Samskritham 21 is an initiative to learn Sanskrit using Moola Ramayanam which is the first chapter of the Bala Kandam of the Valmiki Ramayanam. It is the simplest of the Sanskrit works for a beginner
Mr Nanda Mohan Shenoy
CISA CAIIB
<2/17>
Home Work
Recite Sloka
Sloka Meaning
Anusvaram
Home work for the day
Day- Agenda
रामो राजमण िः सदा विजयते रामं रमेशं भजे
रामे ाभभहता निशाचरचमिः रामाय तस्मै िमिः ।
रामान्िास्स्त पराय ंपरतरं रामस्य दासोस्ययहं
रामे चचत्तलयस्सदा भितु मे भो राम मामुद्धर ॥
Agenda
Mr Nanda Mohan Shenoy
CISA CAIIB
<3/17>
विग्रहम ्
• सन्धि:
िममज्ञश्च
• समासः
कम्बु इि ग्रीिा यस्य सः
In certain cases samasa vigraham is not possible it
is called Nityasamasam
Vigraham in english is easy
In Sanskrit we need to keep in mind
• Lingam
• Vibhakthi
• Vachanam
For examination students this is very important
समासः
- broadly four types
- Under तत्पुरुष: you have number of sub
classes
समास
समस्त
पद
विग्रहपद समास
प्रनत
दिनम्
दिनं
दिनम्
इतत
अव्य
यी
भाि:
राम
बाणम्
रामस्य
बाणम्
तत्पुरु
ष:
Table
lamp
रामल
क्ष्मणौ
रामश्च
लक्ष्मणश्च
द्ि
धद्ि:
चक्रपा
णण:
चक्रम्
पाणौ यस्य
सः
बहुव्री
दह:
Mr Nanda Mohan Shenoy
CISA CAIIB
<4/17>
समस्तपद बहुव्रीहह: तत्पुरुष:
रामेश्िर: रामः ईश्िरः यस्य सः रामस्य ईश्िरः - (शििः)
रामः एि ईश्िरः- (रूपक)
लम्बोिरः Ganapati One who has a big tummy
लम्बोिरम्** ---------- Big tummy
नीलकण्ठ: Shiva(blue throated
person)
One whose throat is blue
in color
नीलकण्ठम्(नपुम्सकम्)
**
---------- Blue throat
विभायमः (पुन्ललङ्गं) Rama Divorced person or one
whose wife is not alive
न्ितक्रोि: न्ितः क्रोिः यस्य सः
कम्बुग्रीि: कम्बु इि ग्रीिा यस्य
सः
आिानुबाहु: आिानु बाहू यस्य सः
** karma dharaya
समास
Feedback
Special Usage and
confusing
मुतनपुङ्गि:
िानरषमभ:
नरिािूमल:
पुरुषव्याघ्रः
कवपकु ञ्िरः
Mr Nanda Mohan Shenoy
CISA CAIIB
<9/17>
अस्रे ोन्मुक्तमात्मािं ज्ञात्िा पैतामहाद्िरात ।
मषषयन्राक्षसान्िीरो यस्न्र स्तान्यदृच्छयया ।।76।।
अस्रेण उधमुक्तम्आत्मानम्ज्ञात्िा पैतामहात्िरात्।
मषमयन्राक्षसान्िीर: यन्धरण: तान्यदृच्छया ।।
िीर: पैतामहात्िरात्आत्मानम्उधमुक्तम्ज्ञात्िा,
यन्धरण: तान्राक्षसान् मषमयन्यदृच्छया ग्रहणं
समुपागमत् (75) Poll 1601
िीर: mighty warrior, Hanuman, पैतामहात्by Brahma's, िरात्
boon, आत्मानम्his own self, अस्रेण by the weapon (given by
Brahma), उधमुक्तम्released, ज्ञात्िा coming to know, यदृच्छया
casually (in the expectation of his another objective of seeing
Ravana), यन्धरण: restrained by ropes, तान्राक्षसान्those
rakshasas, मषमयन्while enduring
Sloka 76
Valours(refers to
Hanuman) having
known that he was
free from(by) the
Brhamstra due to
boon of Brahma .
He who was tied
down by the ropes
endured those
rakshasas , with his
own will.
Mr Nanda Mohan Shenoy
CISA CAIIB
<10/17>
ततो दग्ध्िा पुर ं लङ्कामृते सीतां च मैचलल म ।
रामाय वप्रयमाख्यातुं पुिरायान्महाकवप: ।।77।।
तत: िग्ध्िा पुर म् लङ्काम्ऋते सीताम् च मैथिल म् ।
रामाय वियम्आख्यातुम्पुन: आयात्महाकवप: ।।
महाकवप: पुन: आयात्
तत: महाकवप: मैथिल म्सीतां ऋते लङ्कां पुर म्िग्ध्िा च
रामाय वियम्आख्यातुम्पुन: आयात्
महाकवप: Hanuman तत: thereafter, मैथिल म ्सीतां ऋते
except Sita (Mythili), लङ्कां पुर म ्the city of Lanka, िग्ध्िा
having burnt, रामाय for Rama, वियम्welcome tidings,
आख्यातुम्to deliver, पुन: आयात्returned again.
Sloka 77
महाकवप:
पुन:
आयात ्
Thereafter, he
burnt the whole
of Lanka except
the place where
Sita was and
returned to
deliver the good
news to Rama.
Mr Nanda Mohan Shenoy
CISA CAIIB
<11/17>
सोऽचधगयय महात्मािं कृ त्िा रामं प्रद्क्ष म ।
न्यिेदयदमेयात्मा दृचष्टा सीतेनत तत्त्ित: ।।78।।
स: अथिगम्य महात्मानम् कृ त्िा रामम् ििक्षक्षणम् ।
धयिेियत् अमेयात्मा दृष्टा सीता इतत तत्त्ित: ।।
स: रामम् धयिेियत्
अमेयात्मा स: महात्मानम ्रामम ्अथिगम्य
ििक्षक्षणम्कृ त्िा “दृष्टा सीता” इतत तत्त्ित: धयिेियत्
अमेयात्मा possessing boundless intellect, स: he
(Hanuman), महात्मानम् highly courageous, रामम्
Rama, अथिगम्य having reached, ििक्षक्षणम ्
circumambulation, कृ त्िा having made, दृष्टा seen,
सीता Sita, इतत in this manner, तत्त्ित: truthfully,in
detail धयिेियत् informed.
Sloka 78
स:
रामम्
धयिेियत ्
Reaching Rama
the great
Hanuman gifted
with boundless
intellect
circumambulated
him and in fact
informed him that
he had seen Sita.
Mr Nanda Mohan Shenoy
CISA CAIIB
<12/17>
अनुस्िार
सन्धिः
स्िर
व्यञ्िन
अच्
हल्
:अंअनुस्िारं विसगमः
सस्न्ध
अच हल
अल्All varnas :
खर् हि ्
# Combination सस्न्ध
6 अं (म ्)+अल ्
# Input Output
6.1 म ्+अिसानम ् No Change
6.2 म ्+अच ् Samhita
6.3 म ्+हल ् पिाधतम ् अं@
म ्+हल ्* अपिाधतम ् अनुनाशसका6.4
Excluding ि्, ष ्,स्, ह् where 6.3 will be
applicable
@ Optionally it can also become
अनुनाशसका
अल्
हल(3)
अल्(2)
(4)ि ्,ष्,स ्, ह्
Mr Nanda Mohan Shenoy
CISA CAIIB
<13/17>
तर लङ्काम् (6.3)समासाद्य पुर म्
(6.3)रािणपाशलताम्(6.1) ।
िििम सीताम् (6.3)्यायधतीम्
(6.2)अिोकितनकाम् (6,3) गताम्(6.1) ||
तर लङ्कां समासाद्य पुर ं राि पाभलताम ।
ददशष सीतां ्यायन्तीमशोकिनिकां गताम
अपदान्तम
6.4 6.4
गङ्गाकू ले िेिगधििमसङ्कािास्तर
(4)ि ्,ष ्,स्
पिाधतम्
Poll 1604
# Input Output
6.1 म ्+अिसानम ् No Change
6.2 म ्+अच ् Samhita
6.3 म ्+हल ् पिाधतम ् अं$
म ्+हल ्* अपिाधतम ् अनुनाशसका6.4
* Excluding ि ्, ष ्,स ्, ह् where 6.3 will be
applicable
सस्न्ध
Mr Nanda Mohan Shenoy
CISA CAIIB
<14/17>
संथि: सन्धिः 6.4
संस्कृ तम् 6.3
संभिाशम सम्भिाशम 6.4
गङ्गा 6.4
संशयम 6.3
बबभेद च पुिस्सालान्सप्तैके ि
महेषु ा ।
चगररं रसातलं चैि जियन्प्रत्ययं
तला ।।66।।
बबभेि (3) च (3)पुन : (5) सालान्
(2)सप्त (1)एके न महेषुणा ।
थगररम् (6.2)रसातलम् (6.3) च
(1)एि िनयन् (2)ित्ययम् तिा
# Input Output
6.1 म ्+अिसानम ् No Change
6.2 म ्+अच ् Samhita
6.3 म ्+हल ् पिाधतम ् अं$
म ्+हल ्* अपिाधतम ् अनुनाशसका6.4
* Excluding ि ्, ष ्,स ्, ह् where 6.3 will be
applicable
सस्न्ध
Mr Nanda Mohan Shenoy
CISA CAIIB
<15/17>
ततस्सुग्रीिसहहतो गत्िा तीरं महोदधे: ।
समुद्रं क्षोभयामास शरैराहदत्यसस्न्िभै: ।।79।।
तत: सुग्रीिसदहत: गत्िा तीरम् महोििे: ।
समुद्रम् क्षोभयामास िरै: आदित्यसन्धनभै: ।।
तत: सुग्रीिसदहत: राम: महोििे: तीरम ् गत्िा
आदित्यसन्धनभै: िरै: समुद्रम ्क्षोभयामास
तत: thereafter, सुग्रीिसदहत: together with Sugriva,
महोििे: तीरम् shore of mighty ocean, गत्िा having
reached, आदित्यसन्धनभै: resembling sharp and hot
rays of sun, िरै: with shafts, समुद्रम् Samudra, lord of
the waters, क्षोभयामास agitated.
Sloka 9
राम:
समुद्रम्
क्षोभयामा
स
Thereafter, Rama
reached the
shore of the
ocean together
with Sugriva and
saw the ocean
agitated with
shafts burning
like the Sun.
Mr Nanda Mohan Shenoy
CISA CAIIB
<16/17>
दशषयामास चात्मािं समुद्रस्सररतां पनत: ।
समुद्रिचिा्चैि िलिः सेतुमकारयत ।।80।।
ििमयामास च आत्मानम ् समुद्र: सररताम ् पतत: ।
समुद्रिचनात् च एि िलिः सेतुम ् अकारयत् ।।
समुद्र: आत्मानम् ििमयामास
िलिः सेतुम ् अकारयत्
Visarga remains as it is 3rd case other than क्प्
(Optional) Only in three cases cases in 100 slokas this is seen 68, 80 and
81 all other places it is becoming e.g 1 :तपस्स्िा्यायतनरतं (applicable to
ि ्,ष ्,स ्)
सररतां पतत: समुद्र: आत्मानम्ििमयामास
सररतां पतत: lord of rivers, समुद्र: Samudra, आत्मानम ् in his own form,
ििमयामास appeared (to Rama), समुद्रिचनात् च एि on the advice of
Samudra , नलम ् through Nala, सेतुम ् a bridge, अकारयत् got it built
Sloka 80
नल:
सेतुम ्
अकारयत्
Samudra, lord of
rivers, (afraid of
Rama's anger)
and having
appeared in his
own form, and
on his advice got
a bridge built
with the help of
Nala.
समुद्र:
आत्मानम ्
ििमयामास
Mr Nanda Mohan Shenoy
CISA CAIIB
<17/17>
Please note the change in format from today
This is to save time and as the process is matured now.
Once you submit the exercise the answer will be seen on the
scree itself.
Hence tomorrow onwards will not be discussing the answer
as the justification is given to you immediately on completing
the exercise.
Homework
Notes de l'éditeur
Table is visheshana
क्षत्रिय- uppada samas
Words in bahivrihi gets converted to visheshana and they must agree with the nam
Ramena sah – madhyama pad lopi prajabhihi sah varthante
Page 665 prakriya bhashyam-ghatkaapadas