः ।
ववकीयं क
े शमूलानि, पूवाहशाभभमुखां ततः ।। ३३ ।।
आिोपयि ्ित्िपीठे, श्रीनिवासां सुयोवषतः ।
तासाांमध्ये भसन्धुपुत्री, िमा कमललोचिा ।। ३४ ॥
8
8
रुकमपात्रां समािाय, तैलपूरितमाििात ्।
अभ्याञ्छ्च यत्तिा िेवी, स्वाशीभभहिभभिन्द्य तम्।। ३५ ॥
रमोिाच-
िीर्ाहयुभहव गोववन्ि, बर्ुपुत्रो धिाधधपः ।
चतुिहशािाां लोकािा-मेकच्छत्राधधपो भव || ३६ |।
एवमुकत्वा तिा िेवी, साऽभ्यिन्द्कत स्म माधवम्।
िेवाङ्गां मिहयामास ,तैलेिानतसुगन्द्न्धिा ॥ ३७ ॥
तिा ििौ ब्रह्मपत्िी, चन्िकाश्मीिकिहमम्
तेि माजाहितैलेि, तथा मृगमिेि च ।। ३८ ।।
र्रििाचूणहवपष्टेि, निमृहज्य च वृषाकवपम्।
सुमङ्गलैवाहद्यर्ोषैः, सर् सवहपरिच्छिैः ॥ ३९ ॥
समन्तात ्सवहववधधषु, करिक
ु म्भ्भैरुपाहृतैः ।
समन्तात्पुर्णयतीथहस्थ-पुर्णयतीथाहभभपूरितैः ॥ ४० ॥
9
9
सित्िैः काञ्छ्चिैः क
ु म्भ्भैः, स्तावपतोिकभमधश्रतैः ।
अभभषेक
ां ततश्चक्र
े , कमला जगिीभशतुः ।। ४१ ।।
आपािमौभलपयहन्तां, सा कृ त्वोद्वतहिां र्िेः ।
मेिे कृ ताथहमात्मािां, सेवया क
े शवस्य तु ॥ ४२ ॥
चतस्रस्तु सुवाभसन्यः, पाणणभभः कलशान्तृप
धृत्वा मौन्द्कतकतोयै-स्तमभ्यवषञ्छ्चत ्सुिेश्विम्॥ ४३ ॥
जलैिीिाजयामासुः, पुत्रवान्धिवाि ्भव ।
इत्याभशषाऽभभिन्िन्त्यः, श्रीनिवासां सुिाङ्गिाः ॥ ४४ ॥
गायन्त्यः शुभगीतानि, कौङ्क
ु मैः सभललैस्ततः ।
आिानतहकाां माङ्गभलकीां, सवाहश्चक्र
ु स्तथाऽङ्गिाः ॥ ४५ ॥
तिा ििौ ब्रह्मपत्िी, साववत्री वस्त्रमुत्तमम्।
ते वस्त्रेण सवाहङ्गां, ममाजह ववधधविमा ॥ ४६ ॥
10
10
पावहती धूपमािाय, ििौ लक्ष्मीकिाम्भ्बुजे ।
धूपनयत्वा सुधूपेि, ववकीयोन्द्ज्ितबन्धवाि ्॥ ४७ ॥
बबन्ध कमला िेवी, मूधहजान्मधुर्ानतिः ।
आिशं िशहयामास, साववत्री स्वणहभूवषतम्॥ ४८ ॥
िनतशच्यौ चामिे च, वीजयन्त्यौ न्द्स्थते तिा ।
छत्रां िधाि सा िेवी, भािती भन्द्कतसांयुता ।
पािुक
े रििौ भिा, गङ्गा गङ्गावपतुस्तिा ॥ ४९ ॥
निधाय पािौ विपािुकाद्वये,
ययौ रपन्िानतर्िो र्रिः स्वयम ्।
याभ्याां पुिा पाविताां गता मुिेः,
शापेि चाश्मत्वमुपागताऽबला ॥ ५० ॥
पािुकाभ्याां चिि ्भूभम, विासिमगाद्धरिः ।। ५१ ।।
11
11
श्रीभर्िानुिाच-
ब्रह्माियः सुिश्रेष्ठाः, इन्िाद्या लोकपालकाः ।
कश्यपादिमुनिश्रेष्ठाः, वभसष्ठादितपोधिाः ॥ ५२ ॥
सिकाद्याश्च योगीन्िाः, भृग्वाद्याश्च ऋषीश्विाः ।
अयहमाद्याश्च वपति-स्तुम्भ्बुवाहद्याश्च गायकाः ।। ५३ ।।
िम्भ्भाद्याश्चै व ितहकयः, सूतमागधवन्द्न्ििः ।
उपासताऽसिे िम्भ्ये, पश्यन्तः पुरुषोत्तमम्॥ ५४ ॥
स्वाभमपुष्करिणीतीिे, िक्षक्षणे पक्षक्षवार्िम्।
अष्टमीन्िुकलाकािे, ललाटे िपहणस्फ
ु टे ।। ५५ ।।
ऊध्वहपुर्णरां िधािाथ, श्रीनिवासः सताां गनतः ।
तिार् कमला िाजि ्, वक
ु ला लोकमातिम्॥ ५६ ॥
िेखा िचय कल्याणण, ललाटे क
ु ङ्क
ु मेि तु ।
एवमुकता िेवमाता, िमा क
ु ङ्क
ु ममाभलखत ्।। ५७ ।।
12
12
तांिा मुर्ूतह कालस्तु िभशहतो िैवधचन्तक
ै ः ।
भूषणानि स्वपुत्रस्य, पीतां तु जगिीभशतुः ॥ ५८ ॥
यात्वा मर्ािाज क
ु बेिमथ सा िमा ।
आिाय तां ििशाहथ, भगवािार् ताि ्िृप ॥ ५९ ॥
श्रीभर्िानुिाच-
सम्भ्भूषय विािोर्े, भूषणैमां विाििे ।
एवमुकता र्सन्ती सा, भूषणैस्तमभूषयत ्।। ६० ।।
पीताम्भ्बिां िधािाशु, कदटसूत्रमिर्घयहकम्।
स्वणैिाभिणैवहस्त्रै-भूहवषतस्तु ततो र्रिः ।। ६१ ।।
कश्यपात्रत्रभिद्वाज, वभसष्ठािीन्मर्ामुिीि ्।
िमश्चक्र
े ववरिञ्छ्चेश-वविुतोऽवप ववडम्भ्बयि ्।। ६२ ।।
सन्ध्यामुपास्य ववधधव-त्कृ त्वा तात्काभलक कक्रयाः ।
वभसष्ठमार्ूयोवाच, सन्तोषोदिकतमािसः ।। ६३ ।।
13
13
श्रीभर्िानुिाच –
मुनिश्रेष्ठ वभसष्ठ त्व-मुत्तिां कायहमाचि ।
वासुिेववचः श्रुत्वा, वभसष्ठो विताां विः ।। ६४ ।।
वविच्य वेदिकाां तत्र, मौन्द्कतक
ै श्चतुिधश्रकाम्।
श्रीनिवासां रनतष्ठाप्य, सङ्कल्पववधधपूवहकम्।। ६५ ।।
चक्र
े पुर्णयार्कमाहथ, विनयत्वा द्ववजन्मिः ।
अष्टवगं ततश्चक्र
े , सृन्द्ष्टकताह वपतामर्ः ।। ६६ ।।
ततो नियुकतववधधिा, ित्त्वा ताम्भ्बूलिक्षक्षणाः ।
ववराणाां वेिवविुषाां, तथा मङ्गलवादििाम्।। ६७ ।।
ििुिेवाः धिां वस्त्रां, वासुिेवस्य ये वरयाः ।
ततः समाप्य कमाहणण, शास्त्रोकतानि यथाववधध ।। ६८ ।।
क
ु लिैवमपृच्छत्तां, वभसष्ठो वसुधाधधप ।
स तस्य वचिां श्रुत्वा, भगवािार् वै मुनिम्।। ६९ ।
14
14
भगवत्कृ त परिणयाङ्ग क
ु लिेवतारनतष्ठाववधािम्
श्रीभर्िानुिाच-
वभसष्ठ मम कल्याणी, क
ु लिेवी शमी स्मृता ।
ममावप पार्णडवािाां च, िात्र कायाह ववचािणा ।। ७० ।।
कव चान्द्स्त स िुमश्रेष्ठ, इत्युकतेऽगस्त्य ऊधचवाि ्।
अर्स्तत्मय उिाच-
अत्रैवोत्तिदिग्भागे, तीथे कौमािसांज्ञक
े ॥ ७१ ॥
वतहते वृक्षिाजश्च, तत्र गत्वा तमािय ।
अगस्त्यवचिेिैवां, तत्र गत्वाऽथ तां िुमम्।। ७२ ।।
कृ त्वा रिक्षक्षणां िाज-न्भगवल्लौककक
ै ः समः ।
िमश्चक्र
े शमीवृक्षां, क
ु लिेवां वृषाकवपः ।। ७३ ।।
श्रीभर्िानुिाच –
शभम पापां शमय मे, शभम शत्रुवविाभशनत ,
15
15
अजुहिस्य धिुधाहत्रत्र, िामस्य वरयिभशहनि ॥ ७४ ॥
मातमे क
ु रु कल्याण-मववर्घिेि सुिवरये ।
कलर्ः सवहिेवािाां, िाज्ञस्तस्य च िोद्भवेत ्।। ७५ ।।
इनत सम्भ्रार्थयह िेवेशः, क
ु लिेवीां सुिाधचताम्।
अचहनयत्वा ववधािेि - स्कन्धमल्पां मर्ीपते ।। ७६ ।।
ववकृ त्य भशिसा धृत्वा, वादिवाणाां स्विेि च ।
पूियन्त्रम्भ्बिां सवह, पुिः स्वस्थािमागतः । ७७ ।।
श्रीननिास उिाच-
सा क
ु त्र स्थाप्यते ब्रह्मि ्, वभसष्ठ क
ु लिेववका ।
वित्येवां वासुिेवे, वभसष्ठां वसुधाधधप ।। ७८ ।।
िाििश्चान्द्न्तक
ां गत्वा, रोवाच मधुसूििम्
श्रीनारदोिाच-
विार्शिणे िेव, स्थाप्यताां क
ु लिेवता ।। ७९ ।।
16
16
यन्द्स्मन्स्थािे स्वक
ां धाम, तत्र ताां कृ ष्ण पूजयेत ्।
एवां ववद्वन्मतां पूवं, निभमहतां पिमेन्द्ष्ठिा ॥ ८० ॥
स िाििवचः श्रुत्वा, वभसष्ठसदर्तो र्रिः ।
विार्शिणां गत्वा, वच एतत्तमब्रवीत ्।। ८१ ।।
श्रीननिास उिाच-
रािात्तव गोववन्ि, वववार्ां कतुहमुत्सुकः ।
सदर्तो धिया साधं, त्वमागच्छ िृपालयम ्।। ८२ ॥
गुरुत्वां सवहलोकािाां, कृ तकृ त्यां च माां क
ु रु ।
श्रीनिवासवचः श्रुत्वा, भूधिी वाकयमब्रवीत ्।। ८३ ।।
श्रीिराह उिाच –
मम स्थािे मर्ािाज, बक
ु लाां ववद्धध मे सखीम्।
क्षेत्रां पकवम्भ्मिीयां य-त्तस्मात ्माां त्यकतुमर्हभस ।। ८४ ।।
विार्वचिां श्रुत्वा, वासुिेवोऽभ्यभाषत ।
17
17
श्रीननिास उिाच –
क
ु लिेवीरनतष्ठाां च, करिष्ये शिणे तव ।। ८५ ।।
इत्येवां राथहयन्तां तां, श्रीनिवासां पिात्पिम्।
तथान्द्स्त्वत्यब्रवीिाजि्, कोलरुपी र्रिः स्वयम्८६ ॥
कलशे स्वणहखधचते, मुकतािाभशां रपूवह च।
वस्त्रेण वेष्टनयत्वाथ पूजाां कृ त्वा ववधाितः ॥ ८७ ॥
रनतष्ठाप्य विार्स्य, सन्द्न्िधौ राकृ तो यथा ।
स्वस्थािां पुििागत्य, श्रीनिवासः सताां गनतः ॥ ८८ ॥
अभोजिेि गन्तव्यां, िािायणपुिाह्वयम्।
आकाशिाजिगि-भमनत निन्द्श्चत्य चेतभस ।। ८९
॥
ब्रह्माणमब्रवीिाजांस्त्विया गमते ितः।
18
18
क
ु बेिाच्रीनिवास कृ तः स्वपरिणयाथहमृणािािरकािः
श्रीननिास उिाच-
ववधेऽद्यैव नियुङ्क्ष्वैताां, सेिाां ते चतुिङ्धगणीम्॥ ९० ॥
शीघ्रां गन्तुां चतुवहकत्र, िािायणपुिां रनत ।
माभूत्कालो वृथैवात्र, िुिोऽध्वा ह्यस्य वतहते ।। ९१ ।।
बलां सवं विे तात, वृद्धबालाबलान्द्न्वतम्।
शिैगहच्छतु िाजेन्ि, मुनिमर्णडलपूवहकम्।। ९२ ।।
स तस्य वचिां श्रुत्वा, चक्रपाणेश्चतुमुहखः ।
वचिां व्यार्िच्छीघ्रां, वपतिां पुरुषोत्तमम ्।। ९३ ।।
ब्रह्मोिाच-
कृ त्वा पुर्णयार्कमाहणण, रनतष्ठाप्य क
ु लेश्विीम्।
िोपवासेि गोववन्ि, गन्तव्यभमनत मे मनतः ।। ९४ ।।
मुियः क्षुधधताः सवे, बालवृद्धाियस्तथा ।
19
19
वित्येवां चतुवहकत्रे, चक्रपाणणिभाषत ।। ९५ ।।
श्रीननिास उिाच-
वचिानि मर्ार्ाहणण, तव पुत्र वपतामर् ।
कथां कायहमकायह च, िैव जािाभस पुत्रक ।। ९६ ।।
िेशकालाविालोच्य, भाषसे बाभलशो यथा ।
िव्याणामयुतां तात, गतां मे काििे धगिौ ।। ९७ ॥
एवां व्ययां समापन्िां, कथां पश्यनत चक्षुषा ।
ज्ञात्वावप रिकतताां वाचा, त्वेवमुकते कथां भवेत ्।। ९८ ।।
वित्येवां स्ववपतरि ब्रह्मा लोकवपतामर्ः ।
तृष्णीमभून्मर्ािाज, भगवत्पुितस्तिा ।। ९९ ।।
िीलकर्णठोऽब्रवीद्वाकयां, वपतिां स्ववपतुस्ततः ।
नीलकण्ठ उिाच-
श्रोतव्यां वचिां तात, मम बालस्य माधव ।। १०० ।।
20
20
वववार्किणे िेव, तथा भविकमहणण ।
रािब्धस्यान्तपयहन्तां, यो दर् यत्िां समाचिेत ्।। १०१ ।।
स एव पुर्णयवाांल्लोक
े , कीनतहमेनत ि सांशयः ।
सम्भ्पाद्याः सवहसम्भ्भािा:, शुभकायेषु पुष्कलाः ।। १०२ ।।
बर्ुलाथहव्ययेिावप, तिभावे त्वृणां चिेत ्।
स शम्भ्भुवचिां श्रुत्वा, शम्भ्बिारिवपताऽब्रवीत ्।। १०३ ।।
श्रीभर्िानुिाच-
सभायाां ककभमिां रोकतां, पौरुषेण वचः भशव ।
को वाद्य ऋणिाताऽन्द्स्त, वववार्स्यास्य पुष्कलम्।। १०४ ।।
पुरुषः पौरुषां यत्ि-माचिेन्िैव भाषयेत ्।
एवमुकत्वा भशवां रार्, क
ु बेिां पुरुषोत्तमः ।। १०५ ।।
श्रीभर्िानुिाच-
निभमत्तां वतहते ककन्द्ञ्छ्च-दित एदर् धिाधधप ।
21
21
इत्येवमुकतो धििः, वपतामर्समन्द्न्वतः ।। १०६ ।।
समुत्तस्थौ सभामध्या-त्वरितां भशवसांयुतः ।
ब्रह्मणा स क
ु बेिेण, शङ्किेण िमापनतः ।। १०७ ।।
एकान्ते स्वाभमतीथहस्य, पन्द्श्चमेऽश्वत्थसन्द्न्िधौ ।
गत्वोवाच धिेशािां, श्रीनिवासः सताां गनतः ॥ १०८ ॥
श्रीननिास उिाच –
साधयस्व मर्ाभाग, कल्याणां मे कलौ युगे ।
ित्वा धिां यावदिष्टां, पुत्रस्य ििवार्ि ।। १०९ ॥
वासुिेववचः श्रुत्वा, वसुपालोऽब्रवीद्धरिम्।
क
ु बेर उिाच-
त्विधीिां िेव सवं, जगिेतच्चिाचिम्।। ११० ।।
बर्ूिाां जीविाशीिाां, मध्ये कोऽर्ां जगत्पते ।
नियोन्द्जतेि भवता, िक्षक्षतां त्वद्धिां मया ।। १११ ।।
22
22
तद्ििािाियोः शन्द्कत-महम िान्द्स्त खगध्वज ।
ग्रर्ीता त्वां च िाता च, स्वतन्त्रोऽत्र त्वमेव दर् ।। ११२ ।।
ब्रुवत्येवां धिपतौ ,श्रीपनतवाहकयमब्रवीत ्।
श्रीननिास उिाच –
एकन्द्स्मन्प्ब्रह्मदिवसे, त्ववतािा िश स्मृताः ।। ११३ ।।
ममावतािसमये, िाियाभम धिां गृर्ात ्।
भूगतां च धिां िाज-न्िैव िेष्याभम मद्गृर्म्।। ११४ ।।
यथायुगां यथाकालां, यथािेशां यथावयः ।
अवतािमर्ां क
ु वहि ्, िमेऽत्र िमया सर् ।। ११५ ॥
निभमत्तमात्रमवप मे, धिां त्वां धििाऽधुिा ।
युगािुसारिणे िेदर्, िेशकालािुसाितः ॥ ११६ ॥
स तस्य वचिां श्रुत्वा, क
ु बेिो वाकयमब्रवीत ्।
23
23
क
ु बेर उिाच-
युगािुसारिणस्तेद्य, कथां िास्याभम चक्रभृत ्।। ११७ ।।
यदि ित्तां त्वया पत्रां, तिा िास्याभम ते वसु ।
अधिः सधिां लोक
े , यथा काङ्क्षनत माधव ।। ११८ ॥
तथैव ििशािूहल, भगवाांलौककक
ै ः समः ।
एवां तद्वचिां श्रुत्वा, र्रिबहह्माणमब्रवीत ्।। ११९ ।।
श्रीननिास उिाच-
कथां लेख्यां मया पत्र-मृणािािे विाद्य मे।
ब्रह्मोिाच-
ऋणग्रार्ी श्रीनिवासो, धििायी धिैश्विः ।। १२० ।।
आत्मकायहनिभमत्तां तु कल्याणाथं कलौ युगे ।
वैशाखे शुकल सप्तम्भ्याां ववलम्भ्बे चैव वत्सिे ।। १२१ ।।
24
24
निष्काणाां िाममुिाणाां, लक्षाणण च चतुिहश ।
िव्यां ित्तां धिेशि, वृद्धधग्रर्णकािणात ्।। १२२ ।।
सवृद्धध दित्सता मूलां, स्वीकृ तां चक्रपाणणिा ।
वववार्वषहमािभ्य, सर्स्रान्ते धिां पुिः ।। १२३ ।
िातव्यां यक्षिाजाय, श्रीनिवासेि शाङ्हधगणा ।
एक: साक्षी चतुवहकत्रो, द्ववतीयस्तु त्रत्रलोचिः ।। १२४ ॥
तृतीयोऽश्वत्थिाजस्तु, वेवत्त सवहभमिां दृढम्।
इत्येतदृणपत्रां तु, श्रीनिवासोऽभलखत्स्वयम्।। १२५ ।।
एवां पत्राथहमाकर्णयह, ऋणपत्रां िमापनतः ।
भलणखत्वा तत्किे ित्त्वा, धिेशां चाब्रवीद्धरिः ।। १२६ ।।
धिां िेदर् धिेशाि, पत्रे भलणखतमात्रकम्।
एवमुकतो वसुपनत-वाहसुिेवेि भूभमप ।। १२७ ।।
25
25
ििौ धिां क
ु बेिस्तु, कलृप्तसङ्खयां वृषाकपेः ।
दृष््वा तद्धििाभशां तु, तत्किेऽिाद्धरििृहप ।। १२८ ।।
श्रीनिवासाज्ञया क
ु बेिकृ तवैवादर्कपिाथह सज्जीकिणरकािः
श्रीभर्िानुिाच-
क
ु बेिमब्रवीद्िेवः, सम्भ्भािाियिां रनत ।
आिीयताां तर्णडुलां च, भमतां रस्थैधहिेश्वि ।। १२९ ।।
माषादिक
ां च मुद्गािी-न्गोधूमाांश्च समािय ।
गुडतैलमधुक्षीि-शक
ह िाज्यिधीनि च ।। १३० ।।
वस्त्राणण योग्यमूल्यानि, सोत्तिीयाणण चािय ।
नतलदर्ङ्गुमिीचादि-जीिसषहपमेधधकाि ्।। १३१ ।।
र्रििाकतानि क
ु वीथाः, वस्त्राणण द्ववजयोवषताम्।
कम्भ्बलाश्च धिाधीश, क्रीयन्ताभमनत चाब्रवीत ्।। १३२ ।।
िेवािामुत्तिीयां च, िेवस्त्रीणाां िुक
ू लकम्।
26
26
पूगीफलानि दिव्यानि, िागवल्लीिलानि च ।। १३३ ।।
एलालवङ्गकपूहि-मृगिाभभिसां तथा ।
माङ्गल्यतन्तुां कन्याथं, पािाङ्गुष्ठादिमुदिकाम्।। १३४ ।।
र्स्ताङ्गुलीयक
ां मेऽद्य, क
ु बेि क
ु रु शीघ्रतः ।
इनत गोववन्िवचिां, श्रुत्वासौ निमहमे क्षणात ्।। १३५
क
ु बेर उिाच –
त्वत्रसािेि गोववन्ि, सवह सज्जीकृ तां मया
पाकाथं पुर्णडिीकाक्ष, नियुङ्क्ष्वान्द्ग्िमतः पिम्।। १३६ ।।
भगविाज्ञया वन्द्ह्िकृ तदिव्यासन्िसज्जीकिणरकािः
एवमुकतः क
ु बेिेण, श्रीनिवासः सताां गनतः ।
षर्णमुखां रेषयामास, वह्िेिाह्वािकािणात ्।। १३७ ।।
स गत्वा त्वरितां स्कन्िः, शासिां ज्ञापयन्र्िेः।
सम्भ्राप्तो वायुवेगेि, सदर्तो जातवेिसा ।। १३८ ।।
27
27
ततः रोवाच भगवाि्, त्वरितां र्व्यवार्िम्।
श्रीभर्िानुिाच-
क्षणाद्भक्ष्यान्िशाकादि, पच स्वार्ासमन्द्न्वतः ।। १३९ ।।
इनत िािायणवचः श्रुत्वा-ऽन्द्ग्िस्तमभाषत ।
अग्ननरुिाच –
पाकाथं भाजिां कृ ष्ण, िास्त्येकमवप मे र्िे ।। १४० ।।
कायहः पाको मर्ािाज, बर्ूिाां भकतवत्सल ।
इनत तस्य वचः श्रुत्वा, शाङ्ग्यन्द्ग्िं रत्यभाषत ।। १४१ ।।
श्रीभर्िानुिाच –
भवताां भविे तात, ककन्द्ञ्छ्चज्जाते मर्ोत्सवे ।
भाजिानि मर्ाभाग, वधहन्ते वटबीजवत ्।। १४२ ।।
ममह कल्याणसमये, भार्णडमेक
ां ि दृश्यते ।
िैवमेव पिां मन्ये, सवेषाां सवहसाधिे ।। १४३ ।।
28
28
उपायां श्रुणु सप्तास्य, पाकाथह भाजिैवविा ।
अन्िां स्वाभमसिोमध्ये, सूपां पापवविाशिे । १४४ ॥
ववयद्गङ्गाजले वह्िे, पिमान्िां गुडान्द्न्वतम्।
िेवतीथे शाकमिे तुम्भ्बुतीथे तु धचत्रकम्।। १४५ ।।
क
ु मािधारिकातीथे, भक्ष्याणण ववववधानि च ।
पार्णडुतीथे च कतहव्य-न्द्स्तन्द्न्त्रणीिस उत्तमः ॥ १४६ ॥
व्यञ्छ्जिान्यन्यतीथेषु, कन्िमूलफलैः सर् ।
कक्रयताां लेह्यपेयानि, तीथेष्वन्येषु पावक ।। १४७ ।।
इनत िेवस्य वाकयानि, रशशांसुमहर्षहयः ।
तथा च कृ तवाञ्छ्जात-वेिा वेिववशाििः ।। १४८ ॥
एवां ववधचत्रकमाहणण, र्िेवेक
ु र्णठवाभसिः ।
युगािुसारिणस्तस्य, तिद्भुतववडम्भ्बिम्।। १४९ ।।
अधचन्त्यां िेवताकायह-मवाङ्मिसगोचिम्।
29
29
अग्ननरुिाच-
िध्योििनतलान्िे च पिमान्िां मधुस्रवम्।। १५० ॥
माषापूपाः गुडापूपाः, शाकद्वयमतः पिम्।
सवं सुपकवताां िीतां, त्वत्रसािेि क
े शव ।। १५१ ।।
आमन्त्रय द्ववजेन्िाांश्च, सुिािवप मुिीिवप ।
अन्द्ग्िवाणीां समाकर्णयह, श्रीनिवासो नििामयः ।। १५२ ।।
सम्भ्रेषयन्द्च्छवसुतां, षर्णमुखां भमधथलेश्वि ।
श्रीशेषािी कश्यपादिभ्यो ब्रह्मादिकृ तोपचािरकािः
स जगामानतवेगेि, जपतोऽन्द्ग्िपिायणाि ्।। १५३ ।।
ब्राह्मणाि ्वेिवविुषः, आजुर्ाव जिाधधप ।
पाकः सम्भ्पूणहता राप्तः, उनतष्ठत सुिद्ववजाः ।। १५४ ॥
इनत तेि समार्ूताः, कश्यपात्रत्रपुिोगमाः ।
िेवाश्च निकटां तस्य, पाकस्थािस्य भेन्द्जिे ।। १५५ ।।
30
30
ववभज्य तत्र ववधधव-त्पािभूताि्पृथक् पृथक् ।
पांन्द्कतश्च कािनयत्वा-ऽथ ताितम्भ्यािुसाितः ।। १५६ ।।
पात्राणण व्यस्तृणोच्छम्भ्भूः, पात्रापात्रववचक्षणः ।
पार्णडुतीथं समािभ्य, श्रीशैलावधध भूसुिाः ।। १५७ ।।
िेवाश्च नित्रबडीभूता-स्तन्द्स्मि ्कृ ष्णमर्ोत्सवे ।
न्द्स्थता िेवद्ववजास्तत्र, स्वस्वपात्रान्द्न्तक
े पृथक् ।। १५८ ॥
तिाऽह् भगवाि ्िाजि ्, ब्रह्माणां चतुिाििम्।
श्रीभर्िानुिाच –
अिवपहतां ि िातव्यां, िेवािाां च द्ववजन्मिाम्।। १५९ ।।
ब्रह्मोिाच-
सवहज्ञां सवहभोकतािां, सवहलोक
े श्विेश्विम्।
त्वामेव वेद्भम गोववन्ि, ि त्वत्तुल्यो ि चाधधकः ।। १६० ।।
कस्मै निवेियेयां भोः, रशाधध कमलापते |
31
31
स पुत्रवचिां श्रुत्वा, पुत्रमार् र्सन्द्न्िव ।। १६१ ।।
श्रीभर्िानुिाच-
अर्ोत्रबलिृभसांर्स्य, पूजाां कृ त्वा निवेिय ।
इत्युकतो वासुिेवेि, िृभसांर्स्यापहणां िृप ।। १६२ ।।
ब्रह्मा चकाि सवेषाां, मुिीिामवप सम्भ्मतम्।
गृर्ािाधििेवाांश्चा-ऽमन््याऽऽिचह ततः पिम्।। १६३ ।।
अक्षतार्घयाहम्भ्बुगन्धेश्च, धूपिीपािुलेपिैः ।
ववराणामचहिां चक्र
े , ब्रह्मा च ववधधपूवहकम्।। १६४ ॥
ििामािन्िसम्भ्पूणो, र्रिस्ताां लौककक
ै ः समः ।
परिवेषां ततश्चक्र
ु िष्टौ, दिकपालकास्तिा ।। १६५ ।।
पात्रसांस्कािपूवं च, चक्र
ु स्ते परिवेषणम्।
परिवेषां च सम्भ्पूणह-माकर्णयाहन्द्ग्िमुखाद्धरिः ।। १६६ ।।
32
32
एको ववष्णुमहर्द्भूतां, पृथग्भूतान्यिेकशः ।
त्रैल्लोकान्व्याप्य भूतात्मा, भुङ्कते ववश्वभुगव्ययः ।। १६७ ॥
vइत्थां कृ ष्णापहणां चक्र
े , श्रीिृभसांर्ाय ववष्णवे ।।
कश्यपाद्याांश्च गोववन्िो, जुषध्वभमनत चाब्रवीत ्।। १६८ ।।
भवताां ज्ञािपूणाहिाां, ककमिेिाद्य पूणहता ।
भववष्यनत मर्ाराज्ञाः, ियावन्तस्तपोधिाः ।। १६९ ।।
िरििां माां च जािन्त-स्त्वन्िां मे सजलां लर्ु ।
बर्ुकृ त्य स्वीक
ु रुत, कृ पया नितिाभमनत ।। १७० ।।
राथहिाां ब्राह्मणािाां तु, कृ तवाि ्राकृ तो यथा ।
वासुिेववचः श्रुत्वा, वाकयमार्ुमहर्ीसुिाः ।। १७१ ।।
ऋषय ऊचु-
तवान्िममृतरख्यां, मुन्द्कतमागहस्य साधिम्।
वयां धन्याः कृ ताथाहः, स्म कलौ पापाक
ु ले र्िे ।। १७२ ।।
33
33
अभभिन्द्य तभमत्थां ते, सुसन्तुष्टा अभुञ्छ्जत ।
भोजिािन्तिां िाजि ्, ब्राह्मणािाां यथार्हतः ।। १७३ ||
ताम्भ्बूलां िक्षक्षणाां चैव, रििौ भगवाि ्र्रिः ।
स ववरभोजिस्यान्ते, स्वयां भोजिमाचित ्।। १७४ ।।
पुत्रेण पुत्रपुत्रेण, भायहया बन्धुभभयुहतः ।
सान्द्ग्िः सलोकपालश्च, सशेषो गरुडान्द्न्वतः ।।१७५ ।।
भोजिान्ते दििाधीशो, िात्रत्रस्थािमुपागतः ।
शयिां कृ तवाि ्कृ ष्णः, पयहङ्क
े िमया सर् ।। १७६ ।।
स्वयां नििाववर्ीिोऽवप, िेमे राकृ तवद्धरिः ।
ब्रह्माियः सुिश्रेष्ठाः, कश्यपात्रत्रपुिोगमाः ।। १७७ ।।
शयिां चकक्रिे िाजि्, कन्ििेषु गृर्ेषु च ।
वृक्षमूलेषु शैलािाां, गह्विेषु ििीषु च १७८ ॥
34
34
भगविाज्ञया ब्रह्मकृ तसैन्यसज्जीकिण रकािः
ततः रभाते ववमले, श्रीनिवासः सताां गनतः ।
गरुडां रेषयामास, ब्रह्माणां रनत भूभमप ॥ १७९ ॥
स गत्वा वायुवेगेि, ब्रह्माणां तल्पसांन्द्स्थतम्।
रत्युवाच मर्ािाज, पक्षक्षिा् पिमां वचः ।। १८० ॥
र्रुड उिाच-
गच्छ तातान्द्न्तक
ां ब्रह्मि ्, वस्त्रालङ्कािभूवषतः ।
र्ांसमारुह्य चन्िाभां, गन्तुां िाजेन्िपत्तिम्।। १८१ ।।
वाद्यन्ताां च ववधचत्राणण, वादित्राणण मर्ान्द्न्त च ।
गजमािोप्य मर्ती, भेिी चाद्यािुवाद्यताम्।। १८२ ॥
वार्िानि ववधचत्राणण, िथा आन्िोभलका अवप ।
अलङ्कक्रयन्ताां िाजेन्ि-पुिीां गन्तुां ससांरमम्।। १८३ ॥
35
35
पक्षक्षिाड्वचिां श्रुत्वा, पक्षक्षवार्ििन्ििः ।
नियोजयामास तिा, बलां िेवगणस्य च ॥ १८४ ॥
गजािाां च र्यािाां च, वृषभाणाां च मर्णडलम्।
पिातीिाां च शूिाणाां, मर्णडलां समलङ्कृ तम्॥ १८५ ॥
शुिाश्च कृ तववद्याश्च, धृतशस्त्रास्त्रपाणयः ।
वपतामर्ां पुिस्कृ त्य, जग्मुिाहिायणान्द्न्तकम्।। १८६ ।।
तां दृष््वा सवहिेवेशां, भगवािार् भूपते ।
श्रीननिास उिाच-
ववलम्भ्बः कक्रयते कस्मा-द्गमिाथं वपतामर् ॥ १८७ ॥
नियोजय बलां सवं, िाजधान्यै िृपस्य च ।
इत्थां र्िेवहचः श्रुत्वा, वासुिेवात्मजोऽब्रवीत ्।। १८८ ॥
ब्रह्मोिाच-
सज्जीकृ तां बलां सवं, धृतायुधमरिन्िम ।
36
36
उवत्तष्ठ पुरुषश्रेष्ठ, समािोर् खगेश्विम्।। १८९ ।।
ववयिाजपुिां रनत सपरिकि श्रीनिवासगमिम्
स इत्थमुकतो भगवाि ्, गरुडस्कन्धमान्द्स्थतः ।
ब्रह्माणमग्रतः कृ त्वा, रुिां कृ त्वा तु िक्षक्षणे ।। १९० ।।
वामे वायुां ततः कृ त्वा, क
ु मािां पृष्ठतस्तथा ।
िमामािोपयामास, िथां काञ्छ्चिनिभमहतम्।। १९१ ।।
मातिां बक
ु लाां िाजि ्, ववमािां सूयहसन्द्न्िभम्।
समािोप्य मर्ािाज, भगवाि ्भकतवत्सलः ।। १९२ ।।
स्वयां तु गरुडारुढो, जगाम च सताां गनतः ।
शेषो िधाि िाजेन्ि, श्वेतच्छत्रां शभशरभम्।। १९३ ।।
चामिे चन्िसङ्काशे, वीजयामास मारुतः ।
व्यजिेि ववधचत्रेण, ित्ििर्णडेि माधवम ्॥ १९४ ॥
37
37
वीजयामास िाजेन्ि, ववष्वकसेिः रतापवाि्।
भेिीिुन्िुभभनिर्ोषै-वाहदित्राणाां मर्ास्वतैः ।। ९९५ ।।
वतहक
ै िहटिैश्चैव, र्ार्ार्ूर्ूयुतोऽञ्छ्जसा ।
ययौ ववभवमापन्िः, सवाहत्मा सवहतोमुखः । १९६ ।।
गमिे वासुिेवस्य, िेवािामवप भूभमप ।
ऋषीणाां पूवहिेवािाां, गन्धवाहणाां तपन्द्स्विाम्॥ १९७ ।।
सम्भ्मिहः सम्भ्बभूवात्र, पशूिाां मािुषात्मिाम्।
वनितािाां च वृद्धािाां, बालािाां िक्षसामवप ।। १९८ ।।
अन्योऽन्यां कलर्स्तत्र, वनितािामभूत्तिा ।
ऋषीणामृवषकन्यािाां, िेवस्त्रीणाां च िैवतैः ॥ १९९ ।।
तत्राधिा तु गच्छन्ती, मागहमध्ये मर्ीपते।
काधचद्भताहिमालम्भ्ब्य, पुत्रमांसे निधाय च ॥ २०० ॥
भािमुद्धृत्य भशिभस, पद्भ्यामेव स्म गच्छनत ।
38
38
तन्द्स्मन्काले मर्ािाजः, िथस्थाः सुियोवषतः ।। २०१ ॥
पन्थािमिुरुन्धन्त्यो-ऽतजहयांश्चाधिाि ्कृ शाि ्।
तिा ववयोग मापन्िा, भताह सा भािपीडडता ।। २०२ ।।
क
ू जन्ती िाथ र्ा िाथ, विे ि त्यकतुमर्हभस ।
एवमुकत्वा ववरपत्िी, सपुत्वा पनतता भुवव ।। २०३ ।।
रुदिताः भशशवस्तत्र, रहृष्टास्तत्र क
े चि ।
क
े धचत्पयः स्म काङ्क्षन्द्न्त, क
े धचिन्िां मर्ीपते ।
भुञ्छ्जन्द्न्त क
े धचत्क्षीिान्िां, क
े धचद्िध्योििां िृप ॥ २०४ ॥
र्सन्द्न्त क
े धचत्ररुिन्द्न्त क
े धच-
त्रयान्द्न्त क
े धचत्रलपन्द्न्त क
े धचत्
पतन्तमन्ये किपल्लवेि,
समुद्धिन्द्न्त स्म र्सन्द्न्त क
े चि ।
सुिाङ्गिाश्च िाजेन्ि, तथा वैखािसाङ्गिाः ।
ऋष्यङ्गिाश्च गन्धवह-वनिताश्चारुलोचिाः । २०६ ॥
39
39
अवािोर्ि धगिेश्चैव, श्रीनिवासपिायणाः ।
शेषाचलां समािभ्य, िािायणपुिावधध । २०७ ।।
नतलमात्रावकाशः स्म, मागहमध्ये ि दृश्यते ।
मध्ये कृ त्वा पद्मतीथं, गता सा वादर्िी र्िेः ॥ २०८ ॥
ऋग्यजुस्सामाथवाहद्यै-गीयमािो जगद्गुरुः ।
श्रीपनतः पद्मतीथाहख्यां, मर्ातीथं मर्ीपते ।। २०९ ॥
आससाि जगद्योनिः, सन्द्च्चिािन्िववग्रर्ः ।
ससुिासुिगन्धवह-भसद्धसाध्य मरुद्गणः ।। २१० ।।
राप्तां गरुडमारुढां, कृ ष्णद्वैपायिात्मजः ।
साष्टाङ्गन्यसिां िाजि ्, रणणपत्य शुकोऽब्रवीत ्।
भगवन्तां रनत शुकमुनिकृ तोपचािक्रमः
तपश्च सफलां मन्ये, कृ तां मे पुरुषोत्तम ॥ २११ ॥
यो भवाि ्ब्रह्मरुिाद्ये-िगम्भ्यो वेिगोचिः ।
40
40
तां भवन्तां रपश्याभम, िेत्राभ्याां पुरुषोत्तम ।। २१२ ॥
सपुत्रभमत्राणखललोकपालां,
शेषेण लक्ष्म्भ्या च युतां यतोऽर्म ्।
पश्याभम भाग्योियशाभलदृग्भ्याां,
त्वत्पािपूजा सफला ततो मे ।। २१३ ।।
ववज्ञापिां मे श्रुणु िेविाज, रसािर्ेतोस्तव वासुिेव ।
कृ त्वा कृ पाां वेङ्कटशैलिाथ, भुकत्वा मिीयां फलकन्िमूलम्।
इत्युकतो मुनििा तेि वासुिेवोऽभ्यभाषत ।
श्रीभर्िानुिाच-
श्रुणु तापसशािूहल, वचिां साधुसम्भ्मतम्।। २१५ ।।
भवाि्कृ शो वविागी च, ब्रह्मचािी दृढव्रतः ।
वयां सांसािनििताः, बर्वश्चात्र भूसुि ।। २१६ ॥
अद्यैव िगिीां गत्वा, िाज्ञस्तस्य मर्ात्मिः ।
41
41
तत्रैव भोजिां क
ु मह, इनत मे वतहते मिः ॥ २१७ ॥
वित्येवां हृषीक
े शे, व्यासपुत्रोऽभ्यभाषत ।
श्रीशुक उिाच-
निन्द्ष्कञ्छ्चिोऽर्ां गोववन्ि, निन्द्ष्कञ्छ्चिजिवरय ।। २१८ ।।
त्वनय भुकते जगद्भुकतां, िात्र कायाह ववचािणा ।
वित्येवां शुक
े कृ ष्णां, बक
ु ला वाकयमब्रवीत ्।। २१९ ॥
बक
ु लोिाच-
श्रुणु तद्वचिां कृ ष्ण, त्वद्वववार्े िमापते ।
यत्िां बर्ुववधां चक्र
े , िाजािां स दर् बोधयि ्॥ २२० ॥
इनत मातुवहचः श्रुत्वा, माधवः शुकमब्रवीत ्।
श्रीननिास उिाच –
त्वद्वाकयामृतपािेि, तृन्द्प्तमेऽभून्मुिीश्वि ।। २२१ ।।
42
42
ककमन्येि राकृ तेि, फलेिाल्पिसेि मे ।
तथाऽवप तव वाकयेि, करिष्ये भोजिां मुिे ।। २२२ ॥
सान्त्वनयत्वा मुनिविां, गरुडािवरुह्य सः ।
क
ु टीिां सम्भ्रववश्याथ, सपुत्रः सपरिग्रर्ः ।। २२३ ।।
मुञ्छ्जैः कृ तासिे िम्भ्ये, सांन्द्स्थतः पिमेश्विः ।
शुकः स्िात्वा पद्मतीथे, कृ त्वान्िां भन्द्कतसांयुतः ।। २२४ ॥
अमृताबीज निचयां, मुन्द्ष्टभभः रववर्त्य च ।
तत्तर्णडुलैमहर्ािज, कृ तवािन्िमुत्तमम्।। २२५ ।।
बृर्तीफलसांयुकतां, नतन्द्न्त्रणीिससांयुतम्।
स्वान्तिस्थस्य यद्योग्यां, पूजासाधिमेव च ।। २२६ ।।
तेिैव बाह्यमूतेस्तु, पूजिां साधुसम्भ्मतम्।
इनत मत्वाथहतत्त्वज्ञः, कृ त्वा पािाविेजिम्।। २२७ ।।
43
43
पद्मपत्राणण चास्तीयं, तत्रान्िां िससांयुतम्।
ववनिक्षक्षप्य ववशेषेण, कृ तसाष्टाङ्ग सन्िनतः ।। २२८ ॥
भोजिां क
ु रु गोववन्ि, सिा पूणहमिोिथ ।
एवां सम्भ्राधथहतो िेवः, शुक
े ि पिमवषहणा ।। २२९ ।
तद्भन्द्कतपािवश्येि, भगवािात्मभूः स्वयम्।
ऋषीणामुधचतार्ािि ्, बुभुजे सवहभोजिः ॥ २३० ॥
लक्ष्मीस्तस्याज्ञया मात्रा, साधं बक
ु लमालया ।
बुभुजे मुनििा ित्तां, तिन्िममृतरभम ्।। २३१ ।।
तन्द्स्मि ्भुकतवनत श्रीशे, ऋषयः कोपपूरिताः ।
तिा शुक
ां भीषयन्तः, समुत्तस्थुवहिासिात ्।। २३२ ।।
शापािुग्रर्सामार्थयह, साधिाश्च तपोधिाः ।
तेषाां मतां तु ववज्ञाय, भगवाि ्बदर्िागतः ।। २३३ ।।
फ
ू त्कािां कृ तवाि ्कृ ष्णः, सवेषाां तृन्द्प्तर्ेतवे ।
44
44
तन्मुखाम्भ्भोजसम्भ्भूत-वायुिा तृन्द्प्तर्ेतुिा । २३४ ।।
सुिधेन्वा यथा तृप्ता-स्तथैव मुनिपुङ्गवाः ।
शुक
ां सन्तोषयामासु-वहचिैः स्तोतभमधश्रतैः ।। २३५ ।।
श्रीनिवासाभभमुखतया स्वपुिात्सपरिकि ववयन्िृपागमिम्
कृ त्वाऽष्टम्भ्याां तत्र वासां, िवम्भ्याां गुरुवासिे ।
रभातसमये राप्ते, श्रीनिवासस्त्विान्द्न्वतः ॥ २३६ ॥
पुिगहरुडमारुह्य, गुरुवािे जगद्गुरुः ।
चतुिङ्गबलाध्यक्षां, ब्रह्माणां च वपतामर्म्।। २३७ ।।
निधाय पुितो िाज-ञ्छ्जगाम जगिीश्विः ।
अस्तादि रन्द्स्थते भािौ, तन्द्स्मि ्काले मर्ीपते ॥ २३८ ॥
अष्टवगं स्वयां कृ त्वा, कृ त कौतुकमङ्गलः ।
पद्मावतीां स्िापनयत्वा, गन्धतैलेि भूभमप ।। २३९ ।।
45
45
अलङ्कृ त्य विाां कन्या-मलङ्कािैमहर्ीपनतः ।
गजमािोप्य तिसा, पुत्रीां पुत्त्रीदर्ते ितः ।। २४० ।।
आकाशिाजो धमाहत्मा, पुत्रेण सर् सांयुतः ।
पुिोदर्तेि शक्र
े ि, तोणडमािेि नियहयौ ।।२४१।।
श्रीनिवासां जगद्योनि, िष्टुकामो िमापनतम्।
चतुिङ्गबलैः सवै-गहजाश्विथसांयुतैः ॥ २४२ ॥
ध्वजैश्चैव पताकाभभ-श्चामिैव्यहजिैिवप ।
भेिीिुन्िुभभनिर्ोषै-वाहदित्राणाां मर्ास्विैः || २४३ ||
ितहक
ै िहटक
ै श्चैव, सूतमागधवन्द्न्िभभः ।
स्तूयमािो मर्ािाज, सैन्यमध्ये व्यिाजत ।। २४४ ॥
यथाकाशे चन्ित्रबम्भ्बां, िक्षत्रगणमर्णडले ।
श्री निवासववयन्िृपपद्मावतीिाां पिस्पिावलोकिम्
िाजा ििशह गोववन्िां, शक्र
े ण परििभशतम्।। २४५ ।।
46
46
गरुडस्कन्धमारूढां, श्वेतच्छत्रादिभभयुहतम्।
सुक
ु मािां युवािां च, सुन्ििां सुन्ििाििम ्।। २४६ ।।
श्रीनिवासां जगद्योनिां, सन्द्च्चिािन्िववग्रर्म्
दृष््वा सन्तुष्टमिसा, स िथािवरुह्य च ॥ २४७ ॥
पद्मावतीां स्वपुत्रीां च, निधाय पुितो िृपः ।
पुिोदर्तां पुिस्कृ त्य, चेिां वचिमब्रवीत ्॥ २४८ ॥
आकाशराज उिाच-
धन्योऽर्ां कृ तकृ त्योऽर्ां, स्वगहमागह समान्द्स्थतः ।
एवां विन्तां तत्काले, श्रीनिवासः सताां गनतः ।। २४९ ॥
ििशह िाजशािूहलां, िाििेि रिभशहतम ्।
श्रीनारद उिाच –
िीर्हश्मश्रुां िीर्हबार्ुां, सवहिा िीर्हिशहिम ्।। २५० ।।
श्वशुिां तव गोववन्ि, पश्य माधव भूभमपम्।
47
47
श्रीननिास उिाच –
धन्यां िािि मज्जन्म, यिाकाशोऽद्य बान्धवः ।। २५१ ।।
सम्भ्बन्धस्तेि सम्भ्राप्तः, ककां मयाचरितां पुिा।
वित्येवां हृषीक
े शे, िाजा सत्यपिाक्रमः ।। २५२ ।।
द्वाितोिणमासाद्य, श्रीनिवास ििशह र् ।
पूजयामास गोववन्िां, वसिाभिणादिभभः ।। २५३ ॥
गन्धतैलेि िाजेन्ि, जामातिमपूजयत ्।
सा ििशह विािोर्ा, पनत पिमपाविम्।। २५४ ।।
पद्मावती ववशालाक्षी, लज्जया परिमोदर्ता ।
ताां ििशह जगद्योनिः, कमलाक्षीां मर्ीपते ।। २५५ ॥
पद्मावती श्रीनिवासौ, वार्िािवरुह्य च ।
अन्योन्यालोकिां िाज-ञ्छ्चक्राते सांन्द्स्थतौ ततः ।। २५६ ।।
वासुिेवस्य ये भकता-स्तेऽन्योन्यां परििेभभिे ।
48
48
श्रीनिवासस्य पद्मावत्या सर् िुगाहिशहिपूवहक
ां पुिरवेशः
िगिद्वाि निलयाां, िुगाहमासाद्य भन्द्कततः ।। २५७ ।।
पद्मावत्यिुगो मायी, िेवीां ित्वा ववशेषतः ।
विां ययाचे गोववन्िः, क
ु रु भायाहभममाभमनत ॥ २५८ ॥
पद्मावती ववशालाक्षी, साववत्रीां विमुत्तमम ्।
पनतां क
ु रु िमािाथां, श्रीनिवासां जगन्मयम ्। २५९ ।।
इनत वृत्वा च सा िेवीां, ित्वैिावतमाधश्रता ।
गरुडस्कन्धमारुढो, भगवाि ्भकतवत्सलः ॥ २६० ॥
िीपक
ै स्तैलसांभसकतैः, सर्स्रायुतसांख्यक
ै ः ।
लाजाि ्पुष्पार्णयक्षताांश्च, ववककिद्भभरितस्ततः ।। २६१ ।।
स्तुवद्भभवहन्द्न्िबृन्िेश्च, ससूतैमाहगधैिवप ।
आशीवाहिां रक
ु वहद्भभ-वेिर्ोषपुिस्सिम्।। २६२ ।।
49
49
ब्रह्मादिभभः सुिश्रेष्ठै-भूहसुिैः शुकपूवहक
ै ः ।
श्रीनिवासां रपश्यद्भभः, पौििािीििैवृहतः ।। २६३ ।।
वीणावेणुमृिङ्गाश्च, पणवािकिुन्िुभीि ्।
वाियद्भभजहिैश्चान्यै-वाहििािीगणैस्तथा ।। २६४ ॥
गन्धवेगहि निपुणैः, सुतामात्यैश्च सांयुतः ।
आकाशिाजो धमाहत्मा, श्रीनिवासपिायणः ।। २६५ ॥
पद्मावत्या समेतां तां, श्रीनिवासां ससम्भ्रमम्।
सञ्छ्चाियि ्समन्ताच्च, िािायणपुिे शिैः ।। २६६ ।।
िम्भ्भास्तम्भ्भरिक्षुिर्णडैः, पूगीपोतैिलङ्कृ तम्
िसालपल्लवयुतैः, पूणहक
ु म्भ्भैिलङ्कृ तम्।। २६७ ।।
मुकताजालावृतैश्चान्यैः, पद्मिागवविान्द्जतैः ।
वज्रवैडूयह धचतै-रिन्ििीलसमरभैः ॥ २६८ ॥
50
50
तथा मिकतरख्यै-स्तोिणैरुपशोभभतम् ।
क
ुां क
ु मोिकसम्भ्पूणह-कित्किकभाजिैः ।। २६९ ।।
स्त्रीभभिीिाजयन्तीभभः, िाजमािचतुष्पथम्।
वेदित्रयां परिक्रम्भ्य, वासुिेवालयां ययौ ।। २७० ।।
रवेशयामास विां सुमन्द्न्ििां,श्रीवेङ्कटेशां बर्ुित्िसन्द्म्भ्मतम्।
तद्बन्धुषर्णडां मुनिवयहगुप्तां,बलां ययौ िाथनिक
े तिेषु ।।२७१ ।।
श्रीनिवासाज्ञया तोर्णडमान्िृपकृ तां दिव्यान्िसज्जीकिणम्
िात्रत्रस्तु पञ्छ्चर्दटका, समभूच्च तिा ततः ।
जगाम भविां िाजि्, स्वकीयां िाजवल्लभः ।। २७२ ।।
तिाऽऽगतो मर्ािाज, तोर्णडमािो मर्ीपते ।
तमार् करुणां श्रीमाञ्छ्रीनिवासः क्षुधाऽदिहतः ।। २७३ ॥
श्रीननिास उिाच-
वैवादर्कजिाः सवे, उपवासपिायणाः ।
51
51
अर्ां च मम पुत्रश्च, सम माता सुिाियः ।। २७४ ॥
भायाह पनतव्रता लक्ष्मीः, क्षुधया परिमोदर्ताः ।
तेषामन्िां मर्ािाज, भक्ष्याणण ववववधानि च ।। २७५ ।।
क
ु रु िाजि्सत्विस्त्व-मृषीणामूध्वहिेतसाम ्।
पाकस्त्वत ववशेषेण, कतहव्यो जातवेिसा ।। २७६ ॥
समावप च रेषणीयां, पकवान्िां िाजसत्तम |
वासुिेववचः श्रुत्वा, वसुधेशोऽब्रवीद्धरिम ्।। २७७ ॥
तोण्डमान उिाच-
इिां शिीिां जगिीश िाज्यां-
त्विीयमेतद्धध मुक
ु न्िमूत्ते ।
ििो यथा लोकगनतां रपन्ि-
स्तथा ममान्िां रनत मुह्यभस त्वम्।
एवमुकत्वा मर्ािाज, जगाम भविां स्वकम ्।
क्षणेि काियामास, पाक
ां िाजा र्ववभुहजा ।। २७९ ।
52
52
ऋषीणाां वेिवविुषाां, सुिाणाां सुियोवषताम ्।
िाजाऽन्िमपहयामास, ववराणाां चान्िकाङ्क्षक्षणाम्।। २८० ।।
भोजिां कृ तवन्तस्ते, भक्ष्यान्ििससांयुतम्
वासुिेवाय िाजेन्िः, रेषयामास साििः ।। २८१ ।।
अन्िां बर्ुववधां भक्ष्यां, समाषां मधुसांयुतम्।
स्वयां समेत्य िाजेन्ि, कल्पयद्भोजिां र्िेः ।। २८२ ।।
बुभुजे पुरुषश्रेष्ठो, लक्ष्म्भ्या च पिमेन्द्ष्ठिा ।
मात्रा च सदर्तो िाजि ्, सशेषो गरुडान्द्न्वतः ॥ २८३ ॥
ित्त्वा वस्त्राणण दिव्यानि, जामातुः श्रीपतेिृहप ।
जगाम भविां िाजा, वासुिेवाज्ञया तिा ।। २८४ ।।
गते िाक्षज्ञ मर्ािाज, श्रीनिवासस्त्विान्द्न्वतः ।
नििाां चकाि ववधधव-न्द्न्ििोषोंऽवप सुखासिे ।। २८५ ।
53
53
एवां गता च सा िात्रत्रः, रभातसमयोऽभवत ्।
पूवहिेवगुिोवाहिः, सम्भ्राप्तो िशमीदििे ।। २८६ ।।
समुन्द्त्थतो वासुिेवः, कृ तमङ्गलमज्जिः ।
वभसष्ठमब्रवीिाजि ्, भगवाि ्वेङ्कटेश्विः ।। २८७ ।।
श्री भर्िानुिाच –
सर्ैव भोजिां कायं, लक्ष्म्भ्या च पिमेन्द्ष्ठिा ।
माता पुिोदर्तेिावप, वयां पञ्छ्चान्िवन्द्जहताः ।। २८८ ।।
िाज्ञस्तु भविे िाजा, िाजपत्िी पनतव्रता ।
कन्या पुिोदर्तो राता, तेsवप पञ्छ्चान्िवन्द्जहताः ।। २८९ ।।
एवमुकत्वा वभसष्ठां तु, पुिोदर्तमरिन्िम ।
क
ु बेिमब्रवीिाजि ्, श्रीनिवासः सताां गनतः ।। २९० ।।
श्रीननिास उिाच-
गच्छ यक्षगणाध्यक्ष, िाजािां ववरकािणात ्।
54
54
इनत तद्वचिां श्रुत्वा, यक्षिाराजसत्तमम्।। २९१ ।।
गत्वाsर् भाितीां पुर्णयाां, श्रीनिवासेि भावषताम्।
क
ु बेर उिाच-
भोजिां त्वृवषमुख्यािाां, कतहव्यां पूवहमेव दर् ।। २९२ ।।
मुर्ूतह कालो िात्रौ तु, िाडडकाः स्युस्त्रयोिश ।
तिाऽसाध्यां मर्ािाज, िाज्याां ब्राह्मणभोजिम्।। २९३ ।।
इनत सन्द्न्िश्य िाजािां, क
ु बेिः पुििागतः ।
तथा चकाि िाजवषह-भोजिां ब्रह्मवादििाम्।। २९४ ।।
ििौ च िक्षक्षणाां निष्क
ां , ताम्भ्बूलां च द्ववजन्मिाम्।
वववार्ाथं श्रीनिवासाियिाय तन्मन्द्न्ििां रनत िृपागमिम्
एवांभूते मर्ीपाल, कल्याणदिवसे र्िेः ।। २९५ ।।
शुक्रवािे िशम्भ्याञ्छ्च, सायङ्काले ववयन्िृपः ।
चतुिङ्गबलां सवं, निधाय पुितः सुतम्।। २९६ ॥
55
55
वसुिािां मर्ािाज तोर्णडमािां च सोििम्।
पुिोदर्तां पुिस्कृ त्य सर् सम्भ्बन्द्न्धबान्धवैः ।। २९७ ।।
ऐिावतां मर्ािावां ित्िकम्भ्बलभूवषतम्।
मेर्िाड्वणहसांयुकतां बद्धर्र्णटाक
ु लान्द्न्वतम्।। २९८ ।।
िकतिन्तां मर्ािावां कणहबद्धसुचामिम्।
पुिन्ििां पुिस्कृ त्य गजमैिावतां तथा ।। २९९ ।।
आह्वािकािणात्राप्तः श्रीवववासालयां तिा ।
तन्द्स्मि ्मर्ागृर्े िाजन्ियुतस्तम्भ्भशोभभताम्।। ३०० ।।

Contenu connexe

Similaire à D06_SVCMahatmyam_v1.pdf

Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
RohanHarbola
 

Similaire à D06_SVCMahatmyam_v1.pdf (20)

rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
Shree ram rakhsha
Shree ram rakhshaShree ram rakhsha
Shree ram rakhsha
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शन
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 
Brahma naspatisuktam 1
Brahma naspatisuktam 1Brahma naspatisuktam 1
Brahma naspatisuktam 1
 
radhe
radheradhe
radhe
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
 
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
 
Padartha kala-ppt- notes
Padartha   kala-ppt- notesPadartha   kala-ppt- notes
Padartha kala-ppt- notes
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
Sanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdfSanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdf
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
PAKRUTI, DR KHALID
PAKRUTI, DR KHALIDPAKRUTI, DR KHALID
PAKRUTI, DR KHALID
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam large
 
द्वन्द्व समास
द्वन्द्व समासद्वन्द्व समास
द्वन्द्व समास
 
AMARKOSH _ अमरकोशः
AMARKOSH _ अमरकोशःAMARKOSH _ अमरकोशः
AMARKOSH _ अमरकोशः
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
 
Triguna
TrigunaTriguna
Triguna
 

Plus de Nanda Mohan Shenoy

Plus de Nanda Mohan Shenoy (20)

Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdf
 
08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf
 
06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf
 
05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf
 
04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
 
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
 
CEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdfCEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdf
 
Digitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedbackDigitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedback
 
IS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptxIS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptx
 
F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6
 
F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
F29- Mukundamala- Part-3
F29- Mukundamala- Part-3 F29- Mukundamala- Part-3
F29- Mukundamala- Part-3
 
F28-Mukundamala Part-2
F28-Mukundamala Part-2F28-Mukundamala Part-2
F28-Mukundamala Part-2
 
F27 Mukundamala- Part-1
F27 Mukundamala- Part-1F27 Mukundamala- Part-1
F27 Mukundamala- Part-1
 
F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7
 
F25 samskritham21-
F25 samskritham21-F25 samskritham21-
F25 samskritham21-
 
F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5
 
F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4 F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4
 

D06_SVCMahatmyam_v1.pdf

  • 2. 2 2 भगवतः पद्मादिकारितपरिणयार्ह मङ्गलाभभषेकक्रमः जनक उिाच- ततः ककमकिोत्कृ ष्णः, श्रीनिवासः सताां गनतः । तन्ममाचक्ष्व भगवि ्, ववस्तिेण मर्ामुिे ।। १ ॥ शतानन्द उिाच – श्रीलक्ष्मीसदर्तः श्रीमा-ञ्छ्रीनिवासः वपतामर्म्। अब्रवीत्रीतमिसा, रयुञ्छ्जािः रयोजिे ।। २ ।। श्रीननिास उिाच – कमाहणण पुत्र कायाहणण, क ु रु शीघ्रमतन्द्न्ितः । स तद्वचिमाकर्णयह, ससन्तोषः वपतामर्ः ।। ३ ।। कटार्भार्णडनिचय-मािेतुां रेषयत ्सुिाि्। गरुडरमुखाि ्वीिा-न्िािायणपिायणाि ्॥ ४ ॥
  • 3. 3 3 ते तस्य वचिां श्रुत्वा, क्षणेि गरुडाियः । कटार्ािीि ्गृर्ीत्वाथ, समाजग्मुििेकधा ।। ५ ।। अपूियत्ततस्तेषु, स वायुः सभललाधधपः । सुगन्धां तोयनिचयां, दिव्यतीथोद्भवां शुभम्।। ६ ।। ततः सवाहः सुवाभसन्यो, वस्त्रालङ्कािमन्द्र्णडताः । अरुन्धतीां पुिस्कृ त्य, कृ तमङ्गलकौतुकाः ।। ७ ।। सिीप कलशाि ्िाजि ्, पावहतीरमुखाः न्द्स्त्रयः । चक्र ु ः समन्तान्मङ्गल्याि्, ससाववत्री पुिोगमाः ।। ८ । गायन्त्यः शुभगािानि, नििातङ्ककृ तां तथा । कृ ष्णावतािववभवां, गायन्त्यश्वामिाङ्गिाः ॥ ९ ॥ भसद्धाङ्गिाश्च िाजेन्ि तस्थुवैखािसाङ्गिाः । एवां रवृत्ते पुर्णयेऽन्द्स्मि ्वववार्े वेङ्कटेभशतुः ।। १० ।।
  • 4. 4 4 स्िुषा वासुिेवस्य, जर्सुश्चारुलोचिाः । श्वश्रूां च पुितः कृ त्वा, मातिां बक ु लाां र्िेः ॥ ११ ॥ एवां मर्ोत्सवस्तव, समभूत ्सप्तमीदििे । चतुदिहक्षु च सांस्थाप्य, कलशाञ्छ्जलपूरिताि ्।। १२ ।। सूत्रेण वेष्टनयत्वा तु, तन्मध्ये ित्िपीठकम्। सांस्थाप्य सम्भ्रमैयुहकताः, इिमार्ुः सुिाङ्गिाः ।। १३ ।। उवत्तष्ठ पुरुषश्रेष्ठ, नतष्ठ त्वां सूत्रमर्णडले । स इत्थमुकतो भगवा-न्योवषताां पुितो र्रिः ॥ १४ ॥ रोवाच िीिवििः, रस्रवन्िेत्रजां जलम्। वपतामर् मर्ाराज्ञ, वववार्ववभवे सम ।। १५ ।। कः किोत्यभभषेक ां तु, तैलेिाशीः क्रमेण वै। यस्य िान्द्स्त मर्ािाज, माता वावप वपता तथा ॥ १६ ॥
  • 5. 5 5 वववार्े च ववपत्तौ च, तस्य धधग्जन्म जीवतम्। भधगन्यो रातिश्चैवां, मातुला भाधगिेयकाः ॥ १७ ॥ ि मे सन्द्न्त मर्ाराज्ञ, कः किोत्यभभषेचिम्। मातावपतृववर्ीिािाां, का गनतवै भववष्यनत ॥ १८ ॥ ि च मातृसमां भमत्रां, जिक े ि समां सुखम्। ि भायाहसदृशां भाग्यां, ि पुत्रेण समागनतः ॥ १९ ॥ ि दर् रातृसमो बन्धु-िह ववष्णोिेवता पिा । इनत सम्भ्भाष्य गोववन्िो, लीलामािुषववग्रर्ः ॥ २० ॥ रुिोि लोकिीत्यैव, पश्यि्ब्रह्माििां र्रिः । उपधायह र्िेवाहकयां स भवः कञ्छ्जसम्भ्भवः ॥ २१ ॥ सान्त्वयन्वासुिेवां तु, भाितीमार् भूपते । ब्रह्मोिाच- ककमथं मोर्यभस वो, मायापञ्छ्जिवाभसिः ।। २२ ।।
  • 6. 6 6 कोऽवप िास्तीनत यत्रोकतां, तिसत्यां चतुभुहज । पुत्रोऽर्ां तव कल्याण, पौत्रः साक्षात ्त्रत्रलोचिः ॥ २३ ॥ मन्मथोऽन्यः पुमाि ्पुत्रः, पौत्रपुत्रः षडाििः । जगत्राणो ज्येष्ठपुत्रः, स्िुषा ते भािती र्िे ॥ २४ ॥ सिस्वत्यादिकाः सवाहः, न्द्स्त्रयस्त्वत्पाि सेववकाः । त्वां पुमाि ्पिमः साक्षा-ज्जगद्धात्री तवाङ्गिा ।। २५ ।। क्रीडामात्रभमिां मन्ये, त्वत्कृ तां पुरुषोत्तम । एवां ववभवमापन्िस्त्वां, िो मोर्यसे वृथा ।। २६ ।। इत्थमुकत्वा चतुवहकत्रो, वासुिेवां िमासखम ्। िमाां सङ्क े तयामास सा-िमा वाकयमब्रवीत ्।। २७ ।। श्रीरमोिाच- ववदितां हृियां िेव, तव वेङ्कटवल्लभ । तैलाभ्यङ्गादि कमाहणण, करिष्ये पुरुषोत्तम ॥ २८ ॥
  • 7. 7 7 उवत्तष्ठ त्यज िुःखां ते, समािोर् विासिम ्। सिमाधगिमाकर्णयह, सन्तोषान्ियिाज्जलम्।। २९ ।। मुञ्छ्चन्मुनिविाि ्िाज-न्िन्ियन्ििसािधथः । कश्यपात्रत्रभिद्वाज, ववश्वाभमत्रपुिोगमाि ्।। ३० ।। रणणपत्य वभसष्ठां स, आर् ववश्वां ववडम्भ्बयि्। श्रीननिास उिाच – अिुज्ञाां िेदर् मे ब्रह्मि ्, सज्जिाथं मर्ामुिे ।। ३१ ।। तथान्द्स्त्वत्यब्रवीत्कृ ष्णां, वभसष्ठः स पुिोदर्तः । सपत्िीकाि ्सुिान्सवाहि ्, सभायाहिृवषमर्णडलाि ्।। ३२ । अिुज्ञाप्यािुगैः साधह-मुिनतष्ठत्सुिोत्तमः । ववकीयं क े शमूलानि, पूवाहशाभभमुखां ततः ।। ३३ ।। आिोपयि ्ित्िपीठे, श्रीनिवासां सुयोवषतः । तासाांमध्ये भसन्धुपुत्री, िमा कमललोचिा ।। ३४ ॥
  • 8. 8 8 रुकमपात्रां समािाय, तैलपूरितमाििात ्। अभ्याञ्छ्च यत्तिा िेवी, स्वाशीभभहिभभिन्द्य तम्।। ३५ ॥ रमोिाच- िीर्ाहयुभहव गोववन्ि, बर्ुपुत्रो धिाधधपः । चतुिहशािाां लोकािा-मेकच्छत्राधधपो भव || ३६ |। एवमुकत्वा तिा िेवी, साऽभ्यिन्द्कत स्म माधवम्। िेवाङ्गां मिहयामास ,तैलेिानतसुगन्द्न्धिा ॥ ३७ ॥ तिा ििौ ब्रह्मपत्िी, चन्िकाश्मीिकिहमम् तेि माजाहितैलेि, तथा मृगमिेि च ।। ३८ ।। र्रििाचूणहवपष्टेि, निमृहज्य च वृषाकवपम्। सुमङ्गलैवाहद्यर्ोषैः, सर् सवहपरिच्छिैः ॥ ३९ ॥ समन्तात ्सवहववधधषु, करिक ु म्भ्भैरुपाहृतैः । समन्तात्पुर्णयतीथहस्थ-पुर्णयतीथाहभभपूरितैः ॥ ४० ॥
  • 9. 9 9 सित्िैः काञ्छ्चिैः क ु म्भ्भैः, स्तावपतोिकभमधश्रतैः । अभभषेक ां ततश्चक्र े , कमला जगिीभशतुः ।। ४१ ।। आपािमौभलपयहन्तां, सा कृ त्वोद्वतहिां र्िेः । मेिे कृ ताथहमात्मािां, सेवया क े शवस्य तु ॥ ४२ ॥ चतस्रस्तु सुवाभसन्यः, पाणणभभः कलशान्तृप धृत्वा मौन्द्कतकतोयै-स्तमभ्यवषञ्छ्चत ्सुिेश्विम्॥ ४३ ॥ जलैिीिाजयामासुः, पुत्रवान्धिवाि ्भव । इत्याभशषाऽभभिन्िन्त्यः, श्रीनिवासां सुिाङ्गिाः ॥ ४४ ॥ गायन्त्यः शुभगीतानि, कौङ्क ु मैः सभललैस्ततः । आिानतहकाां माङ्गभलकीां, सवाहश्चक्र ु स्तथाऽङ्गिाः ॥ ४५ ॥ तिा ििौ ब्रह्मपत्िी, साववत्री वस्त्रमुत्तमम्। ते वस्त्रेण सवाहङ्गां, ममाजह ववधधविमा ॥ ४६ ॥
  • 10. 10 10 पावहती धूपमािाय, ििौ लक्ष्मीकिाम्भ्बुजे । धूपनयत्वा सुधूपेि, ववकीयोन्द्ज्ितबन्धवाि ्॥ ४७ ॥ बबन्ध कमला िेवी, मूधहजान्मधुर्ानतिः । आिशं िशहयामास, साववत्री स्वणहभूवषतम्॥ ४८ ॥ िनतशच्यौ चामिे च, वीजयन्त्यौ न्द्स्थते तिा । छत्रां िधाि सा िेवी, भािती भन्द्कतसांयुता । पािुक े रििौ भिा, गङ्गा गङ्गावपतुस्तिा ॥ ४९ ॥ निधाय पािौ विपािुकाद्वये, ययौ रपन्िानतर्िो र्रिः स्वयम ्। याभ्याां पुिा पाविताां गता मुिेः, शापेि चाश्मत्वमुपागताऽबला ॥ ५० ॥ पािुकाभ्याां चिि ्भूभम, विासिमगाद्धरिः ।। ५१ ।।
  • 11. 11 11 श्रीभर्िानुिाच- ब्रह्माियः सुिश्रेष्ठाः, इन्िाद्या लोकपालकाः । कश्यपादिमुनिश्रेष्ठाः, वभसष्ठादितपोधिाः ॥ ५२ ॥ सिकाद्याश्च योगीन्िाः, भृग्वाद्याश्च ऋषीश्विाः । अयहमाद्याश्च वपति-स्तुम्भ्बुवाहद्याश्च गायकाः ।। ५३ ।। िम्भ्भाद्याश्चै व ितहकयः, सूतमागधवन्द्न्ििः । उपासताऽसिे िम्भ्ये, पश्यन्तः पुरुषोत्तमम्॥ ५४ ॥ स्वाभमपुष्करिणीतीिे, िक्षक्षणे पक्षक्षवार्िम्। अष्टमीन्िुकलाकािे, ललाटे िपहणस्फ ु टे ।। ५५ ।। ऊध्वहपुर्णरां िधािाथ, श्रीनिवासः सताां गनतः । तिार् कमला िाजि ्, वक ु ला लोकमातिम्॥ ५६ ॥ िेखा िचय कल्याणण, ललाटे क ु ङ्क ु मेि तु । एवमुकता िेवमाता, िमा क ु ङ्क ु ममाभलखत ्।। ५७ ।।
  • 12. 12 12 तांिा मुर्ूतह कालस्तु िभशहतो िैवधचन्तक ै ः । भूषणानि स्वपुत्रस्य, पीतां तु जगिीभशतुः ॥ ५८ ॥ यात्वा मर्ािाज क ु बेिमथ सा िमा । आिाय तां ििशाहथ, भगवािार् ताि ्िृप ॥ ५९ ॥ श्रीभर्िानुिाच- सम्भ्भूषय विािोर्े, भूषणैमां विाििे । एवमुकता र्सन्ती सा, भूषणैस्तमभूषयत ्।। ६० ।। पीताम्भ्बिां िधािाशु, कदटसूत्रमिर्घयहकम्। स्वणैिाभिणैवहस्त्रै-भूहवषतस्तु ततो र्रिः ।। ६१ ।। कश्यपात्रत्रभिद्वाज, वभसष्ठािीन्मर्ामुिीि ्। िमश्चक्र े ववरिञ्छ्चेश-वविुतोऽवप ववडम्भ्बयि ्।। ६२ ।। सन्ध्यामुपास्य ववधधव-त्कृ त्वा तात्काभलक कक्रयाः । वभसष्ठमार्ूयोवाच, सन्तोषोदिकतमािसः ।। ६३ ।।
  • 13. 13 13 श्रीभर्िानुिाच – मुनिश्रेष्ठ वभसष्ठ त्व-मुत्तिां कायहमाचि । वासुिेववचः श्रुत्वा, वभसष्ठो विताां विः ।। ६४ ।। वविच्य वेदिकाां तत्र, मौन्द्कतक ै श्चतुिधश्रकाम्। श्रीनिवासां रनतष्ठाप्य, सङ्कल्पववधधपूवहकम्।। ६५ ।। चक्र े पुर्णयार्कमाहथ, विनयत्वा द्ववजन्मिः । अष्टवगं ततश्चक्र े , सृन्द्ष्टकताह वपतामर्ः ।। ६६ ।। ततो नियुकतववधधिा, ित्त्वा ताम्भ्बूलिक्षक्षणाः । ववराणाां वेिवविुषाां, तथा मङ्गलवादििाम्।। ६७ ।। ििुिेवाः धिां वस्त्रां, वासुिेवस्य ये वरयाः । ततः समाप्य कमाहणण, शास्त्रोकतानि यथाववधध ।। ६८ ।। क ु लिैवमपृच्छत्तां, वभसष्ठो वसुधाधधप । स तस्य वचिां श्रुत्वा, भगवािार् वै मुनिम्।। ६९ ।
  • 14. 14 14 भगवत्कृ त परिणयाङ्ग क ु लिेवतारनतष्ठाववधािम् श्रीभर्िानुिाच- वभसष्ठ मम कल्याणी, क ु लिेवी शमी स्मृता । ममावप पार्णडवािाां च, िात्र कायाह ववचािणा ।। ७० ।। कव चान्द्स्त स िुमश्रेष्ठ, इत्युकतेऽगस्त्य ऊधचवाि ्। अर्स्तत्मय उिाच- अत्रैवोत्तिदिग्भागे, तीथे कौमािसांज्ञक े ॥ ७१ ॥ वतहते वृक्षिाजश्च, तत्र गत्वा तमािय । अगस्त्यवचिेिैवां, तत्र गत्वाऽथ तां िुमम्।। ७२ ।। कृ त्वा रिक्षक्षणां िाज-न्भगवल्लौककक ै ः समः । िमश्चक्र े शमीवृक्षां, क ु लिेवां वृषाकवपः ।। ७३ ।। श्रीभर्िानुिाच – शभम पापां शमय मे, शभम शत्रुवविाभशनत ,
  • 15. 15 15 अजुहिस्य धिुधाहत्रत्र, िामस्य वरयिभशहनि ॥ ७४ ॥ मातमे क ु रु कल्याण-मववर्घिेि सुिवरये । कलर्ः सवहिेवािाां, िाज्ञस्तस्य च िोद्भवेत ्।। ७५ ।। इनत सम्भ्रार्थयह िेवेशः, क ु लिेवीां सुिाधचताम्। अचहनयत्वा ववधािेि - स्कन्धमल्पां मर्ीपते ।। ७६ ।। ववकृ त्य भशिसा धृत्वा, वादिवाणाां स्विेि च । पूियन्त्रम्भ्बिां सवह, पुिः स्वस्थािमागतः । ७७ ।। श्रीननिास उिाच- सा क ु त्र स्थाप्यते ब्रह्मि ्, वभसष्ठ क ु लिेववका । वित्येवां वासुिेवे, वभसष्ठां वसुधाधधप ।। ७८ ।। िाििश्चान्द्न्तक ां गत्वा, रोवाच मधुसूििम् श्रीनारदोिाच- विार्शिणे िेव, स्थाप्यताां क ु लिेवता ।। ७९ ।।
  • 16. 16 16 यन्द्स्मन्स्थािे स्वक ां धाम, तत्र ताां कृ ष्ण पूजयेत ्। एवां ववद्वन्मतां पूवं, निभमहतां पिमेन्द्ष्ठिा ॥ ८० ॥ स िाििवचः श्रुत्वा, वभसष्ठसदर्तो र्रिः । विार्शिणां गत्वा, वच एतत्तमब्रवीत ्।। ८१ ।। श्रीननिास उिाच- रािात्तव गोववन्ि, वववार्ां कतुहमुत्सुकः । सदर्तो धिया साधं, त्वमागच्छ िृपालयम ्।। ८२ ॥ गुरुत्वां सवहलोकािाां, कृ तकृ त्यां च माां क ु रु । श्रीनिवासवचः श्रुत्वा, भूधिी वाकयमब्रवीत ्।। ८३ ।। श्रीिराह उिाच – मम स्थािे मर्ािाज, बक ु लाां ववद्धध मे सखीम्। क्षेत्रां पकवम्भ्मिीयां य-त्तस्मात ्माां त्यकतुमर्हभस ।। ८४ ।। विार्वचिां श्रुत्वा, वासुिेवोऽभ्यभाषत ।
  • 17. 17 17 श्रीननिास उिाच – क ु लिेवीरनतष्ठाां च, करिष्ये शिणे तव ।। ८५ ।। इत्येवां राथहयन्तां तां, श्रीनिवासां पिात्पिम्। तथान्द्स्त्वत्यब्रवीिाजि्, कोलरुपी र्रिः स्वयम्८६ ॥ कलशे स्वणहखधचते, मुकतािाभशां रपूवह च। वस्त्रेण वेष्टनयत्वाथ पूजाां कृ त्वा ववधाितः ॥ ८७ ॥ रनतष्ठाप्य विार्स्य, सन्द्न्िधौ राकृ तो यथा । स्वस्थािां पुििागत्य, श्रीनिवासः सताां गनतः ॥ ८८ ॥ अभोजिेि गन्तव्यां, िािायणपुिाह्वयम्। आकाशिाजिगि-भमनत निन्द्श्चत्य चेतभस ।। ८९ ॥ ब्रह्माणमब्रवीिाजांस्त्विया गमते ितः।
  • 18. 18 18 क ु बेिाच्रीनिवास कृ तः स्वपरिणयाथहमृणािािरकािः श्रीननिास उिाच- ववधेऽद्यैव नियुङ्क्ष्वैताां, सेिाां ते चतुिङ्धगणीम्॥ ९० ॥ शीघ्रां गन्तुां चतुवहकत्र, िािायणपुिां रनत । माभूत्कालो वृथैवात्र, िुिोऽध्वा ह्यस्य वतहते ।। ९१ ।। बलां सवं विे तात, वृद्धबालाबलान्द्न्वतम्। शिैगहच्छतु िाजेन्ि, मुनिमर्णडलपूवहकम्।। ९२ ।। स तस्य वचिां श्रुत्वा, चक्रपाणेश्चतुमुहखः । वचिां व्यार्िच्छीघ्रां, वपतिां पुरुषोत्तमम ्।। ९३ ।। ब्रह्मोिाच- कृ त्वा पुर्णयार्कमाहणण, रनतष्ठाप्य क ु लेश्विीम्। िोपवासेि गोववन्ि, गन्तव्यभमनत मे मनतः ।। ९४ ।। मुियः क्षुधधताः सवे, बालवृद्धाियस्तथा ।
  • 19. 19 19 वित्येवां चतुवहकत्रे, चक्रपाणणिभाषत ।। ९५ ।। श्रीननिास उिाच- वचिानि मर्ार्ाहणण, तव पुत्र वपतामर् । कथां कायहमकायह च, िैव जािाभस पुत्रक ।। ९६ ।। िेशकालाविालोच्य, भाषसे बाभलशो यथा । िव्याणामयुतां तात, गतां मे काििे धगिौ ।। ९७ ॥ एवां व्ययां समापन्िां, कथां पश्यनत चक्षुषा । ज्ञात्वावप रिकतताां वाचा, त्वेवमुकते कथां भवेत ्।। ९८ ।। वित्येवां स्ववपतरि ब्रह्मा लोकवपतामर्ः । तृष्णीमभून्मर्ािाज, भगवत्पुितस्तिा ।। ९९ ।। िीलकर्णठोऽब्रवीद्वाकयां, वपतिां स्ववपतुस्ततः । नीलकण्ठ उिाच- श्रोतव्यां वचिां तात, मम बालस्य माधव ।। १०० ।।
  • 20. 20 20 वववार्किणे िेव, तथा भविकमहणण । रािब्धस्यान्तपयहन्तां, यो दर् यत्िां समाचिेत ्।। १०१ ।। स एव पुर्णयवाांल्लोक े , कीनतहमेनत ि सांशयः । सम्भ्पाद्याः सवहसम्भ्भािा:, शुभकायेषु पुष्कलाः ।। १०२ ।। बर्ुलाथहव्ययेिावप, तिभावे त्वृणां चिेत ्। स शम्भ्भुवचिां श्रुत्वा, शम्भ्बिारिवपताऽब्रवीत ्।। १०३ ।। श्रीभर्िानुिाच- सभायाां ककभमिां रोकतां, पौरुषेण वचः भशव । को वाद्य ऋणिाताऽन्द्स्त, वववार्स्यास्य पुष्कलम्।। १०४ ।। पुरुषः पौरुषां यत्ि-माचिेन्िैव भाषयेत ्। एवमुकत्वा भशवां रार्, क ु बेिां पुरुषोत्तमः ।। १०५ ।। श्रीभर्िानुिाच- निभमत्तां वतहते ककन्द्ञ्छ्च-दित एदर् धिाधधप ।
  • 21. 21 21 इत्येवमुकतो धििः, वपतामर्समन्द्न्वतः ।। १०६ ।। समुत्तस्थौ सभामध्या-त्वरितां भशवसांयुतः । ब्रह्मणा स क ु बेिेण, शङ्किेण िमापनतः ।। १०७ ।। एकान्ते स्वाभमतीथहस्य, पन्द्श्चमेऽश्वत्थसन्द्न्िधौ । गत्वोवाच धिेशािां, श्रीनिवासः सताां गनतः ॥ १०८ ॥ श्रीननिास उिाच – साधयस्व मर्ाभाग, कल्याणां मे कलौ युगे । ित्वा धिां यावदिष्टां, पुत्रस्य ििवार्ि ।। १०९ ॥ वासुिेववचः श्रुत्वा, वसुपालोऽब्रवीद्धरिम्। क ु बेर उिाच- त्विधीिां िेव सवं, जगिेतच्चिाचिम्।। ११० ।। बर्ूिाां जीविाशीिाां, मध्ये कोऽर्ां जगत्पते । नियोन्द्जतेि भवता, िक्षक्षतां त्वद्धिां मया ।। १११ ।।
  • 22. 22 22 तद्ििािाियोः शन्द्कत-महम िान्द्स्त खगध्वज । ग्रर्ीता त्वां च िाता च, स्वतन्त्रोऽत्र त्वमेव दर् ।। ११२ ।। ब्रुवत्येवां धिपतौ ,श्रीपनतवाहकयमब्रवीत ्। श्रीननिास उिाच – एकन्द्स्मन्प्ब्रह्मदिवसे, त्ववतािा िश स्मृताः ।। ११३ ।। ममावतािसमये, िाियाभम धिां गृर्ात ्। भूगतां च धिां िाज-न्िैव िेष्याभम मद्गृर्म्।। ११४ ।। यथायुगां यथाकालां, यथािेशां यथावयः । अवतािमर्ां क ु वहि ्, िमेऽत्र िमया सर् ।। ११५ ॥ निभमत्तमात्रमवप मे, धिां त्वां धििाऽधुिा । युगािुसारिणे िेदर्, िेशकालािुसाितः ॥ ११६ ॥ स तस्य वचिां श्रुत्वा, क ु बेिो वाकयमब्रवीत ्।
  • 23. 23 23 क ु बेर उिाच- युगािुसारिणस्तेद्य, कथां िास्याभम चक्रभृत ्।। ११७ ।। यदि ित्तां त्वया पत्रां, तिा िास्याभम ते वसु । अधिः सधिां लोक े , यथा काङ्क्षनत माधव ।। ११८ ॥ तथैव ििशािूहल, भगवाांलौककक ै ः समः । एवां तद्वचिां श्रुत्वा, र्रिबहह्माणमब्रवीत ्।। ११९ ।। श्रीननिास उिाच- कथां लेख्यां मया पत्र-मृणािािे विाद्य मे। ब्रह्मोिाच- ऋणग्रार्ी श्रीनिवासो, धििायी धिैश्विः ।। १२० ।। आत्मकायहनिभमत्तां तु कल्याणाथं कलौ युगे । वैशाखे शुकल सप्तम्भ्याां ववलम्भ्बे चैव वत्सिे ।। १२१ ।।
  • 24. 24 24 निष्काणाां िाममुिाणाां, लक्षाणण च चतुिहश । िव्यां ित्तां धिेशि, वृद्धधग्रर्णकािणात ्।। १२२ ।। सवृद्धध दित्सता मूलां, स्वीकृ तां चक्रपाणणिा । वववार्वषहमािभ्य, सर्स्रान्ते धिां पुिः ।। १२३ । िातव्यां यक्षिाजाय, श्रीनिवासेि शाङ्हधगणा । एक: साक्षी चतुवहकत्रो, द्ववतीयस्तु त्रत्रलोचिः ।। १२४ ॥ तृतीयोऽश्वत्थिाजस्तु, वेवत्त सवहभमिां दृढम्। इत्येतदृणपत्रां तु, श्रीनिवासोऽभलखत्स्वयम्।। १२५ ।। एवां पत्राथहमाकर्णयह, ऋणपत्रां िमापनतः । भलणखत्वा तत्किे ित्त्वा, धिेशां चाब्रवीद्धरिः ।। १२६ ।। धिां िेदर् धिेशाि, पत्रे भलणखतमात्रकम्। एवमुकतो वसुपनत-वाहसुिेवेि भूभमप ।। १२७ ।।
  • 25. 25 25 ििौ धिां क ु बेिस्तु, कलृप्तसङ्खयां वृषाकपेः । दृष््वा तद्धििाभशां तु, तत्किेऽिाद्धरििृहप ।। १२८ ।। श्रीनिवासाज्ञया क ु बेिकृ तवैवादर्कपिाथह सज्जीकिणरकािः श्रीभर्िानुिाच- क ु बेिमब्रवीद्िेवः, सम्भ्भािाियिां रनत । आिीयताां तर्णडुलां च, भमतां रस्थैधहिेश्वि ।। १२९ ।। माषादिक ां च मुद्गािी-न्गोधूमाांश्च समािय । गुडतैलमधुक्षीि-शक ह िाज्यिधीनि च ।। १३० ।। वस्त्राणण योग्यमूल्यानि, सोत्तिीयाणण चािय । नतलदर्ङ्गुमिीचादि-जीिसषहपमेधधकाि ्।। १३१ ।। र्रििाकतानि क ु वीथाः, वस्त्राणण द्ववजयोवषताम्। कम्भ्बलाश्च धिाधीश, क्रीयन्ताभमनत चाब्रवीत ्।। १३२ ।। िेवािामुत्तिीयां च, िेवस्त्रीणाां िुक ू लकम्।
  • 26. 26 26 पूगीफलानि दिव्यानि, िागवल्लीिलानि च ।। १३३ ।। एलालवङ्गकपूहि-मृगिाभभिसां तथा । माङ्गल्यतन्तुां कन्याथं, पािाङ्गुष्ठादिमुदिकाम्।। १३४ ।। र्स्ताङ्गुलीयक ां मेऽद्य, क ु बेि क ु रु शीघ्रतः । इनत गोववन्िवचिां, श्रुत्वासौ निमहमे क्षणात ्।। १३५ क ु बेर उिाच – त्वत्रसािेि गोववन्ि, सवह सज्जीकृ तां मया पाकाथं पुर्णडिीकाक्ष, नियुङ्क्ष्वान्द्ग्िमतः पिम्।। १३६ ।। भगविाज्ञया वन्द्ह्िकृ तदिव्यासन्िसज्जीकिणरकािः एवमुकतः क ु बेिेण, श्रीनिवासः सताां गनतः । षर्णमुखां रेषयामास, वह्िेिाह्वािकािणात ्।। १३७ ।। स गत्वा त्वरितां स्कन्िः, शासिां ज्ञापयन्र्िेः। सम्भ्राप्तो वायुवेगेि, सदर्तो जातवेिसा ।। १३८ ।।
  • 27. 27 27 ततः रोवाच भगवाि्, त्वरितां र्व्यवार्िम्। श्रीभर्िानुिाच- क्षणाद्भक्ष्यान्िशाकादि, पच स्वार्ासमन्द्न्वतः ।। १३९ ।। इनत िािायणवचः श्रुत्वा-ऽन्द्ग्िस्तमभाषत । अग्ननरुिाच – पाकाथं भाजिां कृ ष्ण, िास्त्येकमवप मे र्िे ।। १४० ।। कायहः पाको मर्ािाज, बर्ूिाां भकतवत्सल । इनत तस्य वचः श्रुत्वा, शाङ्ग्यन्द्ग्िं रत्यभाषत ।। १४१ ।। श्रीभर्िानुिाच – भवताां भविे तात, ककन्द्ञ्छ्चज्जाते मर्ोत्सवे । भाजिानि मर्ाभाग, वधहन्ते वटबीजवत ्।। १४२ ।। ममह कल्याणसमये, भार्णडमेक ां ि दृश्यते । िैवमेव पिां मन्ये, सवेषाां सवहसाधिे ।। १४३ ।।
  • 28. 28 28 उपायां श्रुणु सप्तास्य, पाकाथह भाजिैवविा । अन्िां स्वाभमसिोमध्ये, सूपां पापवविाशिे । १४४ ॥ ववयद्गङ्गाजले वह्िे, पिमान्िां गुडान्द्न्वतम्। िेवतीथे शाकमिे तुम्भ्बुतीथे तु धचत्रकम्।। १४५ ।। क ु मािधारिकातीथे, भक्ष्याणण ववववधानि च । पार्णडुतीथे च कतहव्य-न्द्स्तन्द्न्त्रणीिस उत्तमः ॥ १४६ ॥ व्यञ्छ्जिान्यन्यतीथेषु, कन्िमूलफलैः सर् । कक्रयताां लेह्यपेयानि, तीथेष्वन्येषु पावक ।। १४७ ।। इनत िेवस्य वाकयानि, रशशांसुमहर्षहयः । तथा च कृ तवाञ्छ्जात-वेिा वेिववशाििः ।। १४८ ॥ एवां ववधचत्रकमाहणण, र्िेवेक ु र्णठवाभसिः । युगािुसारिणस्तस्य, तिद्भुतववडम्भ्बिम्।। १४९ ।। अधचन्त्यां िेवताकायह-मवाङ्मिसगोचिम्।
  • 29. 29 29 अग्ननरुिाच- िध्योििनतलान्िे च पिमान्िां मधुस्रवम्।। १५० ॥ माषापूपाः गुडापूपाः, शाकद्वयमतः पिम्। सवं सुपकवताां िीतां, त्वत्रसािेि क े शव ।। १५१ ।। आमन्त्रय द्ववजेन्िाांश्च, सुिािवप मुिीिवप । अन्द्ग्िवाणीां समाकर्णयह, श्रीनिवासो नििामयः ।। १५२ ।। सम्भ्रेषयन्द्च्छवसुतां, षर्णमुखां भमधथलेश्वि । श्रीशेषािी कश्यपादिभ्यो ब्रह्मादिकृ तोपचािरकािः स जगामानतवेगेि, जपतोऽन्द्ग्िपिायणाि ्।। १५३ ।। ब्राह्मणाि ्वेिवविुषः, आजुर्ाव जिाधधप । पाकः सम्भ्पूणहता राप्तः, उनतष्ठत सुिद्ववजाः ।। १५४ ॥ इनत तेि समार्ूताः, कश्यपात्रत्रपुिोगमाः । िेवाश्च निकटां तस्य, पाकस्थािस्य भेन्द्जिे ।। १५५ ।।
  • 30. 30 30 ववभज्य तत्र ववधधव-त्पािभूताि्पृथक् पृथक् । पांन्द्कतश्च कािनयत्वा-ऽथ ताितम्भ्यािुसाितः ।। १५६ ।। पात्राणण व्यस्तृणोच्छम्भ्भूः, पात्रापात्रववचक्षणः । पार्णडुतीथं समािभ्य, श्रीशैलावधध भूसुिाः ।। १५७ ।। िेवाश्च नित्रबडीभूता-स्तन्द्स्मि ्कृ ष्णमर्ोत्सवे । न्द्स्थता िेवद्ववजास्तत्र, स्वस्वपात्रान्द्न्तक े पृथक् ।। १५८ ॥ तिाऽह् भगवाि ्िाजि ्, ब्रह्माणां चतुिाििम्। श्रीभर्िानुिाच – अिवपहतां ि िातव्यां, िेवािाां च द्ववजन्मिाम्।। १५९ ।। ब्रह्मोिाच- सवहज्ञां सवहभोकतािां, सवहलोक े श्विेश्विम्। त्वामेव वेद्भम गोववन्ि, ि त्वत्तुल्यो ि चाधधकः ।। १६० ।। कस्मै निवेियेयां भोः, रशाधध कमलापते |
  • 31. 31 31 स पुत्रवचिां श्रुत्वा, पुत्रमार् र्सन्द्न्िव ।। १६१ ।। श्रीभर्िानुिाच- अर्ोत्रबलिृभसांर्स्य, पूजाां कृ त्वा निवेिय । इत्युकतो वासुिेवेि, िृभसांर्स्यापहणां िृप ।। १६२ ।। ब्रह्मा चकाि सवेषाां, मुिीिामवप सम्भ्मतम्। गृर्ािाधििेवाांश्चा-ऽमन््याऽऽिचह ततः पिम्।। १६३ ।। अक्षतार्घयाहम्भ्बुगन्धेश्च, धूपिीपािुलेपिैः । ववराणामचहिां चक्र े , ब्रह्मा च ववधधपूवहकम्।। १६४ ॥ ििामािन्िसम्भ्पूणो, र्रिस्ताां लौककक ै ः समः । परिवेषां ततश्चक्र ु िष्टौ, दिकपालकास्तिा ।। १६५ ।। पात्रसांस्कािपूवं च, चक्र ु स्ते परिवेषणम्। परिवेषां च सम्भ्पूणह-माकर्णयाहन्द्ग्िमुखाद्धरिः ।। १६६ ।।
  • 32. 32 32 एको ववष्णुमहर्द्भूतां, पृथग्भूतान्यिेकशः । त्रैल्लोकान्व्याप्य भूतात्मा, भुङ्कते ववश्वभुगव्ययः ।। १६७ ॥ vइत्थां कृ ष्णापहणां चक्र े , श्रीिृभसांर्ाय ववष्णवे ।। कश्यपाद्याांश्च गोववन्िो, जुषध्वभमनत चाब्रवीत ्।। १६८ ।। भवताां ज्ञािपूणाहिाां, ककमिेिाद्य पूणहता । भववष्यनत मर्ाराज्ञाः, ियावन्तस्तपोधिाः ।। १६९ ।। िरििां माां च जािन्त-स्त्वन्िां मे सजलां लर्ु । बर्ुकृ त्य स्वीक ु रुत, कृ पया नितिाभमनत ।। १७० ।। राथहिाां ब्राह्मणािाां तु, कृ तवाि ्राकृ तो यथा । वासुिेववचः श्रुत्वा, वाकयमार्ुमहर्ीसुिाः ।। १७१ ।। ऋषय ऊचु- तवान्िममृतरख्यां, मुन्द्कतमागहस्य साधिम्। वयां धन्याः कृ ताथाहः, स्म कलौ पापाक ु ले र्िे ।। १७२ ।।
  • 33. 33 33 अभभिन्द्य तभमत्थां ते, सुसन्तुष्टा अभुञ्छ्जत । भोजिािन्तिां िाजि ्, ब्राह्मणािाां यथार्हतः ।। १७३ || ताम्भ्बूलां िक्षक्षणाां चैव, रििौ भगवाि ्र्रिः । स ववरभोजिस्यान्ते, स्वयां भोजिमाचित ्।। १७४ ।। पुत्रेण पुत्रपुत्रेण, भायहया बन्धुभभयुहतः । सान्द्ग्िः सलोकपालश्च, सशेषो गरुडान्द्न्वतः ।।१७५ ।। भोजिान्ते दििाधीशो, िात्रत्रस्थािमुपागतः । शयिां कृ तवाि ्कृ ष्णः, पयहङ्क े िमया सर् ।। १७६ ।। स्वयां नििाववर्ीिोऽवप, िेमे राकृ तवद्धरिः । ब्रह्माियः सुिश्रेष्ठाः, कश्यपात्रत्रपुिोगमाः ।। १७७ ।। शयिां चकक्रिे िाजि्, कन्ििेषु गृर्ेषु च । वृक्षमूलेषु शैलािाां, गह्विेषु ििीषु च १७८ ॥
  • 34. 34 34 भगविाज्ञया ब्रह्मकृ तसैन्यसज्जीकिण रकािः ततः रभाते ववमले, श्रीनिवासः सताां गनतः । गरुडां रेषयामास, ब्रह्माणां रनत भूभमप ॥ १७९ ॥ स गत्वा वायुवेगेि, ब्रह्माणां तल्पसांन्द्स्थतम्। रत्युवाच मर्ािाज, पक्षक्षिा् पिमां वचः ।। १८० ॥ र्रुड उिाच- गच्छ तातान्द्न्तक ां ब्रह्मि ्, वस्त्रालङ्कािभूवषतः । र्ांसमारुह्य चन्िाभां, गन्तुां िाजेन्िपत्तिम्।। १८१ ।। वाद्यन्ताां च ववधचत्राणण, वादित्राणण मर्ान्द्न्त च । गजमािोप्य मर्ती, भेिी चाद्यािुवाद्यताम्।। १८२ ॥ वार्िानि ववधचत्राणण, िथा आन्िोभलका अवप । अलङ्कक्रयन्ताां िाजेन्ि-पुिीां गन्तुां ससांरमम्।। १८३ ॥
  • 35. 35 35 पक्षक्षिाड्वचिां श्रुत्वा, पक्षक्षवार्ििन्ििः । नियोजयामास तिा, बलां िेवगणस्य च ॥ १८४ ॥ गजािाां च र्यािाां च, वृषभाणाां च मर्णडलम्। पिातीिाां च शूिाणाां, मर्णडलां समलङ्कृ तम्॥ १८५ ॥ शुिाश्च कृ तववद्याश्च, धृतशस्त्रास्त्रपाणयः । वपतामर्ां पुिस्कृ त्य, जग्मुिाहिायणान्द्न्तकम्।। १८६ ।। तां दृष््वा सवहिेवेशां, भगवािार् भूपते । श्रीननिास उिाच- ववलम्भ्बः कक्रयते कस्मा-द्गमिाथं वपतामर् ॥ १८७ ॥ नियोजय बलां सवं, िाजधान्यै िृपस्य च । इत्थां र्िेवहचः श्रुत्वा, वासुिेवात्मजोऽब्रवीत ्।। १८८ ॥ ब्रह्मोिाच- सज्जीकृ तां बलां सवं, धृतायुधमरिन्िम ।
  • 36. 36 36 उवत्तष्ठ पुरुषश्रेष्ठ, समािोर् खगेश्विम्।। १८९ ।। ववयिाजपुिां रनत सपरिकि श्रीनिवासगमिम् स इत्थमुकतो भगवाि ्, गरुडस्कन्धमान्द्स्थतः । ब्रह्माणमग्रतः कृ त्वा, रुिां कृ त्वा तु िक्षक्षणे ।। १९० ।। वामे वायुां ततः कृ त्वा, क ु मािां पृष्ठतस्तथा । िमामािोपयामास, िथां काञ्छ्चिनिभमहतम्।। १९१ ।। मातिां बक ु लाां िाजि ्, ववमािां सूयहसन्द्न्िभम्। समािोप्य मर्ािाज, भगवाि ्भकतवत्सलः ।। १९२ ।। स्वयां तु गरुडारुढो, जगाम च सताां गनतः । शेषो िधाि िाजेन्ि, श्वेतच्छत्रां शभशरभम्।। १९३ ।। चामिे चन्िसङ्काशे, वीजयामास मारुतः । व्यजिेि ववधचत्रेण, ित्ििर्णडेि माधवम ्॥ १९४ ॥
  • 37. 37 37 वीजयामास िाजेन्ि, ववष्वकसेिः रतापवाि्। भेिीिुन्िुभभनिर्ोषै-वाहदित्राणाां मर्ास्वतैः ।। ९९५ ।। वतहक ै िहटिैश्चैव, र्ार्ार्ूर्ूयुतोऽञ्छ्जसा । ययौ ववभवमापन्िः, सवाहत्मा सवहतोमुखः । १९६ ।। गमिे वासुिेवस्य, िेवािामवप भूभमप । ऋषीणाां पूवहिेवािाां, गन्धवाहणाां तपन्द्स्विाम्॥ १९७ ।। सम्भ्मिहः सम्भ्बभूवात्र, पशूिाां मािुषात्मिाम्। वनितािाां च वृद्धािाां, बालािाां िक्षसामवप ।। १९८ ।। अन्योऽन्यां कलर्स्तत्र, वनितािामभूत्तिा । ऋषीणामृवषकन्यािाां, िेवस्त्रीणाां च िैवतैः ॥ १९९ ।। तत्राधिा तु गच्छन्ती, मागहमध्ये मर्ीपते। काधचद्भताहिमालम्भ्ब्य, पुत्रमांसे निधाय च ॥ २०० ॥ भािमुद्धृत्य भशिभस, पद्भ्यामेव स्म गच्छनत ।
  • 38. 38 38 तन्द्स्मन्काले मर्ािाजः, िथस्थाः सुियोवषतः ।। २०१ ॥ पन्थािमिुरुन्धन्त्यो-ऽतजहयांश्चाधिाि ्कृ शाि ्। तिा ववयोग मापन्िा, भताह सा भािपीडडता ।। २०२ ।। क ू जन्ती िाथ र्ा िाथ, विे ि त्यकतुमर्हभस । एवमुकत्वा ववरपत्िी, सपुत्वा पनतता भुवव ।। २०३ ।। रुदिताः भशशवस्तत्र, रहृष्टास्तत्र क े चि । क े धचत्पयः स्म काङ्क्षन्द्न्त, क े धचिन्िां मर्ीपते । भुञ्छ्जन्द्न्त क े धचत्क्षीिान्िां, क े धचद्िध्योििां िृप ॥ २०४ ॥ र्सन्द्न्त क े धचत्ररुिन्द्न्त क े धच- त्रयान्द्न्त क े धचत्रलपन्द्न्त क े धचत् पतन्तमन्ये किपल्लवेि, समुद्धिन्द्न्त स्म र्सन्द्न्त क े चि । सुिाङ्गिाश्च िाजेन्ि, तथा वैखािसाङ्गिाः । ऋष्यङ्गिाश्च गन्धवह-वनिताश्चारुलोचिाः । २०६ ॥
  • 39. 39 39 अवािोर्ि धगिेश्चैव, श्रीनिवासपिायणाः । शेषाचलां समािभ्य, िािायणपुिावधध । २०७ ।। नतलमात्रावकाशः स्म, मागहमध्ये ि दृश्यते । मध्ये कृ त्वा पद्मतीथं, गता सा वादर्िी र्िेः ॥ २०८ ॥ ऋग्यजुस्सामाथवाहद्यै-गीयमािो जगद्गुरुः । श्रीपनतः पद्मतीथाहख्यां, मर्ातीथं मर्ीपते ।। २०९ ॥ आससाि जगद्योनिः, सन्द्च्चिािन्िववग्रर्ः । ससुिासुिगन्धवह-भसद्धसाध्य मरुद्गणः ।। २१० ।। राप्तां गरुडमारुढां, कृ ष्णद्वैपायिात्मजः । साष्टाङ्गन्यसिां िाजि ्, रणणपत्य शुकोऽब्रवीत ्। भगवन्तां रनत शुकमुनिकृ तोपचािक्रमः तपश्च सफलां मन्ये, कृ तां मे पुरुषोत्तम ॥ २११ ॥ यो भवाि ्ब्रह्मरुिाद्ये-िगम्भ्यो वेिगोचिः ।
  • 40. 40 40 तां भवन्तां रपश्याभम, िेत्राभ्याां पुरुषोत्तम ।। २१२ ॥ सपुत्रभमत्राणखललोकपालां, शेषेण लक्ष्म्भ्या च युतां यतोऽर्म ्। पश्याभम भाग्योियशाभलदृग्भ्याां, त्वत्पािपूजा सफला ततो मे ।। २१३ ।। ववज्ञापिां मे श्रुणु िेविाज, रसािर्ेतोस्तव वासुिेव । कृ त्वा कृ पाां वेङ्कटशैलिाथ, भुकत्वा मिीयां फलकन्िमूलम्। इत्युकतो मुनििा तेि वासुिेवोऽभ्यभाषत । श्रीभर्िानुिाच- श्रुणु तापसशािूहल, वचिां साधुसम्भ्मतम्।। २१५ ।। भवाि्कृ शो वविागी च, ब्रह्मचािी दृढव्रतः । वयां सांसािनििताः, बर्वश्चात्र भूसुि ।। २१६ ॥ अद्यैव िगिीां गत्वा, िाज्ञस्तस्य मर्ात्मिः ।
  • 41. 41 41 तत्रैव भोजिां क ु मह, इनत मे वतहते मिः ॥ २१७ ॥ वित्येवां हृषीक े शे, व्यासपुत्रोऽभ्यभाषत । श्रीशुक उिाच- निन्द्ष्कञ्छ्चिोऽर्ां गोववन्ि, निन्द्ष्कञ्छ्चिजिवरय ।। २१८ ।। त्वनय भुकते जगद्भुकतां, िात्र कायाह ववचािणा । वित्येवां शुक े कृ ष्णां, बक ु ला वाकयमब्रवीत ्।। २१९ ॥ बक ु लोिाच- श्रुणु तद्वचिां कृ ष्ण, त्वद्वववार्े िमापते । यत्िां बर्ुववधां चक्र े , िाजािां स दर् बोधयि ्॥ २२० ॥ इनत मातुवहचः श्रुत्वा, माधवः शुकमब्रवीत ्। श्रीननिास उिाच – त्वद्वाकयामृतपािेि, तृन्द्प्तमेऽभून्मुिीश्वि ।। २२१ ।।
  • 42. 42 42 ककमन्येि राकृ तेि, फलेिाल्पिसेि मे । तथाऽवप तव वाकयेि, करिष्ये भोजिां मुिे ।। २२२ ॥ सान्त्वनयत्वा मुनिविां, गरुडािवरुह्य सः । क ु टीिां सम्भ्रववश्याथ, सपुत्रः सपरिग्रर्ः ।। २२३ ।। मुञ्छ्जैः कृ तासिे िम्भ्ये, सांन्द्स्थतः पिमेश्विः । शुकः स्िात्वा पद्मतीथे, कृ त्वान्िां भन्द्कतसांयुतः ।। २२४ ॥ अमृताबीज निचयां, मुन्द्ष्टभभः रववर्त्य च । तत्तर्णडुलैमहर्ािज, कृ तवािन्िमुत्तमम्।। २२५ ।। बृर्तीफलसांयुकतां, नतन्द्न्त्रणीिससांयुतम्। स्वान्तिस्थस्य यद्योग्यां, पूजासाधिमेव च ।। २२६ ।। तेिैव बाह्यमूतेस्तु, पूजिां साधुसम्भ्मतम्। इनत मत्वाथहतत्त्वज्ञः, कृ त्वा पािाविेजिम्।। २२७ ।।
  • 43. 43 43 पद्मपत्राणण चास्तीयं, तत्रान्िां िससांयुतम्। ववनिक्षक्षप्य ववशेषेण, कृ तसाष्टाङ्ग सन्िनतः ।। २२८ ॥ भोजिां क ु रु गोववन्ि, सिा पूणहमिोिथ । एवां सम्भ्राधथहतो िेवः, शुक े ि पिमवषहणा ।। २२९ । तद्भन्द्कतपािवश्येि, भगवािात्मभूः स्वयम्। ऋषीणामुधचतार्ािि ्, बुभुजे सवहभोजिः ॥ २३० ॥ लक्ष्मीस्तस्याज्ञया मात्रा, साधं बक ु लमालया । बुभुजे मुनििा ित्तां, तिन्िममृतरभम ्।। २३१ ।। तन्द्स्मि ्भुकतवनत श्रीशे, ऋषयः कोपपूरिताः । तिा शुक ां भीषयन्तः, समुत्तस्थुवहिासिात ्।। २३२ ।। शापािुग्रर्सामार्थयह, साधिाश्च तपोधिाः । तेषाां मतां तु ववज्ञाय, भगवाि ्बदर्िागतः ।। २३३ ।। फ ू त्कािां कृ तवाि ्कृ ष्णः, सवेषाां तृन्द्प्तर्ेतवे ।
  • 44. 44 44 तन्मुखाम्भ्भोजसम्भ्भूत-वायुिा तृन्द्प्तर्ेतुिा । २३४ ।। सुिधेन्वा यथा तृप्ता-स्तथैव मुनिपुङ्गवाः । शुक ां सन्तोषयामासु-वहचिैः स्तोतभमधश्रतैः ।। २३५ ।। श्रीनिवासाभभमुखतया स्वपुिात्सपरिकि ववयन्िृपागमिम् कृ त्वाऽष्टम्भ्याां तत्र वासां, िवम्भ्याां गुरुवासिे । रभातसमये राप्ते, श्रीनिवासस्त्विान्द्न्वतः ॥ २३६ ॥ पुिगहरुडमारुह्य, गुरुवािे जगद्गुरुः । चतुिङ्गबलाध्यक्षां, ब्रह्माणां च वपतामर्म्।। २३७ ।। निधाय पुितो िाज-ञ्छ्जगाम जगिीश्विः । अस्तादि रन्द्स्थते भािौ, तन्द्स्मि ्काले मर्ीपते ॥ २३८ ॥ अष्टवगं स्वयां कृ त्वा, कृ त कौतुकमङ्गलः । पद्मावतीां स्िापनयत्वा, गन्धतैलेि भूभमप ।। २३९ ।।
  • 45. 45 45 अलङ्कृ त्य विाां कन्या-मलङ्कािैमहर्ीपनतः । गजमािोप्य तिसा, पुत्रीां पुत्त्रीदर्ते ितः ।। २४० ।। आकाशिाजो धमाहत्मा, पुत्रेण सर् सांयुतः । पुिोदर्तेि शक्र े ि, तोणडमािेि नियहयौ ।।२४१।। श्रीनिवासां जगद्योनि, िष्टुकामो िमापनतम्। चतुिङ्गबलैः सवै-गहजाश्विथसांयुतैः ॥ २४२ ॥ ध्वजैश्चैव पताकाभभ-श्चामिैव्यहजिैिवप । भेिीिुन्िुभभनिर्ोषै-वाहदित्राणाां मर्ास्विैः || २४३ || ितहक ै िहटक ै श्चैव, सूतमागधवन्द्न्िभभः । स्तूयमािो मर्ािाज, सैन्यमध्ये व्यिाजत ।। २४४ ॥ यथाकाशे चन्ित्रबम्भ्बां, िक्षत्रगणमर्णडले । श्री निवासववयन्िृपपद्मावतीिाां पिस्पिावलोकिम् िाजा ििशह गोववन्िां, शक्र े ण परििभशतम्।। २४५ ।।
  • 46. 46 46 गरुडस्कन्धमारूढां, श्वेतच्छत्रादिभभयुहतम्। सुक ु मािां युवािां च, सुन्ििां सुन्ििाििम ्।। २४६ ।। श्रीनिवासां जगद्योनिां, सन्द्च्चिािन्िववग्रर्म् दृष््वा सन्तुष्टमिसा, स िथािवरुह्य च ॥ २४७ ॥ पद्मावतीां स्वपुत्रीां च, निधाय पुितो िृपः । पुिोदर्तां पुिस्कृ त्य, चेिां वचिमब्रवीत ्॥ २४८ ॥ आकाशराज उिाच- धन्योऽर्ां कृ तकृ त्योऽर्ां, स्वगहमागह समान्द्स्थतः । एवां विन्तां तत्काले, श्रीनिवासः सताां गनतः ।। २४९ ॥ ििशह िाजशािूहलां, िाििेि रिभशहतम ्। श्रीनारद उिाच – िीर्हश्मश्रुां िीर्हबार्ुां, सवहिा िीर्हिशहिम ्।। २५० ।। श्वशुिां तव गोववन्ि, पश्य माधव भूभमपम्।
  • 47. 47 47 श्रीननिास उिाच – धन्यां िािि मज्जन्म, यिाकाशोऽद्य बान्धवः ।। २५१ ।। सम्भ्बन्धस्तेि सम्भ्राप्तः, ककां मयाचरितां पुिा। वित्येवां हृषीक े शे, िाजा सत्यपिाक्रमः ।। २५२ ।। द्वाितोिणमासाद्य, श्रीनिवास ििशह र् । पूजयामास गोववन्िां, वसिाभिणादिभभः ।। २५३ ॥ गन्धतैलेि िाजेन्ि, जामातिमपूजयत ्। सा ििशह विािोर्ा, पनत पिमपाविम्।। २५४ ।। पद्मावती ववशालाक्षी, लज्जया परिमोदर्ता । ताां ििशह जगद्योनिः, कमलाक्षीां मर्ीपते ।। २५५ ॥ पद्मावती श्रीनिवासौ, वार्िािवरुह्य च । अन्योन्यालोकिां िाज-ञ्छ्चक्राते सांन्द्स्थतौ ततः ।। २५६ ।। वासुिेवस्य ये भकता-स्तेऽन्योन्यां परििेभभिे ।
  • 48. 48 48 श्रीनिवासस्य पद्मावत्या सर् िुगाहिशहिपूवहक ां पुिरवेशः िगिद्वाि निलयाां, िुगाहमासाद्य भन्द्कततः ।। २५७ ।। पद्मावत्यिुगो मायी, िेवीां ित्वा ववशेषतः । विां ययाचे गोववन्िः, क ु रु भायाहभममाभमनत ॥ २५८ ॥ पद्मावती ववशालाक्षी, साववत्रीां विमुत्तमम ्। पनतां क ु रु िमािाथां, श्रीनिवासां जगन्मयम ्। २५९ ।। इनत वृत्वा च सा िेवीां, ित्वैिावतमाधश्रता । गरुडस्कन्धमारुढो, भगवाि ्भकतवत्सलः ॥ २६० ॥ िीपक ै स्तैलसांभसकतैः, सर्स्रायुतसांख्यक ै ः । लाजाि ्पुष्पार्णयक्षताांश्च, ववककिद्भभरितस्ततः ।। २६१ ।। स्तुवद्भभवहन्द्न्िबृन्िेश्च, ससूतैमाहगधैिवप । आशीवाहिां रक ु वहद्भभ-वेिर्ोषपुिस्सिम्।। २६२ ।।
  • 49. 49 49 ब्रह्मादिभभः सुिश्रेष्ठै-भूहसुिैः शुकपूवहक ै ः । श्रीनिवासां रपश्यद्भभः, पौििािीििैवृहतः ।। २६३ ।। वीणावेणुमृिङ्गाश्च, पणवािकिुन्िुभीि ्। वाियद्भभजहिैश्चान्यै-वाहििािीगणैस्तथा ।। २६४ ॥ गन्धवेगहि निपुणैः, सुतामात्यैश्च सांयुतः । आकाशिाजो धमाहत्मा, श्रीनिवासपिायणः ।। २६५ ॥ पद्मावत्या समेतां तां, श्रीनिवासां ससम्भ्रमम्। सञ्छ्चाियि ्समन्ताच्च, िािायणपुिे शिैः ।। २६६ ।। िम्भ्भास्तम्भ्भरिक्षुिर्णडैः, पूगीपोतैिलङ्कृ तम् िसालपल्लवयुतैः, पूणहक ु म्भ्भैिलङ्कृ तम्।। २६७ ।। मुकताजालावृतैश्चान्यैः, पद्मिागवविान्द्जतैः । वज्रवैडूयह धचतै-रिन्ििीलसमरभैः ॥ २६८ ॥
  • 50. 50 50 तथा मिकतरख्यै-स्तोिणैरुपशोभभतम् । क ुां क ु मोिकसम्भ्पूणह-कित्किकभाजिैः ।। २६९ ।। स्त्रीभभिीिाजयन्तीभभः, िाजमािचतुष्पथम्। वेदित्रयां परिक्रम्भ्य, वासुिेवालयां ययौ ।। २७० ।। रवेशयामास विां सुमन्द्न्ििां,श्रीवेङ्कटेशां बर्ुित्िसन्द्म्भ्मतम्। तद्बन्धुषर्णडां मुनिवयहगुप्तां,बलां ययौ िाथनिक े तिेषु ।।२७१ ।। श्रीनिवासाज्ञया तोर्णडमान्िृपकृ तां दिव्यान्िसज्जीकिणम् िात्रत्रस्तु पञ्छ्चर्दटका, समभूच्च तिा ततः । जगाम भविां िाजि्, स्वकीयां िाजवल्लभः ।। २७२ ।। तिाऽऽगतो मर्ािाज, तोर्णडमािो मर्ीपते । तमार् करुणां श्रीमाञ्छ्रीनिवासः क्षुधाऽदिहतः ।। २७३ ॥ श्रीननिास उिाच- वैवादर्कजिाः सवे, उपवासपिायणाः ।
  • 51. 51 51 अर्ां च मम पुत्रश्च, सम माता सुिाियः ।। २७४ ॥ भायाह पनतव्रता लक्ष्मीः, क्षुधया परिमोदर्ताः । तेषामन्िां मर्ािाज, भक्ष्याणण ववववधानि च ।। २७५ ।। क ु रु िाजि्सत्विस्त्व-मृषीणामूध्वहिेतसाम ्। पाकस्त्वत ववशेषेण, कतहव्यो जातवेिसा ।। २७६ ॥ समावप च रेषणीयां, पकवान्िां िाजसत्तम | वासुिेववचः श्रुत्वा, वसुधेशोऽब्रवीद्धरिम ्।। २७७ ॥ तोण्डमान उिाच- इिां शिीिां जगिीश िाज्यां- त्विीयमेतद्धध मुक ु न्िमूत्ते । ििो यथा लोकगनतां रपन्ि- स्तथा ममान्िां रनत मुह्यभस त्वम्। एवमुकत्वा मर्ािाज, जगाम भविां स्वकम ्। क्षणेि काियामास, पाक ां िाजा र्ववभुहजा ।। २७९ ।
  • 52. 52 52 ऋषीणाां वेिवविुषाां, सुिाणाां सुियोवषताम ्। िाजाऽन्िमपहयामास, ववराणाां चान्िकाङ्क्षक्षणाम्।। २८० ।। भोजिां कृ तवन्तस्ते, भक्ष्यान्ििससांयुतम् वासुिेवाय िाजेन्िः, रेषयामास साििः ।। २८१ ।। अन्िां बर्ुववधां भक्ष्यां, समाषां मधुसांयुतम्। स्वयां समेत्य िाजेन्ि, कल्पयद्भोजिां र्िेः ।। २८२ ।। बुभुजे पुरुषश्रेष्ठो, लक्ष्म्भ्या च पिमेन्द्ष्ठिा । मात्रा च सदर्तो िाजि ्, सशेषो गरुडान्द्न्वतः ॥ २८३ ॥ ित्त्वा वस्त्राणण दिव्यानि, जामातुः श्रीपतेिृहप । जगाम भविां िाजा, वासुिेवाज्ञया तिा ।। २८४ ।। गते िाक्षज्ञ मर्ािाज, श्रीनिवासस्त्विान्द्न्वतः । नििाां चकाि ववधधव-न्द्न्ििोषोंऽवप सुखासिे ।। २८५ ।
  • 53. 53 53 एवां गता च सा िात्रत्रः, रभातसमयोऽभवत ्। पूवहिेवगुिोवाहिः, सम्भ्राप्तो िशमीदििे ।। २८६ ।। समुन्द्त्थतो वासुिेवः, कृ तमङ्गलमज्जिः । वभसष्ठमब्रवीिाजि ्, भगवाि ्वेङ्कटेश्विः ।। २८७ ।। श्री भर्िानुिाच – सर्ैव भोजिां कायं, लक्ष्म्भ्या च पिमेन्द्ष्ठिा । माता पुिोदर्तेिावप, वयां पञ्छ्चान्िवन्द्जहताः ।। २८८ ।। िाज्ञस्तु भविे िाजा, िाजपत्िी पनतव्रता । कन्या पुिोदर्तो राता, तेsवप पञ्छ्चान्िवन्द्जहताः ।। २८९ ।। एवमुकत्वा वभसष्ठां तु, पुिोदर्तमरिन्िम । क ु बेिमब्रवीिाजि ्, श्रीनिवासः सताां गनतः ।। २९० ।। श्रीननिास उिाच- गच्छ यक्षगणाध्यक्ष, िाजािां ववरकािणात ्।
  • 54. 54 54 इनत तद्वचिां श्रुत्वा, यक्षिाराजसत्तमम्।। २९१ ।। गत्वाsर् भाितीां पुर्णयाां, श्रीनिवासेि भावषताम्। क ु बेर उिाच- भोजिां त्वृवषमुख्यािाां, कतहव्यां पूवहमेव दर् ।। २९२ ।। मुर्ूतह कालो िात्रौ तु, िाडडकाः स्युस्त्रयोिश । तिाऽसाध्यां मर्ािाज, िाज्याां ब्राह्मणभोजिम्।। २९३ ।। इनत सन्द्न्िश्य िाजािां, क ु बेिः पुििागतः । तथा चकाि िाजवषह-भोजिां ब्रह्मवादििाम्।। २९४ ।। ििौ च िक्षक्षणाां निष्क ां , ताम्भ्बूलां च द्ववजन्मिाम्। वववार्ाथं श्रीनिवासाियिाय तन्मन्द्न्ििां रनत िृपागमिम् एवांभूते मर्ीपाल, कल्याणदिवसे र्िेः ।। २९५ ।। शुक्रवािे िशम्भ्याञ्छ्च, सायङ्काले ववयन्िृपः । चतुिङ्गबलां सवं, निधाय पुितः सुतम्।। २९६ ॥
  • 55. 55 55 वसुिािां मर्ािाज तोर्णडमािां च सोििम्। पुिोदर्तां पुिस्कृ त्य सर् सम्भ्बन्द्न्धबान्धवैः ।। २९७ ।। ऐिावतां मर्ािावां ित्िकम्भ्बलभूवषतम्। मेर्िाड्वणहसांयुकतां बद्धर्र्णटाक ु लान्द्न्वतम्।। २९८ ।। िकतिन्तां मर्ािावां कणहबद्धसुचामिम्। पुिन्ििां पुिस्कृ त्य गजमैिावतां तथा ।। २९९ ।। आह्वािकािणात्राप्तः श्रीवववासालयां तिा । तन्द्स्मि ्मर्ागृर्े िाजन्ियुतस्तम्भ्भशोभभताम्।। ३०० ।।