Srimadbhagavata parayanam

Short Intro
श्रीमद्भागवत महापुराणम ्
Chapter 7-1 to 7-10
&
श्रीमन्नारायणीयम ्
Dashaka-24 & 25
पारायणम्
25Th May 2021
# Chapter Slokas
1 प्रह्लादचरितोपक्रमम् 47
2 ददततशोकापनयनं 61
3 दििण्यकशशपुवियाचनं 38
4 प्रह्लादचरितम् 46
5 प्रह्लादचरितम् 57
6 प्रह्लादचरितम् 30
7 प्रह्लादानुचरिते दैत्यपुत्राानुशाननं 55
8 नृशनंिस्तव: 56
9 भगवत्स्तव: 55
10 युधिष्ठििनािदनंवादे त्रत्रापुििवयय: 71
Total 516
Slokas for Recitation-Skanda-7
12
Narayaneeyam
Dashaka-24 &
Dashaka- 25
श्रीमद्भागवतम्-
श्रीमद्भागवतम्सप्तमस्कन्धः।
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ सप्तमस्कन्धः ॥
॥ प्रथमोऽध्यायः- १ ॥
प्रह्लादचरितोपक्रमम्
राजोवाच
समः प्रप्रयः सुहृद्रह्मन्भूतानाां भगवान्स्वयम ्।
इन्रस्याथे कथां दैत्यानवधीद्प्रवषमो यथा॥ १॥
न ह्यस्याथथः सुरगणैः साक्षानन्नः श्रेयसात्मनः।
नैवासुरेभ्यो प्रवद्वेषो नोद्वेगश्चागुणस्य हह॥ २॥
इतत नः सुमहाभाग नारायणगुणान्प्रतत।
सांशयः सुमहान्जातस्तद्भवाांश्छेत्तुमहथतत॥ ३॥
श्रीशुक उवाच
साधु पृष्टां महाराज हरेश्चररतमद्भुतम ्।
यद्भागवतमाहात्म्यां भगवद्भनततवधथनम ्॥४॥
गीयते परमां पुण्यमृप्रषभभनाथरदाहदभभः।
नत्वा कृ ष्णाय मुनये कथतयष्ये हरेः कथाम ्॥५॥
तनगुथणोऽप्रप ह्यजोऽव्यततो भगवान्प्रकृ तेः परः।
स्वमायागुणमाप्रवश्य बाध्यबाधकताां गतः॥ ६॥
सत्त्वां रजस्तम इतत प्रकृ तेनाथत्मनो गुणाः।
न तेषाां युगपराजन्ह्रास उल्लास एव वा॥ ७॥
जयकाले तु सत्त्वस्य देवषीन्रजसोऽसुरान्।
तमसो यक्षरक्षाांभस तत्कालानुगुणोऽभजत् ॥८॥
ज्योततराहदररवाभातत सङ्घातान्न प्रवप्रवच्यते ।
प्रवदन्त्यात्मानमात्मस्थां मथथत्वा कवयोऽन्ततः ॥ ९॥
यदा भससृक्षुः पुर आत्मनः परो
रजः सृजत्येष पृथक् स्वमायया।
सत्त्वां प्रवथचत्रासु रररांसुरीश्वरः
शतयष्यमाणस्तम ईरयत्यसौ॥ १०॥
कालां चरन्तां सृजतीश आश्रयां
प्रधानपुम्भ्याां नरदेव सत्यकृ त्।
य एष राजन्नप्रप काल ईभशता
सत्त्वां सुरानीकभमवैधयत्यतः ।
तत्प्रत्यनीकानसुरान् सुरप्रप्रयो
रजस्तमस्कान् प्रभमणोत्युरुश्रवाः ॥ ११॥
अत्रैवोदाहृतः पूवथभमततहासः सुरप्रषथणा ।
प्रीत्या महाक्रतौ राजन्पृच्छतेऽजातशत्रवे ॥ १२॥
दृष््वा महाद्भुतां राजा राजसूये महाक्रतौ ।
वासुदेवे भगवतत सायुज्यां चेहदभूभुजः ॥ १३॥
तत्रासीनां सुरऋप्रषां राजा पाण्डुसुतः क्रतौ ।
पप्रच्छ प्रवनस्मतमना मुनीनाां शृण्वताभमदम ्॥१४॥
युथधनष्िर उवाच
अहो अत्यद्भुतां ह्येतद्दुलथभैकानन्तनामप्रप ।
वासुदेवे परे तत्त्वे प्रानप्तश्चैद्यस्य प्रवद्प्रवषः ॥ १५॥
एतद्वेहदतुभमच्छामः सवथ एव वयां मुने ।
भगवनन्नन्दया वेनो द्प्रवजैस्तमभस पातततः ॥ १६॥
दमघोषसुतः पाप आरभ्य कलभाषणात् ।
सम्प्रत्यमषी गोप्रवन्दे दन्तवतत्रश्च दुमथततः ॥ १७॥
शपतोरसकृ द्प्रवष्णुां यद्रह्म परमव्ययम ् ।
नश्वत्रो न जातो नजह्वायाां नान्धां प्रवप्रवशतुस्तमः ॥ १८॥
कथां तनस्मन्भगवतत दुरवग्राहधामतन ।
पश्यताां सवथलोकानाां लयमीयतुरञ्जसा ॥ १९॥
एतद्राम्यतत मे बुद्थधदीपाथचथररव वायुना ।
रूह्येतदद्भुततमां भगवाांस्तत्र कारणम ्॥ २०॥
श्रीशुक उवाच
राज्ञस्तद्वच आकण्यथ नारदो भगवानृप्रषः ।
तुष्टः प्राह तमाभाष्य शृण्वत्यास्तत्सदः कथाः ॥ २१॥
नारद उवाच
तनन्दनस्तवसत्कारन्यतकाराथं कलेवरम ्।
प्रधानपरयो राजन्नप्रववेक
े न कनल्पतम ्॥२२॥
हहांसा तदभभमानेन दण्डपारुष्ययोयथथा ।
वैषम्यभमह भूतानाां ममाहभमतत पाथथथव ॥ २३॥
यनन्नबद्धोऽभभमानोऽयां तद्वधात्प्राणणनाां वधः ।
तथा न यस्य क
ै वल्यादभभमानोऽणिलात्मनः ।
परस्य दमकतुथहहथ हहांसा क
े नास्य कल्प्यते ॥ २४॥
तस्माद्वैरानुबन्धेन तनवैरेण भयेन वा ।
स्नेहात्कामेन वा युञ्ज्यात्कथनञ्चन्नेक्षते पृथक् ॥ २५॥
यथा वैरानुबन्धेन मत्यथस्तन्मयताभमयात् ।
न तथा भनततयोगेन इतत मे तननश्चता मततः ॥ २६॥
कीटः पेशस्कृ ता रुद्धः क
ु ड्यायाां तमनुस्मरन ्।
सांरम्भभययोगेन प्रवन्दते तत्सरूपताम ्॥ २७॥
एवां कृ ष्णे भगवतत मायामनुज ईश्वरे ।
वैरेण पूतपाप्मानस्तमापुरनुथचन्तया ॥ २८॥
कामाद्द्वेषाद्भयात्स्नेहाद्यथा भतत्येश्वरे मनः ।
आवेश्य तदघां हहत्वा बहवस्तद्गततां गताः ॥ २९॥
गोप्यः कामाद्भयात्क
ां सो द्वेषाच्चैद्यादयो नृपाः ।
सम्बन्धाद्वृष्णयः स्नेहाद्यूयां भतत्या वयां प्रवभो ॥ ३०॥
कतमोऽप्रप न वेनः स्यात्पञ्चानाां पुरुषां प्रतत ।
तस्मात्क
े नाप्युपायेन मनः कृ ष्णे तनवेशयेत्॥३१॥
मातृष्वसेयो वश्चैद्यो दन्तवतत्रश्च पाण्डव ।
पाषथदप्रवरौ प्रवष्णोप्रवथप्रशापात्पदाच्च्युतौ ॥ ३२॥
युथधनष्िर उवाच
कीदृशः कस्य वा शापो हररदासाभभमशथनः ।
अश्रद्धेय इवाभातत हरेरेकानन्तनाां भवः ॥ ३३॥
देहेनन्रयासुहीनानाां वैक
ु ण्िपुरवाभसनाम्।
देहसम्बन्धसम्बद्धमेतदाख्यातुमहथभस ॥ ३४॥
नारद उवाच
एकदा रह्मणः पुत्रा प्रवष्णोलोक
ां यदृच्छया ।
सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम्॥३५॥
पञ्चषड्ढायनाभाथभाः पूवेषामप्रप पूवथजाः ।
हदग्वाससः भशशून्मत्वा द्वाःस्थौ तान्प्रत्यषेधताम्॥३६॥
अशपन्क
ु प्रपता एवां युवाां वासां न चाहथथः ।
रजस्तमोभ्याां रहहते पादमूले मधुद्प्रवषः ।
पाप्रपष्िामासुरीां योतनां बाभलशौ यातमाश्वतः ॥ ३७॥
एवां शप्तौ स्वभवनात्पतन्तौ तैः कृ पालुभभः ।
प्रोततौ पुनजथन्मभभवां त्रत्रभभलोकाय कल्पताम्॥३८॥
जज्ञाते तौ हदतेः पुत्रौ दैत्यदानववनन्दतौ ।
हहरण्यकभशपुज्येष्िो हहरण्याक्षोऽनुजस्ततः ॥ ३९॥
हतो हहरण्यकभशपुहथररणा भसांहरूप्रपणा ।
हहरण्याक्षो धरोद्धारे त्रबरता सौकरां वपुः ॥ ४०॥
हहरण्यकभशपुः पुत्रां प्रह्लादां क
े शवप्रप्रयम ्।
नजघाांसुरकरोन्नाना यातना मृत्युहेतवे ॥ ४१॥
सवथभूतात्मभूतां तां प्रशान्तां समदशथनम ्।
भगवत्तेजसा स्पृष्टां नाशतनोद्धन्तुमुद्यमैः ॥ ४२॥
ततस्तौ राक्षसौ जातौ क
े भशन्याां प्रवश्रवःसुतौ ।
रावणः क
ु म्भकणथश्च सवथलोकोपतापनौ ॥ ४३॥
तत्राप्रप राघवो भूत्वा न्यहनच्छापमुततये ।
रामवीयं श्रोष्यभस त्वां माक
थ ण्डेयमुिात्प्रभो ॥ ४४॥
तावेव क्षत्रत्रयौ जातौ मातृष्वस्रात्मजौ तव ।
अधुना शापतनमुथततौ कृ ष्णचक्रहताांहसौ ॥ ४५॥
वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम्।
नीतौ पुनहथरेः पाश्वं जग्मतुप्रवथष्णुपाषथदौ ॥ ४६॥
युथधनष्िर उवाच
प्रवद्वेषो दतयते पुत्रे कथमासीन्महात्मतन ।
रूहह मे भगवन्येन प्रह्लादस्याच्युतात्मता ॥ ४७॥
इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां
सप्तमस्कन्धे प्रह्लादचररतोपक्रमे प्रथमोऽध्यायः (१)
॥ द्प्रवतीयोऽध्यायः - २ ॥
ददततशोकापनयनं
नारद उवाच
रातयेवां प्रवतनहते हररणा क्रोडमूततथना ।
हहरण्यकभशपू राजन्पयथतप्यरुषा शुचा ॥ १॥
आह चेदां रुषा घूणथः सन्दष्टदशनच्छदः ।
कोपोज्ज्वलद्भ्याां चक्षुभ्यां तनरीक्षन् धूम्रमम्बरम ्॥ २॥
करालदांष्रोग्रदृष््या दुष्प्रेक्ष्यरुक
ु टीमुिः ।
शूलमुद्यम्य सदभस दानवातनदमरवीत्॥ ३॥
भो भो दानवदैतेया द्प्रवमूधंस््यक्ष शम्बर ।
शतबाहो हयग्रीव नमुचे पाक इल्वल ॥ ४॥
प्रवप्रथचत्ते मम वचः पुलोमन्शक
ु नादयः ।
शृणुतानन्तरां सवे क्रक्रयतामाशु मा थचरम ्॥ ५॥
सपत्नैघाथतततः क्षुरैराथता मे दतयतः सुहृत्।
पानष्णथग्राहेण हररणा समेनाप्युपधावनैः ॥ ६॥
तस्य त्यततस्वभावस्य घृणेमाथयावनौकसः ।
भजन्तां भजमानस्य बालस्येवानस्थरात्मनः ॥ ७॥
मच्छ
ू लभभन्नग्रीवस्य भूररणा रुथधरेण वै ।
रुथधरप्रप्रयां तपथतयष्ये रातरां मे गतव्यथः ॥ ८॥
तनस्मन्क
ू टेऽहहते नष्टे कृ त्तमूले वनस्पतौ ।
प्रवटपा इव शुष्यनन्त प्रवष्णुप्राणा हदवौकसः ॥ ९॥
तावद्यात भुवां यूयां प्रवप्रक्षत्रसमेथधताम ्।
सूदयध्वां तपोयज्ञस्वाध्यायव्रतदातननः ॥ १०॥
प्रवष्णुद्थप्रवजक्रक्रयामूलो यज्ञो धमथमयः पुमान्।
देवप्रषथप्रपतृभूतानाां धमथस्य च परायणम ्॥ ११॥
यत्र यत्र द्प्रवजा गावो वेदा वणाथश्रमाः क्रक्रयाः ।
तां तां जनपदां यात सन्दीपयत वृश्चत ॥ १२॥
इतत ते भतृथतनदेशमादाय भशरसाऽऽदृताः ।
तथा प्रजानाां कदनां प्रवदधुः कदनप्रप्रयाः ॥ १३॥
पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान् ।
िेटिवथटघोषाांश्च ददहुः पत्तनातन च ॥ १४॥
क
े थचत्ितनत्रैत्रबथभभदुः सेतुप्राकारगोपुरान् ।
आजीव्याांनश्चनच्छदुवृथक्षान् क
े थचत्परशुपाणयः ।
प्रादहन्शरणान्येक
े प्रजानाां ज्वभलतोल्मुक
ै ः ॥ १५॥
एवां प्रवप्रकृ ते लोक
े दैत्येन्रानुचरैमुथहुः ।
हदवां देवाः पररत्यज्य भुप्रव चेरुरलक्षक्षताः ॥ १६॥
हहरण्यकभशपुराथतुः सम्परेतस्य दुःणितः ।
कृ त्वा कटोदकादीतन रातृपुत्रानसान्त्वयत्॥ १७॥
शक
ु तनां शम्बरां धृष्टां भूतसन्तापनां वृकम ्।
कालनाभां महानाभां हररश्मश्रुमथोत्कचम ् ॥ १८॥
तन्मातरां रुषाभानुां हदततां च जननीां थगरा ।
श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर ॥ १९॥
हहरण्यकभशपुरुवाच
अम्बाम्ब हे वधूः पुत्रा वीरां माहथथ शोथचतुम ्।
ररपोरभभमुिे श्लाघ्यः शूराणाां वध ईनप्सतः ॥ २०॥
भूतानाभमह सांवासः प्रपायाभमव सुव्रते ।
दैवेनैकत्र नीतानामुन्नीतानाां स्वकमथभभः ॥ २१॥
तनत्य आत्माव्ययः शुद्धः सवथगः सवथप्रवत्परः ।
धत्तेऽसावात्मनो भलङ्गां मायया प्रवसृजन्गुणान ्॥ २२॥
यथाम्भसा प्रचलता तरवोऽप्रप चला इव ।
चक्षुषा राम्यमाणेन दृश्यते चलतीव भूः ॥ २३॥
एवां गुणैराथम्यमाणे मनस्यप्रवकलः पुमान्।
यातत तत्साम्यताां भरे ह्यभलङ्गो भलङ्गवातनव ॥ २४॥
एष आत्मप्रवपयाथसो ह्यभलङ्गे भलङ्गभावना ।
एष प्रप्रयाप्रप्रयैयोगो प्रवयोगः कमथसांसृततः ॥ २५॥
सम्भवश्च प्रवनाशश्च शोकश्च प्रवप्रवधः स्मृतः ।
अप्रववेकश्च थचन्ता च प्रववेकास्मृततरेव च ॥ २६॥
अत्राप्युदाहरन्तीमभमततहासां पुरातनम ्।
यमस्य प्रेतबन्धूनाां सांवादां तां तनबोधत ॥ २७॥
उशीनरेष्वभूराजा सुयज्ञ इतत प्रवश्रुतः ।
सपत्नैतनथहतो युद्धे ज्ञातयस्तमुपासत ॥ २८॥
प्रवशीणथरत्नकवचां प्रवरष्टाभरणस्रजम ् ।
शरतनभभथन्नहृदयां शयानमसृगाप्रवलम ्॥ २९॥
प्रकीणथक
े शां ध्वस्ताक्षां रभसा दष्टदच्छदम ्।
रजःक
ु ण्िमुिाम्भोजां तछन्नायुधभुजां मृधे ॥ ३०॥
उशीनरेन्रां प्रवथधना तथा कृ तां
पततां महहष्यः प्रसमीक्ष्य दुःणिताः ।
हताः स्म नाथेतत करैरुरो भृशां
घ्नन्त्यो मुहुस्तत्पदयोरुपापतन्॥ ३१॥
रुदत्य उच्चैदथतयताङ्तिपङ्कजां
भसञ्चन्त्य अस्रैः क
ु चक
ु ङ्क
ु मारुणैः ।
प्रवस्रस्तक
े शाभरणाः शुचां नृणाां
सृजन्त्य आक्रन्दनया प्रवलेप्रपरे ॥ ३२॥
अहो प्रवधात्राकरुणेन नः प्रभो
भवान्प्रणीतो दृगगोचराां दशाम्।
उशीनराणामभस वृप्रत्तदः पुरा
कृ तोऽधुना येन शुचाां प्रववधथनः ॥ ३३॥
त्वया कृ तज्ञेन वयां महीपते
कथां प्रवना स्याम सुहृत्तमेन ते ।
तत्रानुयानां तव वीर पादयोः
शुश्रूषतीनाां हदश यत्र यास्यभस ॥ ३४॥
एवां प्रवलपतीनाां वै पररगृह्य मृतां पततम्।
अतनच्छतीनाां तनहाथरमकोऽस्तां सन्न्यवतथत ॥ ३५॥
तत्र ह प्रेतबन्धूनामाश्रुत्य पररदेप्रवतम्।
आह तान्बालको तान्भूत्वा यमः स्वयमुपागतः ॥ ३६॥
यम उवाच
अहो अमीषाां वयसाथधकानाां
प्रवपश्यताां लोकप्रवथधां प्रवमोहः ।
यत्रागतस्तत्र गतां मनुष्यां
स्वयां सधमाथ अप्रप शोचन्त्यपाथथम्॥ ३७॥
अहो वयां धन्यतमा यदत्र
त्यतताः प्रपतृभ्याां न प्रवथचन्तयामः ।
अभक्ष्यमाणा अबला वृकाहदभभः
स रक्षक्षता रक्षतत यो हह गभे ॥ ३८॥
य इच्छयेशः सृजतीदमव्ययो
य एव रक्षत्यवलुम्पते च यः ।
तस्याबलाः क्रीडनमाहुरीभशतु-
श्चराचरां तनग्रहसङ्ग्रहे प्रभुः ॥ ३९॥
पथथ च्युतां ततष्ितत हदष्टरक्षक्षतां
गृहे नस्थतां तद्प्रवहतां प्रवनश्यतत ।
जीवत्यनाथोऽप्रप तदीक्षक्षतो वने
गृहेऽप्रप गुप्तोऽस्य हतो न जीवतत ॥ ४०॥
भूतातन तैस्तैतनथजयोतनकमथभभ -
भथवनन्त काले न भवनन्त सवथशः ।
न तत्र हात्मा प्रकृ तावप्रप नस्थत-
स्तस्या गुणैरन्यतमो तनबध्यते ॥ ४१॥
इदां शरीरां पुरुषस्य मोहजां
यथा पृथग्भौततकमीयते गृहम्।
यथौदक
ै ः पाथथथवतैजसैजथनः
कालेन जातो प्रवकृ तो प्रवनश्यतत ॥ ४२॥
यथानलो दारुषु भभन्न ईयते
यथातनलो देहगतः पृथक् नस्थतः ।
यथा नभः सवथगतां न सज्जते
तथा पुमान्सवथगुणाश्रयः परः ॥ ४३॥
सुयज्ञो नन्वयां शेते मूढा यमनुशोचथ ।
यः श्रोता योऽनुवततेह स न दृश्येत कहहथथचत्॥ ४४॥
न श्रोता नानुवततायां मुख्योऽप्यत्र महानसुः ।
यनस्त्वहेनन्रयवानात्मा स चान्यः प्राणदेहयोः ॥ ४५॥
भूतेनन्रयमनोभलङ्गान् देहानुच्चावचान्प्रवभुः ।
भजत्युत्सृजतत ह्यन्यस्तच्चाप्रप स्वेन तेजसा ॥ ४६॥
यावनल्लङ्गानन्वतो ह्यात्मा तावत्कमथ तनबन्धनम ्।
ततो प्रवपयथयः तलेशो मायायोगोऽनुवतथते ॥ ४७॥
प्रवतथाभभतनवेशोऽयां यद्गुणेष्वथथदृग्वचः ।
यथा मनोरथः स्वप्नः सवथमैनन्रयक
ां मृषा ॥ ४८॥
अथ तनत्यमतनत्यां वा नेह शोचनन्त तद्प्रवदः ।
नान्यथा शतयते कतुं स्वभावः शोचताभमतत ॥ ४९॥
लुब्धको प्रवप्रपने कनश्चत्पक्षक्षणाां तनभमथतोऽन्तकः ।
प्रवतत्य जालां प्रवदधे तत्र तत्र प्रलोभयन्॥ ५०॥
क
ु भलङ्गभमथुनां तत्र प्रवचरत्समदृश्यत ।
तयोः क
ु भलङ्गी सहसा लुब्धक
े न प्रलोभभता ॥ ५१॥
सासज्जत भसचस्तन््याां महहषी कालयनन्त्रता ।
क
ु भलङ्गस्ताां तथाऽऽपन्नाां तनरीक्ष्य भृशदुःणितः ।
स्नेहादकल्पः कृ पणः कृ पणाां पयथदेवयत्॥ ५२॥
अहो अकरुणो देवः नस्त्रयाकरुणया प्रवभुः ।
कृ पणां मानुशोचन्त्या दीनया क्रकां कररष्यतत ॥ ५३॥
कामां नयतु माां देवः क्रकमधेनात्मनो हह मे ।
दीनेन जीवता दुःिमनेन प्रवधुरायुषा ॥ ५४॥
कथां त्वजातपक्षाांस्तान्मातृहीनान् त्रबभम्यथहम ्।
मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरां प्रजाः ॥ ५५॥
एवां क
ु भलङ्गां प्रवलपन्तमारा-
नत्प्रयाप्रवयोगातुरमश्रुकण्िम ् ।
स एव तां शाक
ु तनकः शरेण
प्रवव्याध कालप्रहहतो प्रवलीनः ॥ ५६॥
एवां यूयमपश्यन्त्य आत्मापायमबुद्धयः ।
नैनां प्राप्स्यथ शोचन्त्यः पततां वषथशतैरप्रप ॥ ५७॥
हहरण्यकभशपुरुवाच
बाल एवां प्रवदतत सवे प्रवनस्मतचेतसः ।
ज्ञातयो मेतनरे सवथमतनत्यमयथोनत्थतम्॥ ५८॥
यम एतदुपाख्याय तत्रैवान्तरधीयत ।
ज्ञातयोऽप्रप सुयज्ञस्य चक्र
ु यथत्साम्परातयकम् ॥ ५९॥
ततः शोचत मा यूयां परां चात्मानमेव च ।
क आत्मा कः परो वात्र स्वीयः पारतय एव वा ।
स्वपराभभतनवेशेन प्रवनाज्ञानेन देहहनाम्॥ ६०॥
श्रीनारद उवाच
इतत दैत्यपतेवाथतयां हदततराकण्यथ सस्नुषा ।
पुत्रशोक
ां क्षणात्त्यतत्वा तत्त्वे थचत्तमधारयत्॥ ६१॥
इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां
सप्तमस्कन्धे हदततशोकापनयनां नाम द्प्रवतीयोऽध्यायः ॥२॥
॥ तृतीयोऽध्यायः - ३ ॥
दििण्यकशशपुवियाचनं
नारद उवाच
हहरण्यकभशपू राजन्नजेयमजरामरम ् ।
आत्मानमप्रततद्वन्द्वमेकराजां व्यथधत्सत ॥ १॥
स तेपे मन्दररोण्याां तपः परमदारुणम ्।
ऊध्वथबाहुनथभोदृनष्टः पादाङ्गुष्िाथश्रतावतनः ॥ २॥
जटादीथधततभी रेजे सांवताथक
थ इवाांशुभभः ।
तनस्मांस्तपस्तप्यमाने देवाः स्थानातन भेनजरे ॥ ३॥
तस्य मूध्नथः समुद्भूतः सधूमोऽनग्नस्तपोमयः ।
तीयथगूध्वथमधो लोकानतपद्प्रवष्वगीररतः ॥ ४॥
चुक्षुभुनथद्युदन्वन्तः सद्वीपाहरश्चचाल भूः ।
तनपेतुः सग्रहास्तारा जज्वलुश्च हदशो दश ॥ ५॥
तेन तप्ता हदवां त्यतत्वा रह्मलोक
ां ययुः सुराः ।
धात्रे प्रवज्ञापयामासुदेवदेव जगत्पते ॥ ६॥
दैत्येन्रतपसा तप्ता हदप्रव स्थातुां न शतनुमः ।
तस्य चोपशमां भूमन्प्रवधेहह यहद मन्यसे ।
लोका न यावन्नङ्क्ष्यनन्त बभलहारास्तवाभभभूः ॥ ७॥
तस्यायां क्रकल सङ्कल्पश्चरतो दुश्चरां तपः ।
श्रूयताां क्रकां न प्रवहदतस्तवाथाप्रप तनवेहदतः ॥ ८॥
सृष््वा चराचरभमदां तपोयोगसमाथधना ।
अध्यास्ते सवथथधष्ण्येभ्यः परमेष्िी तनजासनम ्॥ ९॥
तदहां वधथमानेन तपोयोगसमाथधना ।
कालात्मनोश्च तनत्यत्वात्साधतयष्ये तथात्मनः ॥ १०॥
अन्यथेदां प्रवधास्येऽहमयथापूवथमोजसा ।
क्रकमन्यैः कालतनधूथतैः कल्पान्ते वैष्णवाहदभभः ॥ ११॥
इतत शुश्रुम तनबथन्धां तपः परममानस्थतः ।
प्रवधत्स्वानन्तरां युततां स्वयां त्रत्रभुवनेश्वर ॥ १२॥
तवासनां द्प्रवजगवाां पारमेष््यां जगत्पते ।
भवाय श्रेयसे भूत्यै क्षेमाय प्रवजयाय च ॥ १३॥
इतत प्रवज्ञाप्रपतो देवैभथगवानात्मभूनृथप ।
परीतो भृगुदक्षाद्यैयथयौ दैत्येश्वराश्रमम ्॥ १४॥
न ददशथ प्रततच्छन्नां वल्मीकतृणकीचक
ै ः ।
प्रपपीभलकाभभराचीणथमेदस्त्वङ्माांसशोणणतम ् ॥ १५॥
तपन्तां तपसा लोकान् यथाराप्रपहहतां रप्रवम ्।
प्रवलक्ष्य प्रवनस्मतः प्राह प्रहसन्हांसवाहनः ॥ १६॥
रह्मोवाच
उप्रत्तष्िोप्रत्तष्ि भरां ते तपःभसद्धोभस काश्यप ।
वरदोऽहमनुप्राप्तो प्रव्रयतामीनप्सतो वरः ॥ १७॥
अराक्षमहमेतत्ते हृत्सारां महदद्भुतम ्।
दांशभक्षक्षतदेहस्य प्राणा ह्यनस्थषु शेरते ॥ १८॥
नैतत्पूवथषथयश्चक्र
ु नथ कररष्यनन्त चापरे ।
तनरम्बुधाथरयेत्प्राणान् को वै हदव्यसमाः शतम ्॥ १९॥
व्यवसायेन तेऽनेन दुष्करेण मननस्वनाम ्।
तपोतनष्िेन भवता नजतोऽहां हदततनन्दन ॥ २०॥
ततस्त आभशषः सवाथ ददाम्यसुरपुङ्गव ।
मत्यथस्य ते अमत्यथस्य दशथनां नाफलां मम ॥ २१॥
नारद उवाच
इत्युतत्वाऽऽहदभवो देवो भक्षक्षताङ्गां प्रपपीभलक
ै ः ।
कमण्डलुजलेनौक्षद्हदव्येनामोघराधसा ॥ २२॥
स तत्कीचकवल्मीकात्सहओजोबलानन्वतः ।
सवाथवयवसम्पन्नो वज्रसांहननो युवा ।
उनत्थतस्तप्तहेमाभो प्रवभावसुररवैधसः ॥ २३॥
स तनरीक्ष्याम्बरे देवां हांसवाहमवनस्थतम्।
ननाम भशरसा भूमौ तद्दशथनमहोत्सवः ॥ २४॥
उत्थाय प्राञ्जभलः प्रह्व ईक्षमाणो दृशा प्रवभुम्।
हषाथश्रुपुलकोद्भेदो थगरा गद्गदयागृणात्॥ २५॥
हहरण्यकभशपुरुवाच
कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम ्।
अभभव्यनग्जगहददां स्वयञ्ज्योततः स्वरोथचषा ॥ २६॥
आत्मना त्रत्रवृता चेदां सृजत्यवतत लुम्पतत ।
रजःसत्त्वतमोधाम्ने पराय महते नमः ॥ २७॥
नम आद्याय बीजाय ज्ञानप्रवज्ञानमूतथये ।
प्राणेनन्रयमनोबुद्थधप्रवकारैव्यथनततमीयुषे ॥ २८॥
त्वमीभशषे जगतस्तस्थुषश्च
प्राणेन मुख्येन पततः प्रजानाम ्।
थचत्तस्य थचत्तेमथन ऐनन्रयाणाां
पततमथहान्भूतगुणाशयेशः ॥ २९॥
त्वां सप्ततन्तून्प्रवतनोप्रष तन्वा
त्रय्या चातुहोत्रकप्रवद्यया च ।
त्वमेक आत्माऽऽत्मवतामनाहद-
रनन्तपारः कप्रवरन्तरात्मा ॥ ३०॥
त्वमेव कालोऽतनभमषो जनाना-
मायुलथवाद्यावयवैः क्षक्षणोप्रष ।
क
ू टस्थ आत्मा परमेष््यजो महाांस्त्वां
जीवलोकस्य च जीव आत्मा ॥ ३१॥
त्वत्तः परां नापरमप्यनेजदेजच्च
क्रकनञ्चद्व्यततररततमनस्त ।
प्रवद्याः कलास्ते तनवश्च सवाथ
हहरण्यगभोऽभस बृहनत्त्रपृष्िः ॥ ३२॥
व्यततां प्रवभो स्थूलभमदां शरीरां
येनेनन्रयप्राणमनोगुणाांस्त्वम ् ।
भुङ्क्षे नस्थतो धामतन पारमेष््ये
अव्यतत आत्मा पुरुषः पुराणः ॥ ३३॥
अनन्ताव्यततरूपेण येनेदमणिलां ततम ्।
थचदथचच्छनततयुतताय तस्मै भगवते नमः ॥ ३४॥
यहद दास्यस्यभभमतान् वरान् मे वरदोत्तम ।
भूतेभ्यस्त्वद्प्रवसृष्टेभ्यो मृत्युमाथ भून्मम प्रभो ॥ ३५॥
नान्तबथहहहदथवा नततमन्यस्मादप्रप चायुधैः ।
न भूमौ नाम्बरे मृत्युनथ नरैनथ मृगैरप्रप ॥ ३६॥
व्यसुभभवाथसुमद्भभवाथ सुरासुरमहोरगैः ।
अप्रततद्वन्द्वताां युद्धे ऐकपत्यां च देहहनाम्॥ ३७॥
सवेषाां लोकपालानाां महहमानां यथाऽऽत्मनः ।
तपोयोगप्रभावाणाां यन्न ररष्यतत कहहथथचत्॥ ३८॥
इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां
सप्तमस्कन्धे हहरण्यकभशपुवरयाचनां नाम तृतीयोऽध्यायः
॥ ३॥
॥ चतुथोऽध्यायः - ४ ॥
प्रह्लादचरितम्
नारद उवाच
एवां वृतः शतधृततहहथरण्यकभशपोरथ ।
प्रादात्तत्तपसा प्रीतो वराांस्तस्य सुदुलथभान्॥ १॥
रह्मोवाच
तातेमे दुलथभाः पुांसाां यान्वृणीषे वरान्मम ।
तथाप्रप प्रवतराम्यङ्ग वरान्यदप्रप दुलथभान्॥ २॥
ततो जगाम भगवानमोघानुग्रहो प्रवभुः ।
पूनजतोऽसुरवयेण स्तूयमानः प्रजेश्वरैः ॥ ३॥
एवां लब्धवरो दैत्यो त्रबरद्धेममयां वपुः ।
भगवत्यकरोद्द्वेषां रातुवथधमनुस्मरन्॥ ४॥
स प्रवनजत्य हदशः सवाथ लोकाांश्च त्रीन्महासुरः ।
देवासुरमनुष्येन्रान्गन्धवथगरुडोरगान्॥ ५॥
भसद्धचारणप्रवद्याध्रानृषीन् प्रपतृपतीन् मनून ्।
यक्षरक्षःप्रपशाचेशान्प्रेतभूतपतीनथ ॥ ६॥
सवथसत्त्वपतीन्नजत्वा वशमानीय प्रवश्वनजत्।
जहार लोकपालानाां स्थानातन सह तेजसा ॥ ७॥
देवोद्यानथश्रया जुष्टमध्यास्ते स्म त्रत्रप्रवष्टपम ्।
महेन्रभवनां साक्षानन्नभमथतां प्रवश्वकमथणा ।
त्रैलोतयलक्ष्म्यायतनमध्युवासाणिलद्थथधमत् ॥ ८॥
यत्र प्रवरुमसोपाना महामारकता भुवः ।
यत्र स्फाहटकक
ु ड्यातन वैदूयथस्तम्भपङ्ततयः ॥ ९॥
यत्र थचत्रप्रवतानातन पद्मरागासनातन च ।
पयःफ
े नतनभाः शय्या मुततादामपररच्छदाः ॥ १०॥
क
ू जद्भभनूथपुरैदेव्यः शब्दयन्त्य इतस्ततः ।
रत्नस्थलीषु पश्यनन्त सुदतीः सुन्दरां मुिम्॥ ११॥
तनस्मन्महेन्रभवने महाबलो
महामना तननजथतलोक एकरा् ।
रेमेऽभभवन्द्याङ्तियुगः सुराहदभभः
प्रताप्रपतैरूनजथतचण्डशासनः ॥ १२॥
तमङ्ग मत्तां मधुनोरुगनन्धना
प्रववृत्तताम्राक्षमशेषथधष्ण्यपाः ।
उपासतोपायनपाणणभभप्रवथना
त्रत्रभभस्तपोयोगबलौजसाां पदम्॥ १३॥
जगुमथहेन्रासनमोजसा नस्थतां
प्रवश्वावसुस्तुम्बुरुरस्मदादयः ।
गन्धवथभसद्धा ऋषयोऽस्तुवन्
मुहुप्रवथद्याधराश्चाप्सरसश्च पाण्डव ॥ १४॥
स एव वणाथश्रभमभभः क्रतुभभभूथररदक्षक्षणैः ।
इज्यमानो हप्रवभाथगानग्रहीत्स्वेन तेजसा ॥ १५॥
अकृ ष्टपच्या तस्यासीत्सप्तद्वीपवती मही ।
तथा कामदुघा द्यौस्तु नानाश्चयथपदां नभः ॥ १६॥
रत्नाकराश्च रत्नौघाांस्तत्पत्न्यश्चोहुरूभमथभभः ।
क्षारसीधुघृतक्षौरदथधक्षीरामृतोदकाः ॥ १७॥
शैला रोणीभभराक्रीडां सवथतुथषु गुणान्रुमाः ।
दधार लोकपालानामेक एव पृथग्गुणान्॥ १८॥
स इत्थां तननजथतकक
ु बेकराड् प्रवषयान्प्रप्रयान् ।
यथोपजोषां भुञ्जानो नातृप्यदनजतेनन्रयः ॥ १९॥
एवमैश्वयथमत्तस्य दृप्तस्योच्छास्त्रवततथनः ।
कालो महान्व्यतीयाय महान्रह्मशापमुपेयुषः ॥ २०॥
तस्योग्रदण्डसांप्रवग्नाः सवे लोकाः सपालकाः ।
अन्यत्रालब्धशरणाः शरणां ययुरच्युतम ्॥ २१॥
तस्यै नमोऽस्तु काष्िायै यत्रात्मा हरररीश्वरः ।
यद्गत्वा न तनवतथन्ते शान्ताः सन्न्याभसनोऽमलाः ॥ २२॥
इतत ते सांयतात्मानः समाहहतथधयोऽमलाः ।
उपतस्थुहृथषीक
े शां प्रवतनरा वायुभोजनाः ॥ २३॥
तेषामाप्रवरभूद्वाणी अरूपा मेघतनःस्वना ।
सन्नादयन्ती कक
ु भः साधूनामभयङ्करी ॥ २४॥
मा भैष्ट प्रवबुधश्रेष्िाः सवेषाां भरमस्तु वः ।
मद्दशथनां हह भूतानाां सवथश्रेयोपपत्तये ॥ २५॥
ज्ञातमेतस्य दौरात्म्यां दैतेयापसदस्य च ।
तस्य शानन्तां कररष्याभम कालां तावत्प्रतीक्षत ॥ २६॥
यदा देवेषु वेदेषु गोषु प्रवप्रेषु साधुषु ।
धमे मतय च प्रवद्वेषः स वा आशु प्रवनश्यतत ॥ २७॥
तनवैराय प्रशान्ताय स्वसुताय महात्मने ।
प्रह्लादाय यदा रुह्येद्धतनष्येऽप्रप वरोनजथतम ्॥ २८॥
नारद उवाच
इत्युतता लोकगुरुणा तां प्रणम्य हदवौकसः ।
न्यवतथन्त गतोद्वेगा मेतनरे चासुरां हतम ्॥ २९॥
तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः ।
प्रह्लादोऽभून्महाांस्तेषाां गुणैमथहदुपासकः ॥ ३०॥
रह्मण्यः शीलसम्पन्नः सत्यसन्धो नजतेनन्रयः ।
आत्मवत्सवथभूतानामेकः प्रप्रयसुहृत्तमः ॥ ३१॥
दासवत्सन्नतायाथङ्तिः प्रपतृवद्दीनवत्सलः ।
रातृवत्सदृशे नस्नग्धो गुरुष्वीश्वरभावनः ।
प्रवद्याथथरूपजन्माढ्यो मानस्तम्भप्रववनजथतः ॥ ३२॥
नोद्प्रवग्नथचत्तो व्यसनेषु तनःस्पृहः
श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् ।
दान्तेनन्रयप्राणशरीरधीः सदा
प्रशान्तकामो रहहतासुरोऽसुरः ॥ ३३॥
यनस्मन्महद्गुणा राजन्गृह्यन्ते कप्रवभभमुथहुः ।
न तेऽधुनाप्रपधीयन्ते यथा भगवतीश्वरे ॥ ३४॥
यां साधुगाथासदभस ररपवोऽप्रप सुरा नृप ।
प्रततमानां प्रक
ु वथनन्त क्रकमुतान्ये भवादृशाः ॥ ३५॥
गुणैरलमसङ्ख्येयैमाथहात्म्यां तस्य सूच्यते ।
वासुदेवे भगवतत यस्य नैसथगथकी रततः ॥ ३६॥
न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया ।
कृ ष्णग्रहगृहीतात्मा न वेद जगदीदृशम ्॥ ३७॥
आसीनः पयथटन्नश्नन्शयानः प्रप्रपबन्रुवन्।
नानुसन्धत्त एतातन गोप्रवन्दपरररनम्भतः ॥ ३८॥
तवथचरुदतत वैक
ु ण्िथचन्ताशबलचेतनः ।
तवथचद्धसतत तनच्चन्ताह्लाद उद्गायतत तवथचत्॥ ३९॥
नदतत तवथचदुत्कण्िो प्रवलज्जो नृत्यतत तवथचत्।
तवथचत्तद्भावनायुततस्तन्मयोऽनुचकार ह ॥ ४०॥
तवथचदुत्पुलकस्तूष्णीमास्ते सांस्पशथतनवृथतः ।
अस्पन्दप्रणयानन्दसभललामीभलतेक्षणः ॥ ४१॥
स उत्तमश्लोकपदारप्रवन्दयो-
तनथषेवयाक्रकञ्चनसङ्गलब्धया ।
तन्वन्पराां तनवृथततमात्मनो मुहु -
दुथःसङ्गदीनान्यमनःशमां व्यधात्॥ ४२॥
तनस्मन ्महाभागवते महाभागे महात्मतन ।
हहरण्यकभशपू राजन्नकरोदघमात्मजे ॥ ४३॥
युथधनष्िर उवाच
देवषथ एतहदच्छामो वेहदतुां तव सुव्रत ।
यदात्मजाय शुद्धाय प्रपतादात्साधवे ह्यघम ्॥ ४४॥
पुत्रान ्प्रवप्रततक
ू लान ्स्वान ्प्रपतरः पुत्रवत्सलाः ।
उपालभन्ते भशक्षाथं नैवाघमपरो यथा ॥ ४५॥
क्रकमुतानुवशान ्साधूांस्तादृशान ् गुरुदेवतान ्।
एतत्कौतूहलां रह्मन्नस्माक
ां प्रवधम प्रभो ।
प्रपतुः पुत्राय यद्द्वेषो मरणाय प्रयोनजतः ॥ ४६॥
इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां सप्तमस्कन्धे प्रह्लादचररते
चतुथोऽध्यायः ॥ ४॥
॥ पञ्चमोऽध्यायः - ५ ॥
नारद उवाच
पौरोहहत्याय भगवान्वृतः काव्यः क्रकलासुरैः ।
षण्डामकौ सुतौ तस्य दैत्यराजगृहानन्तक
े ॥ १॥
तौ राज्ञा प्राप्रपतां बालां प्रह्लादां नयकोप्रवदम्।
पाियामासतुः पा्यानन्याांश्चासुरबालकान्॥ २॥
यत्तत्र गुरुणा प्रोततां शुश्रुवेऽनुपपाि च ।
न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम्॥ ३॥
एकदासुररा् पुत्रमङ्कमारोप्य पाण्डव ।
पप्रच्छ कथ्यताां वत्स मन्यते साधु यद्भवान्॥ ४॥
प्रह्लाद उवाच
तत्साधु मन्येऽसुरवयथ देहहनाां
सदा समुद्प्रवग्नथधयामसद्ग्रहात्।
हहत्वात्मपातां गृहमन्धक
ू पां
वनां गतो यद्धररमाश्रयेत ॥ ५॥
नारद उवाच
श्रुत्वा पुत्रथगरो दैत्यः परपक्षसमाहहताः ।
जहास बुद्थधबाथलानाां भभद्यते परबुद्थधभभः ॥ ६॥
सम्यनग्वधायथताां बालो गुरुगेहे द्प्रवजाततभभः ।
प्रवष्णुपक्षैः प्रततच्छन्नैनथ भभद्येतास्य धीयथथा ॥ ७॥
गृहमानीतमाहूय प्रह्लादां दैत्ययाजकाः ।
प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभभः ॥ ८॥
वत्स प्रह्लाद भरां ते सत्यां कथय मा मृषा ।
बालानतत क
ु तस्तुभ्यमेष बुद्थधप्रवपयथयः ॥ ९॥
बुद्थधभेदः परकृ त उताहो ते स्वतोऽभवत ्।
भण्यताां श्रोतुकामानाां गुरूणाां क
ु लनन्दन ॥ १०॥
प्रह्लाद उवाच
स्व: परश्चेत्यसद्ग्राहः पुांसाां यन्मायया कृ तः ।
प्रवमोहहतथधयाां दृष्टस्तस्मै भगवते नमः ॥ ११॥
स यदानुव्रतः पुांसाां पशुबुद्थधप्रवथभभद्यते ।
अन्य एष तथान्योऽहभमतत भेदगतासती ॥ १२॥
स एष आत्मा स्वपरेत्यबुद्थधभभ -
दुथरत्ययानुक्रमणो तनरूप्यते ।
मुह्यनन्त यद्वत्मथतन वेदवाहदनो
रह्मादयो ह्येष भभनप्रत्त मे मततम ्॥ १३॥
यथा राम्यत्ययो रह्मन ्स्वयमाकषथसनन्नधौ ।
तथा मे भभद्यते चेतश्चक्रपाणेयथदृच्छया ॥ १४॥
नारद उवाच
एतावद्राह्मणायोतत्वा प्रवरराम महामततः ।
तां तनभथत्स्याथथ क
ु प्रपतः सुदीनो राजसेवकः ॥ १५॥
आनीयतामरे वेत्रमस्माकमयशस्करः ।
क
ु लाङ्गारस्य दुबुथद्धेश्चतुथोऽस्योहदतो दमः ॥ १६॥
दैतेयचन्दनवने जातोऽयां कण्टकरुमः ।
यन्मूलोन्मूलपरशोप्रवथष्णोनाथलातयतोऽभथकः ॥ १७॥
इतत तां प्रवप्रवधोपायैभीषयांस्तजथनाहदभभः ।
प्रह्लादां ग्राहयामास त्रत्रवगथस्योपपादनम ्॥ १८॥
तत एनां गुरुज्ञाथत्वा ज्ञातज्ञेयचतुष्टयम्।
दैत्येन्रां दशथयामास मातृमृष्टमलङ्कृ तम्॥ १९॥
पादयोः पतततां बालां प्रततनन्द्याभशषासुरः ।
पररष्वज्य थचरां दोभ्यां परमामाप तनवृथततम ्॥ २०॥
आरोप्याङ्कमविाय मूधथन्यश्रुकलाम्बुभभः ।
आभसञ्चन्प्रवकसद्वतत्रभमदमाह युथधनष्िर ॥ २१॥
हहरण्यकभशपुरुवाच
प्रह्लादानूच्यताां तात स्वधीतां क्रकनञ्चदुत्तमम्।
कालेनैतावतायुष्मन्यदभशक्षद्गुरोभथवान्॥ २२॥
प्रह्लाद उवाच
श्रवणां कीतथनां प्रवष्णोः स्मरणां पादसेवनम्।
अचथनां वन्दनां दास्यां सख्यमात्मतनवेदनम्॥ २३॥
इतत पुांसाप्रपथता प्रवष्णौ भनततश्चेन्नवलक्षणा ।
क्रक्रयेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम ्॥ २४॥
तनशम्यैतत्सुतवचो हहरण्यकभशपुस्तदा ।
गुरुपुत्रमुवाचेदां रुषा प्रस्फ
ु ररताधरः ॥ २५॥
रह्मबन्धो क्रकमेतत्ते प्रवपक्षां श्रयतासता ।
असारां ग्राहहतो बालो मामनादृत्य दुमथते ॥ २६॥
सनन्त ह्यसाधवो लोक
े दुमैत्राश्छद्मवेप्रषणः ।
तेषामुदेत्यघां काले रोगः पातक्रकनाभमव ॥ २७॥
गुरुपुत्र उवाच
न मत्प्रणीतां न परप्रणीतां
सुतो वदत्येष तवेन्रशत्रो ।
नैसथगथकीयां मततरस्य राजन ्
तनयच्छ मन्युां कददाः स्म मा नः ॥ २८॥
नारद उवाच
गुरुणैवां प्रततप्रोततो भूय आहासुरः सुतम्।
न चेद्गुरुमुिीयां ते क
ु तोऽभरासती मततः ॥ २९॥
प्रह्लाद उवाच
मततनथ कृ ष्णे परतः स्वतो वा
भमथोऽभभपद्येत गृहव्रतानाम्।
अदान्तगोभभप्रवथशताां तभमस्रां
पुनः पुनश्चप्रवथतचवथणानाम्॥ ३०॥
न ते प्रवदुः स्वाथथगततां हह प्रवष्णुां
दुराशया ये बहहरथथमातननः ।
अन्धा यथान्धैरुपनीयमाना
वाचीशतन्त्यामुरुदानम्न बद्धाः ॥ ३१॥
नैषाां मततस्तावदुरुक्रमाङ्तिां
स्पृशत्यनथाथपगमो यदथथः ।
महीयसाां पादरजोऽभभषेक
ां
तननष्कञ्चनानाां न वृणीत यावत्॥ ३२॥
इत्युतत्वोपरतां पुत्रां हहरण्यकभशपू रुषा ।
अन्धीकृ तात्मा स्वोत्सङ्गानन्नरस्यत महीतले ॥ ३३॥
आहामषथरुषाप्रवष्टः कषायीभूतलोचनः ।
वध्यतामाश्वयां वध्यो तनःसारयत नैरृताः ॥ ३४॥
अयां मे रातृहा सोऽयां हहत्वा स्वान्सुहृदोऽधमः ।
प्रपतृव्यहन्तुयथः पादौ प्रवष्णोदाथसवदचथतत ॥ ३५॥
प्रवष्णोवाथ साध्वसौ क्रकां नु कररष्यत्यसमञ्जसः ।
सौहृदां दुस्त्यजां प्रपत्रोरहाद्यः पञ्चहायनः ॥ ३६॥
परोऽप्यपत्यां हहतकृ द्यथौषधां
स्वदेहजोऽप्यामयवत्सुतोऽहहतः ।
तछन्द्यात्तदङ्गां यदुतात्मनोऽहहतां
शेषां सुिां जीवतत यद्प्रववजथनात्॥ ३७॥
सवैरुपायैहथन्तव्यः सम्भोजशयनासनैः ।
सुहृनल्लङ्गधरः शत्रुमुथनेदुथष्टभमवेनन्रयम् ॥ ३८॥
नैरृतास्ते समाहदष्टा भत्राथ वै शूलपाणयः ।
ततग्मदांष्रकरालास्यास्ताम्रश्मश्रुभशरोरुहाः ॥ ३९॥
नदन्तो भैरवान्नादान्तछनन्ध भभन्धीतत वाहदनः ।
आसीनां चाहनन्शूलैः प्रह्लादां सवथममथसु ॥ ४०॥
परे रह्मण्यतनदेश्ये भगवत्यणिलात्मतन ।
युततात्मन्यफला आसन्नपुण्यस्येव सनत्क्रयाः ॥ ४१॥
प्रयासेऽपहते तनस्मन्दैत्येन्रः पररशङ्क्रकतः ।
चकार तद्वधोपायान्तनबथन्धेन युथधनष्िर ॥ ४२॥
हदग्गजैदथन्दशूक
ै श्च अभभचारावपातनैः ।
मायाभभः सनन्नरोधैश्च गरदानैरभोजनैः ॥ ४३॥
हहमवाय्वनग्नसभललैः पवथताक्रमणैरप्रप ।
न शशाक यदा हन्तुमपापमसुरः सुतम ्।
थचन्ताां दीघथतमाां प्राप्तस्तत्कतुं नाभ्यपद्यत ॥ ४४॥
एष मे बह्वसाधूततो वधोपायाश्च तनभमथताः ।
तैस्तैरोहैरसद्धमैमुथततः स्वेनैव तेजसा ॥ ४५॥
वतथमानोऽप्रवदूरे वै बालोऽप्यजडधीरयम ् ।
न प्रवस्मरतत मेऽनायं शुनःशेप इव प्रभुः ॥ ४६॥
अप्रमेयानुभावोऽयमक
ु तनश्चद्भयोऽमरः ।
नूनमेतद्प्रवरोधेन मृत्युमे भप्रवता न वा ॥ ४७॥
इतत तनच्चन्तया क्रकनञ्चन्म्लानथश्रयमधोमुिम् ।
शण्डामकाथवौशनसौ प्रवप्रवतत इतत होचतुः ॥ ४८॥
नजतां त्वयैक
े न जगत्त्रयां रुवो -
प्रवथजृम्भणत्रस्तसमस्तथधष्ण्यपम् ।
न तस्य थचन्त्यां तव नाथ चक्ष्महे
न वै भशशूनाां गुणदोषयोः पदम्॥ ४९॥
इमां तु पाशैवथरुणस्य बद्ध्वा
तनधेहह भीतो न पलायते यथा ।
बुद्थधश्च पुांसो वयसायथसेवया
यावद्गुरुभाथगथव आगभमष्यतत ॥ ५०॥
तथेतत गुरुपुत्रोततमनुज्ञायेदमरवीत् ।
धमाथ ह्यस्योपदेष्टव्या राज्ञाां यो गृहमेथधनाम ्॥ ५१॥
धमथमथं च कामां च तनतराां चानुपूवथशः ।
प्रह्लादायोचतू राजन्प्रथश्रतावनताय च ॥ ५२॥
यथा त्रत्रवगं गुरुभभरात्मने उपभशक्षक्षतम ्।
न साधु मेने तनच्छक्षाां द्वन्द्वारामोपवणणथताम ्॥ ५३॥
यदाचायथः परावृत्तो गृहमेधीयकमथसु ।
वयस्यैबाथलक
ै स्तत्र सोपहूतः कृ तक्षणैः ॥ ५४॥
अथ तान्श्लक्ष्णया वाचा प्रत्याहूय महाबुधः ।
उवाच प्रवद्वाांस्तनन्नष्िाां कृ पया प्रहसनन्नव ॥ ५५॥
ते तु तद्गौरवात्सवे त्यततक्रीडापररच्छदाः ।
बाला न दूप्रषतथधयो द्वन्द्वारामेररतेहहतैः ॥ ५६॥
पयुथपासत राजेन्र तन्न्यस्तहृदयेक्षणाः ।
तानाह करुणो मैत्रो महाभागवतोऽसुरः ॥ ५७॥
इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां
सप्तमस्कन्धे प्रह्लादचररते पञ्चमोऽध्यायः ॥ ५॥
॥ षष्िोऽध्यायः - ६ ॥
प्रह्लाद उवाच
कौमार आचरेत्प्राज्ञो धमाथन्भागवतातनह ।
दुलथभां मानुषां जन्म तदप्यध्रुवमथथदम ्॥ १॥
यथा हह पुरुषस्येह प्रवष्णोः पादोपसपथणम ्।
यदेष सवथभूतानाां प्रप्रय आत्मेश्वरः सुहृत्॥ २॥
सुिमैनन्रयक
ां दैत्या देहयोगेन देहहनाम ्।
सवथत्र लभ्यते दैवाद्यथा दुःिमयत्नतः ॥ ३॥
तत्प्रयासो न कतथव्यो यत आयुव्यथयः परम ्।
न तथा प्रवन्दते क्षेमां मुक
ु न्दचरणाम्बुजम ् ॥ ४॥
ततो यतेत क
ु शलः क्षेमाय भयमाथश्रतः ।
शरीरां पौरुषां यावन्न प्रवपद्येत पुष्कलम ्॥ ५॥
पुांसो वषथशतां ह्यायुस्तदधं चानजतात्मनः ।
तनष्फलां यदसौ रा्याां शेतेऽन्धां प्राप्रपतस्तमः ॥ ६॥
मुग्धस्य बाल्ये कौमारे क्रीडतो यातत प्रवांशततः ।
जरया ग्रस्तदेहस्य यात्यकल्पस्य प्रवांशततः ॥ ७॥
दुरापूरेण कामेन मोहेन च बलीयसा ।
शेषां गृहेषु सततस्य प्रमत्तस्यापयातत हह ॥ ८॥
को गृहेषु पुमान्सततमात्मानमनजतेनन्रयः ।
स्नेहपाशैदृथढैबथद्धमुत्सहेत प्रवमोथचतुम ्॥ ९॥
को न्वथथतृष्णाां प्रवसृजेत्प्राणेभ्योऽप्रप य ईनप्सतः ।
यां क्रीणात्यसुभभः प्रेष्िैस्तस्करः सेवको वणणक् ॥ १०॥
कथां प्रप्रयाया अनुकनम्पतायाः
सङ्गां रहस्यां रुथचराांश्च मन्त्रान्।
सुहृत्सु तत्स्नेहभसतः भशशूनाां
कलाक्षराणामनुरततथचत्तः ॥ ११॥
पुत्रान्स्मरांस्ता दुहहतॄहृथदय्या
रातॄन्स्वसॄवाथ प्रपतरौ च दीनौ ।
गृहान्मनोज्ञोरुपररच्छदाांश्च
वृत्तीश्च क
ु ल्याः पशुभृत्यवगाथन्॥ १२॥
त्यजेत कोशस्कृ हदवेहमानः
कमाथणण लोभादप्रवतृप्तकामः ।
औपस्थ्यजैह्व्यां बहु मन्यमानः
कथां प्रवरज्येत दुरन्तमोहः ॥ १३॥
क
ु टुम्बपोषाय प्रवयनन्नजायुनथ
बुध्यतेऽथं प्रवहतां प्रमत्तः ।
सवथत्र तापत्रयदुःणितात्मा
तनप्रवथद्यते न स्वक
ु टुम्बरामः ॥ १४॥
प्रवत्तेषु तनत्याभभतनप्रवष्टचेता
प्रवद्वाांश्च दोषां परप्रवत्तहतुथः ।
प्रेत्येह चाथाप्यनजतेनन्रयस्त -
दशान्तकामो हरते क
ु टुम्बी ॥ १५॥
प्रवद्वानपीत्थां दनुजाः क
ु टुम्बां
पुष्णन्स्वलोकाय न कल्पते वै ।
यः स्वीयपारतयप्रवभभन्नभावस्तमः
प्रपद्येत यथा प्रवमूढः ॥ १६॥
यतो न कनश्चत्तव च क
ु त्रथचद्वा
दीनः स्वमात्मानमलां समथथः ।
प्रवमोथचतुां कामदृशाां प्रवहार-
क्रीडामृगो यनन्नगडो प्रवसगथः ॥ १७॥
ततो प्रवदूरात्पररहृत्य दैत्या
दैत्येषु सङ्गां प्रवषयात्मक
े षु ।
उपेत नारायणमाहददेवां
स मुततसङ्गैररप्रषतोऽपवगथः ॥ १८॥
न ह्यच्युतां प्रीणयतो बह्वायासोऽसुरात्मजाः ।
आत्मत्वात्सवथभूतानाां भसद्धत्वाहदह सवथतः ॥ १९॥
परावरेषु भूतेषु रह्मान्तस्थावराहदषु ।
भौततक
े षु प्रवकारेषु भूतेष्वथ महत्सु च ॥ २०॥
गुणेषु गुणसाम्ये च गुणव्यततकरे तथा ।
एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः ॥ २१॥
प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम ्।
व्याप्यव्यापकतनदेश्यो ह्यतनदेश्योऽप्रवकनल्पतः ॥ २२॥
क
े वलानुभवानन्दस्वरूपः परमेश्वरः ।
माययान्तहहथतैश्वयथ ईयते गुणसगथया ॥ २३॥
तस्मात्सवेषु भूतेषु दयाां क
ु रुत सौहृदम ्।
आसुरां भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥ २४॥
तुष्टे च तत्र क्रकमलभ्यमनन्त आद्ये
क्रकां तैगुथणव्यततकराहदह ये स्वभसद्धाः ।
धमाथदयः क्रकमगुणेन च काङ्क्षक्षतेन
सारांजुषाां चरणयोरुपगायताां नः ॥ २५॥
धमाथथथकाम इतत योऽभभहहतनस्त्रवगथ
ईक्षा त्रयी नयदमौ प्रवप्रवधा च वाताथ ।
मन्ये तदेतदणिलां तनगमस्य सत्यां
स्वात्मापथणां स्वसुहृदः परमस्य पुांसः ॥ २६॥
ज्ञानां तदेतदमलां दुरवापमाह
नारायणो नरसिः क्रकल नारदाय ।
एकानन्तनाां भगवतस्तदक्रकञ्चनानाां
पादारप्रवन्दरजसाऽऽप्लुतदेहहनाां स्यात्॥ २७॥
श्रुतमेतन्मया पूवं ज्ञानां प्रवज्ञानसांयुतम्।
धमं भागवतां शुद्धां नारदाद्देवदशथनात्॥ २८॥
दैत्यपुत्रा ऊचुः
प्रह्लाद त्वां वयां चाप्रप नतेन्यां प्रवद्महे गुरुम्।
एताभ्याां गुरुपुत्राभ्याां बालानामप्रप हीश्वरौ ॥ २९॥
बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः ।
तछनन्ध नः सांशयां सौम्य स्याच्चेद्प्रवश्रम्भकारणम्॥ ३०॥
इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां
सप्तमस्कन्धे प्रह्लादचररते षष्िोऽध्यायः ॥ ६॥
॥ सप्तमोऽध्यायः - ७ ॥
प्रह्लादानुचरिते दैत्यपुत्राानुशाननं
नारद उवाच
एवां दैत्यसुतैः पृष्टो महाभागवतोऽसुरः ।
उवाच स्मयमानस्तान्स्मरन्मदनुभाप्रषतम्॥ १॥
प्रह्लाद उवाच
प्रपतरर प्रनस्थतेऽस्माक
ां तपसे मन्दराचलम्।
युद्धोद्यमां परां चक्र
ु प्रवथबुधा दानवान्प्रतत ॥ २॥
प्रपपीभलक
ै रहहररव हदष््या लोकोपतापनः ।
पापेन पापोऽभक्षीतत वाहदनो वासवादयः ॥ ३॥
तेषामततबलोद्योगां तनशम्यासुरयूथपाः ।
वध्यमानाः सुरैभीता दुरुवुः सवथतो हदशम्॥ ४॥
कलत्रपुत्रभमत्राप्तान्गृहान् पशुपररच्छदान्।
नावेक्ष्यमाणास्त्वररताः सवे प्राणपरीप्सवः ॥ ५॥
सप्तमोऽध्यायः - ७
व्यलुम्पन्राजभशत्रबरममरा जयकाङ्क्षक्षणः ।
इन्रस्तु राजमहहषीां मातरां मम चाग्रहीत्॥ ६॥
नीयमानाां भयोद्प्रवग्नाां रुदतीां क
ु ररीभमव ।
यदृच्छयाऽऽगतस्तत्र देवप्रषथदथदृशे पथथ ॥ ७॥
प्राह मैनाां सुरपते नेतुमहथस्यनागसम्।
मुञ्च मुञ्च महाभाग सतीां परपररग्रहम्॥ ८॥
इन्र उवाच
आस्तेऽस्या जिरे वीयथमप्रवषह्यां सुरद्प्रवषः ।
आस्यताां यावत्प्रसवां मोक्ष्येऽथथपदवीां गतः ॥ ९॥
नारद उवाच
अयां तननष्कनल्बषः साक्षान्महाभागवतो महान्।
त्वया न प्राप्स्यते सांस्थामनन्तानुचरो बली ॥ १०॥
सप्तमोऽध्यायः - ७
इत्युततस्ताां प्रवहायेन्रो देवषेमाथनयन्वचः ।
अनन्तप्रप्रयभतत्यैनाां पररक्रम्य हदवां ययौ ॥ ११॥
ततो नो मातरमृप्रषः समानीय तनजाश्रमम ्।
आश्वास्येहोष्यताां वत्से यावत्ते भतुथरागमः ॥ १२॥
तथेत्यवात्सीद्देवषेरनन्त साप्यक
ु तोभया ।
यावद्दैत्यपततघोरात्तपसो न न्यवतथत ॥ १३॥
ऋप्रषां पयथचरत्तत्र भतत्या परमया सती ।
अन्तवथत्नी स्वगभथस्य क्षेमायेच्छाप्रसूतये ॥ १४॥
ऋप्रषः कारुणणकस्तस्याः प्रादादुभयमीश्वरः ।
धमथस्य तत्त्वां ज्ञानां च मामप्युद्हदश्य तनमथलम ्॥ १५॥
सप्तमोऽध्यायः - ७
तत्तु कालस्य दीघथत्वात्स्त्रीत्वान्मातुनस्तरोदधे ।
ऋप्रषणानुगृहीतां माां नाधुनाप्यजहात्स्मृततः ॥ १६॥
भवतामप्रप भूयान्मे यहद श्रद्दधते वचः ।
वैशारदी धीः श्रद्धातः स्त्रीबालानाां च मे यथा ॥ १७॥
जन्माद्याः षडडमे भावा दृष्टा देहस्य नात्मनः ।
फलानाभमव वृक्षस्य कालेनेश्वरमूततथना ॥ १८॥
आत्मा तनत्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः ।
अप्रवक्रक्रयः स्वदृग्हेतुव्याथपकोऽसङ्ग्यनावृतः ॥ १९॥
एतैद्थवादशभभप्रवथद्वानात्मनो लक्षणैः परैः ।
अहां ममेत्यसद्भावां देहादौ मोहजां त्यजेत्॥ २०॥
सप्तमोऽध्यायः - ७
स्वणं यथा ग्रावसु हेमकारः
क्षेत्रेषु योगैस्तदभभज्ञ आप्नुयात्।
क्षेत्रेषु देहेषु तथात्मयोगै-
रध्यात्मप्रवद्रह्मगततां लभेत ॥ २१॥
अष्टौ प्रकृ तयः प्रोततास्त्रय एव हह तद्गुणाः ।
प्रवकाराः षोडशाचायैः पुमानेकः समन्वयात्॥ २२॥
देहस्तु सवथसङ्घातो जगत्तस्थुररतत द्प्रवधा ।
अत्रैव मृग्यः पुरुषो नेतत नेतीत्यतत्त्यजन्॥ २३॥
अन्वयव्यततरेक
े ण प्रववेक
े नोशतात्मना ।
सगथस्थानसमाम्नायैप्रवथमृशद्भभरसत्वरैः ॥ २४॥
सप्तमोऽध्यायः - ७
बुद्धेजाथगरणां स्वप्नः सुषुनप्तररतत वृत्तयः ।
ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥ २५॥
एभभनस्त्रवणैः पयथस्तैबुथद्थधभेदैः क्रक्रयोद्भवैः ।
स्वरूपमात्मनो बुध्येद्गन्धैवाथयुभमवान्वयात् ॥ २६॥
एतद्द्वारो हह सांसारो गुणकमथतनबन्धनः ।
अज्ञानमूलोऽपाथोऽप्रप पुांसः स्वप्न इवेष्यते ॥ २७॥
तस्माद्भवद्भभः कतथव्यां कमथणाां त्रत्रगुणात्मनाम ्।
बीजतनहथरणां योगः प्रवाहोपरमो थधयः ॥ २८॥
तत्रोपायसहस्राणामयां भगवतोहदतः ।
यदीश्वरे भगवतत यथा यैरञ्जसा रततः ॥ २९॥
सप्तमोऽध्यायः - ७
गुरुशुश्रूषया भतत्या सवथलब्धापथणेन च ।
सङ्गेन साधुभततानामीश्वराराधनेन च ॥ ३०॥
श्रद्धया तत्कथायाां च कीतथनैगुथणकमथणाम्।
तत्पादाम्बुरुहध्यानात्तनल्लङ्गेक्षाहथणाहदभभः ॥ ३१॥
हररः सवेषु भूतेषु भगवानास्त ईश्वरः ।
इतत भूतातन मनसा कामैस्तैः साधु मानयेत्॥ ३२॥
एवां तननजथतषड्वगैः क्रक्रयते भनततरीश्वरे ।
वासुदेवे भगवतत यया सांलभते रततम्॥ ३३॥
तनशम्य कमाथणण गुणानतुल्यान्
वीयाथणण लीलातनुभभः कृ तातन ।
यदाततहषोत्पुलकाश्रुगद्गदां
प्रोत्कण्ि उद्गायतत रौतत नृत्यतत ॥ ३४॥
सप्तमोऽध्यायः - ७
यदा ग्रहग्रस्त इव तवथचद्धस-
त्याक्रन्दते ध्यायतत वन्दते जनम्।
मुहुः श्वसन्वनतत हरे जगत्पते
नारायणेत्यात्ममततगथतत्रपः ॥ ३५॥
तदा पुमान्मुततसमस्तबन्धन-
स्तद्भावभावानुकृ ताशयाकृ ततः ।
तनदथग्धबीजानुशयो महीयसा
भनततप्रयोगेण समेत्यधोक्षजम्॥ ३६॥
अधोक्षजालम्भभमहाशुभात्मनः
शरीररणः सांसृततचक्रशातनम्।
तद्रह्मतनवाथणसुिां प्रवदुबुथधास्ततो
भजध्वां हृदये हृदीश्वरम्॥ ३७॥
सप्तमोऽध्यायः - ७
कोऽततप्रयासोऽसुरबालका हरे-
रुपासने स्वे हृहद तछरवत्सतः ।
स्वस्यात्मनः सख्युरशेषदेहहनाां
सामान्यतः क्रकां प्रवषयोपपादनैः ॥ ३८॥
रायः कलत्रां पशवः सुतादयो
गृहा मही क
ु ञ्जरकोशभूतयः ।
सवेऽथथकामाः क्षणभङ्गुरायुषः
क
ु वथनन्त मत्यथस्य क्रकयनत्प्रयां चलाः ॥ ३९॥
एवां हह लोकाः क्रतुभभः कृ ता अमी
क्षतयष्णवः साततशया न तनमथलाः ।
तस्माददृष्टश्रुतदूषणां परां
भतत्यैकयेशां भजतात्मलब्धये ॥ ४०॥
सप्तमोऽध्यायः - ७
यदध्यथ्येह कमाथणण प्रवद्वन्मान्यसकृ न्नरः ।
करोत्यतो प्रवपयाथसममोघां प्रवन्दते फलम ्॥ ४१॥
सुिाय दुःिमोक्षाय सङ्कल्प इह कभमथणः ।
सदाऽऽप्नोतीहया दुःिमनीहायाः सुिावृतः ॥ ४२॥
कामान्कामयते काम्यैयथदथथभमह पूरुषः ।
स वै देहस्तु पारतयो भङ्गुरो यात्युपैतत च ॥ ४३॥
क्रकमु व्यवहहतापत्यदारागारधनादयः ।
राज्यकोशगजामात्यभृत्याप्ता ममतास्पदाः ॥ ४४॥
क्रकमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः ।
अनथैरथथसङ्काशैतनथत्यानन्दमहोदधेः ॥ ४५॥
सप्तमोऽध्यायः - ७
तनरूप्यताभमह स्वाथथः क्रकयान ्देहभृतोऽसुराः ।
तनषेकाहदष्ववस्थासु नतलश्यमानस्य कमथभभः ॥ ४६॥
कमाथण्यारभते देही देहेनात्मानुवततथना ।
कमथभभस्तनुते देहमुभयां त्वप्रववेकतः ॥ ४७॥
तस्मादथाथश्च कामाश्च धमाथश्च यदपाश्रयाः ।
भजतानीहयाऽऽत्मानमनीहां हररमीश्वरम ्॥ ४८॥
सवेषामप्रप भूतानाां हरररात्मेश्वरः प्रप्रयः ।
भूतैमथहद्भभः स्वकृ तैः कृ तानाां जीवसांक्षज्ञतः ॥ ४९॥
देवोऽसुरो मनुष्यो वा यक्षो गन्धवथ एव च ।
भजन्मुक
ु न्दचरणां स्वनस्तमान्स्याद्यथा वयम ्॥ ५०॥
सप्तमोऽध्यायः - ७
नालां द्प्रवजत्वां देवत्वमृप्रषत्वां वासुरात्मजाः ।
प्रीणनाय मुक
ु न्दस्य न वृत्तां न बहुज्ञता ॥ ५१॥
न दानां न तपो नेज्या न शौचां न व्रतातन च ।
प्रीयतेऽमलया भतत्या हरररन्यद्प्रवडम्बनम ्॥ ५२॥
ततो हरौ भगवतत भनततां क
ु रुत दानवाः ।
आत्मौपम्येन सवथत्र सवथभूतात्मनीश्वरे ॥ ५३॥
दैतेया यक्षरक्षाांभस नस्त्रयः शूरा व्रजौकसः ।
िगा मृगाः पापजीवाः सनन्त ह्यच्युतताां गताः ॥ ५४॥
एतावानेव लोक
े ऽनस्मन्पुांसः स्वाथथः परः स्मृतः ।
एकान्तभनततगोप्रवन्दे यत्सवथत्र तदीक्षणम्॥ ५५॥
इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां सप्तमस्कन्धे
प्रह्लादावुचररते दैत्यपुत्रानुशासनां नाम सप्तमोऽध्यायः ॥ ७॥
॥ अष्टमोऽध्यायः - ८ ॥
नृशनंिस्तव:
नारद उवाच
अथ दैत्यसुताः सवे श्रुत्वा तदनुवणणथतम ्।
जगृहुतनथरवद्यत्वान्नैव गुवथनुभशक्षक्षतम ्॥ १॥
अथाचायथसुतस्तेषाां बुद्थधमेकान्तसांनस्थताम ् ।
आलक्ष्य भीतस्त्वररतो राज्ञ आवेदयद्यथा ॥ २॥
श्रुत्वा तदप्रप्रयां दैत्यो दुःसहां तनयानयम ्।
कोपावेशचलद्गात्रः पुत्रां हन्तुां मनो दधे ॥ ३॥
क्षक्षप्त्वा परुषया वाचा प्रह्लादमतदहथणम ्।
आहेक्षमाणः पापेन ततरश्चीनेन चक्षुषा ॥ ४॥
प्रश्रयावनतां दान्तां बद्धाञ्जभलमवनस्थतम ् ।
सपथः पदाहत इव श्वसन्प्रकृ ततदारुणः ॥ ५॥
हे दुप्रवथनीत मन्दात्मन्क
ु लभेदकराधम ।
स्तब्धां मच्छासनोद्धूतां नेष्ये त्वाद्य यमक्षयम्॥ ६॥
क्र
ु द्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः ।
तस्य मेऽभीतवन्मूढ शासनां क्रकां बलोऽत्यगाः ॥ ७॥
प्रह्लाद उवाच
न क
े वलां मे भवतश्च राजन्
स वै बलां बभलनाां चापरेषाम्।
परेऽवरेऽमी नस्थरजङ्गमा ये
रह्मादयो येन वशां प्रणीताः ॥ ८॥
स ईश्वरः काल उरुक्रमोऽसा-
वोजःसहःसत्त्वबलेनन्रयात्मा ।
स एव प्रवश्वां परमः स्वशनततभभः
सृजत्यवत्यप्रत्त गुणत्रयेशः ॥ ९॥
जह्यासुरां भावभममां त्वमात्मनः
समां मनो धत्स्व न सनन्त प्रवद्प्रवषः ।
ऋतेऽनजतादात्मन उत्पथनस्थता-
त्तद्थध ह्यनन्तस्य महत्समहथणम्॥ १०॥
दस्यून्पुरा षण्न प्रवनजत्य लुम्पतो
मन्यन्त एक
े स्वनजता हदशो दश ।
नजतात्मनो ज्ञस्य समस्य देहहनाां
साधोः स्वमोहप्रभवाः क
ु तः परे ॥ ११॥
हहरण्यकभशपुरुवाच
व्यततां त्वां मतुथकामोऽभस योऽततमात्रां प्रवकत्थसे ।
मुमूषूथणाां हह मन्दात्मन्ननुस्युप्रवथप्लवा थगरः ॥ १२॥
यस्त्वया मन्दभाग्योततो मदन्यो जगदीश्वरः ।
तवासौ यहद स सवथत्र कस्मात्स्तम्भे न दृश्यते ॥ १३॥
सोऽहां प्रवकत्थमानस्य भशरः कायाद्धराभम ते ।
गोपायेत हररस्त्वाद्य यस्ते शरणमीनप्सतम ्॥ १४॥
एवां दुरुततैमुथहुरदथयन्रुषा
सुतां महाभागवतां महासुरः ।
िड्गां प्रगृह्योत्पतततो वरासना-
त्स्तम्भां तताडाततबलः स्वमुनष्टना ॥ १५॥
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
Srimadbhagavata parayanam
1 sur 153

Recommandé

F20 - Matrupanchakam मातृपञ्चकम् par
F20 - Matrupanchakam मातृपञ्चकम्F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्Nanda Mohan Shenoy
80 vues27 diapositives
Devi Mahatmyam par
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam Nanda Mohan Shenoy
272 vues158 diapositives
F30 Mukundamala Part 4 par
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4Nanda Mohan Shenoy
138 vues26 diapositives
F25 samskritham21- par
F25 samskritham21-F25 samskritham21-
F25 samskritham21-Nanda Mohan Shenoy
147 vues21 diapositives
F06 samskritham21 par
F06 samskritham21F06 samskritham21
F06 samskritham21Nanda Mohan Shenoy
173 vues17 diapositives
F31 Mukundamala Part-5 par
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5Nanda Mohan Shenoy
118 vues23 diapositives

Contenu connexe

Tendances

F26- Narada Bhakti Sutra -Part-7 par
F26- Narada Bhakti Sutra -Part-7F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7Nanda Mohan Shenoy
73 vues21 diapositives
F16 - Kanduka Stuti par
F16 - Kanduka StutiF16 - Kanduka Stuti
F16 - Kanduka StutiNanda Mohan Shenoy
167 vues23 diapositives
F24 samskritham21-Narada Bhakti Sutra-5 par
F24 samskritham21-Narada Bhakti Sutra-5F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5Nanda Mohan Shenoy
132 vues19 diapositives
F 32-Mukundamala- Part-6 par
F 32-Mukundamala- Part-6F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6Nanda Mohan Shenoy
146 vues16 diapositives
F29- Mukundamala- Part-3 par
F29- Mukundamala- Part-3 F29- Mukundamala- Part-3
F29- Mukundamala- Part-3 Nanda Mohan Shenoy
159 vues22 diapositives
D_21 Samskritham 21 par
D_21 Samskritham 21D_21 Samskritham 21
D_21 Samskritham 21Nanda Mohan Shenoy
222 vues51 diapositives

Tendances(20)

मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti par Sadanand Patwardhan
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti

Similaire à Srimadbhagavata parayanam

D02_SVCMahatmyam_v1.pdf par
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfNanda Mohan Shenoy
61 vues63 diapositives
D01_SVCMahatmyam_v1.pdf par
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfNanda Mohan Shenoy
23 vues42 diapositives
D03_SVCMahatmyam_v1.pdf par
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfNanda Mohan Shenoy
22 vues44 diapositives
D04_SVCMahatmyam_v1.pdf par
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfNanda Mohan Shenoy
9 vues47 diapositives
D06_SVCMahatmyam_v1.pdf par
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfNanda Mohan Shenoy
26 vues55 diapositives
Brahma naspatisuktam 1 par
Brahma naspatisuktam 1Brahma naspatisuktam 1
Brahma naspatisuktam 1Vedam Vedalu
113 vues10 diapositives

Similaire à Srimadbhagavata parayanam(20)

rudrakshajabala-upanishad-SN.pdf par Sushant Sah
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
Sushant Sah2 vues
Sanskrit slogen par KVS
Sanskrit slogenSanskrit slogen
Sanskrit slogen
KVS274 vues
Sanskrit great writers and poets...!! par Sejal Agarwal
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
Sejal Agarwal5.4K vues
शरीरोपक्रमणीय शारीराध्याय par anandmuchandi1
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
anandmuchandi11.4K vues

Plus de Nanda Mohan Shenoy

D05_SVCMahatmyam_v1.pdf par
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfNanda Mohan Shenoy
16 vues41 diapositives
08_Sundara Kandam_v3.pdf par
08_Sundara Kandam_v3.pdf08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdfNanda Mohan Shenoy
34 vues100 diapositives
06_Sundara Kandam_v3.pdf par
06_Sundara Kandam_v3.pdf06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdfNanda Mohan Shenoy
32 vues99 diapositives
05_Sundara Kandam_v3.pdf par
05_Sundara Kandam_v3.pdf05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdfNanda Mohan Shenoy
14 vues63 diapositives
04_Sundara Kandam_v3.pptx par
04_Sundara Kandam_v3.pptx04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptxNanda Mohan Shenoy
37 vues54 diapositives
03_Sundara Kandam-v3.pdf par
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdfNanda Mohan Shenoy
31 vues79 diapositives

Srimadbhagavata parayanam

  • 1. Short Intro श्रीमद्भागवत महापुराणम ् Chapter 7-1 to 7-10 & श्रीमन्नारायणीयम ् Dashaka-24 & 25 पारायणम् 25Th May 2021
  • 2. # Chapter Slokas 1 प्रह्लादचरितोपक्रमम् 47 2 ददततशोकापनयनं 61 3 दििण्यकशशपुवियाचनं 38 4 प्रह्लादचरितम् 46 5 प्रह्लादचरितम् 57 6 प्रह्लादचरितम् 30 7 प्रह्लादानुचरिते दैत्यपुत्राानुशाननं 55 8 नृशनंिस्तव: 56 9 भगवत्स्तव: 55 10 युधिष्ठििनािदनंवादे त्रत्रापुििवयय: 71 Total 516 Slokas for Recitation-Skanda-7 12 Narayaneeyam Dashaka-24 & Dashaka- 25
  • 3. श्रीमद्भागवतम्- श्रीमद्भागवतम्सप्तमस्कन्धः। ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ सप्तमस्कन्धः ॥ ॥ प्रथमोऽध्यायः- १ ॥ प्रह्लादचरितोपक्रमम्
  • 4. राजोवाच समः प्रप्रयः सुहृद्रह्मन्भूतानाां भगवान्स्वयम ्। इन्रस्याथे कथां दैत्यानवधीद्प्रवषमो यथा॥ १॥ न ह्यस्याथथः सुरगणैः साक्षानन्नः श्रेयसात्मनः। नैवासुरेभ्यो प्रवद्वेषो नोद्वेगश्चागुणस्य हह॥ २॥ इतत नः सुमहाभाग नारायणगुणान्प्रतत। सांशयः सुमहान्जातस्तद्भवाांश्छेत्तुमहथतत॥ ३॥ श्रीशुक उवाच साधु पृष्टां महाराज हरेश्चररतमद्भुतम ्। यद्भागवतमाहात्म्यां भगवद्भनततवधथनम ्॥४॥
  • 5. गीयते परमां पुण्यमृप्रषभभनाथरदाहदभभः। नत्वा कृ ष्णाय मुनये कथतयष्ये हरेः कथाम ्॥५॥ तनगुथणोऽप्रप ह्यजोऽव्यततो भगवान्प्रकृ तेः परः। स्वमायागुणमाप्रवश्य बाध्यबाधकताां गतः॥ ६॥ सत्त्वां रजस्तम इतत प्रकृ तेनाथत्मनो गुणाः। न तेषाां युगपराजन्ह्रास उल्लास एव वा॥ ७॥ जयकाले तु सत्त्वस्य देवषीन्रजसोऽसुरान्। तमसो यक्षरक्षाांभस तत्कालानुगुणोऽभजत् ॥८॥ ज्योततराहदररवाभातत सङ्घातान्न प्रवप्रवच्यते । प्रवदन्त्यात्मानमात्मस्थां मथथत्वा कवयोऽन्ततः ॥ ९॥
  • 6. यदा भससृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक् स्वमायया। सत्त्वां प्रवथचत्रासु रररांसुरीश्वरः शतयष्यमाणस्तम ईरयत्यसौ॥ १०॥ कालां चरन्तां सृजतीश आश्रयां प्रधानपुम्भ्याां नरदेव सत्यकृ त्। य एष राजन्नप्रप काल ईभशता सत्त्वां सुरानीकभमवैधयत्यतः । तत्प्रत्यनीकानसुरान् सुरप्रप्रयो रजस्तमस्कान् प्रभमणोत्युरुश्रवाः ॥ ११॥
  • 7. अत्रैवोदाहृतः पूवथभमततहासः सुरप्रषथणा । प्रीत्या महाक्रतौ राजन्पृच्छतेऽजातशत्रवे ॥ १२॥ दृष््वा महाद्भुतां राजा राजसूये महाक्रतौ । वासुदेवे भगवतत सायुज्यां चेहदभूभुजः ॥ १३॥ तत्रासीनां सुरऋप्रषां राजा पाण्डुसुतः क्रतौ । पप्रच्छ प्रवनस्मतमना मुनीनाां शृण्वताभमदम ्॥१४॥ युथधनष्िर उवाच अहो अत्यद्भुतां ह्येतद्दुलथभैकानन्तनामप्रप । वासुदेवे परे तत्त्वे प्रानप्तश्चैद्यस्य प्रवद्प्रवषः ॥ १५॥ एतद्वेहदतुभमच्छामः सवथ एव वयां मुने । भगवनन्नन्दया वेनो द्प्रवजैस्तमभस पातततः ॥ १६॥
  • 8. दमघोषसुतः पाप आरभ्य कलभाषणात् । सम्प्रत्यमषी गोप्रवन्दे दन्तवतत्रश्च दुमथततः ॥ १७॥ शपतोरसकृ द्प्रवष्णुां यद्रह्म परमव्ययम ् । नश्वत्रो न जातो नजह्वायाां नान्धां प्रवप्रवशतुस्तमः ॥ १८॥ कथां तनस्मन्भगवतत दुरवग्राहधामतन । पश्यताां सवथलोकानाां लयमीयतुरञ्जसा ॥ १९॥ एतद्राम्यतत मे बुद्थधदीपाथचथररव वायुना । रूह्येतदद्भुततमां भगवाांस्तत्र कारणम ्॥ २०॥ श्रीशुक उवाच राज्ञस्तद्वच आकण्यथ नारदो भगवानृप्रषः । तुष्टः प्राह तमाभाष्य शृण्वत्यास्तत्सदः कथाः ॥ २१॥
  • 9. नारद उवाच तनन्दनस्तवसत्कारन्यतकाराथं कलेवरम ्। प्रधानपरयो राजन्नप्रववेक े न कनल्पतम ्॥२२॥ हहांसा तदभभमानेन दण्डपारुष्ययोयथथा । वैषम्यभमह भूतानाां ममाहभमतत पाथथथव ॥ २३॥ यनन्नबद्धोऽभभमानोऽयां तद्वधात्प्राणणनाां वधः । तथा न यस्य क ै वल्यादभभमानोऽणिलात्मनः । परस्य दमकतुथहहथ हहांसा क े नास्य कल्प्यते ॥ २४॥ तस्माद्वैरानुबन्धेन तनवैरेण भयेन वा । स्नेहात्कामेन वा युञ्ज्यात्कथनञ्चन्नेक्षते पृथक् ॥ २५॥
  • 10. यथा वैरानुबन्धेन मत्यथस्तन्मयताभमयात् । न तथा भनततयोगेन इतत मे तननश्चता मततः ॥ २६॥ कीटः पेशस्कृ ता रुद्धः क ु ड्यायाां तमनुस्मरन ्। सांरम्भभययोगेन प्रवन्दते तत्सरूपताम ्॥ २७॥ एवां कृ ष्णे भगवतत मायामनुज ईश्वरे । वैरेण पूतपाप्मानस्तमापुरनुथचन्तया ॥ २८॥ कामाद्द्वेषाद्भयात्स्नेहाद्यथा भतत्येश्वरे मनः । आवेश्य तदघां हहत्वा बहवस्तद्गततां गताः ॥ २९॥ गोप्यः कामाद्भयात्क ां सो द्वेषाच्चैद्यादयो नृपाः । सम्बन्धाद्वृष्णयः स्नेहाद्यूयां भतत्या वयां प्रवभो ॥ ३०॥
  • 11. कतमोऽप्रप न वेनः स्यात्पञ्चानाां पुरुषां प्रतत । तस्मात्क े नाप्युपायेन मनः कृ ष्णे तनवेशयेत्॥३१॥ मातृष्वसेयो वश्चैद्यो दन्तवतत्रश्च पाण्डव । पाषथदप्रवरौ प्रवष्णोप्रवथप्रशापात्पदाच्च्युतौ ॥ ३२॥ युथधनष्िर उवाच कीदृशः कस्य वा शापो हररदासाभभमशथनः । अश्रद्धेय इवाभातत हरेरेकानन्तनाां भवः ॥ ३३॥ देहेनन्रयासुहीनानाां वैक ु ण्िपुरवाभसनाम्। देहसम्बन्धसम्बद्धमेतदाख्यातुमहथभस ॥ ३४॥ नारद उवाच एकदा रह्मणः पुत्रा प्रवष्णोलोक ां यदृच्छया । सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम्॥३५॥
  • 12. पञ्चषड्ढायनाभाथभाः पूवेषामप्रप पूवथजाः । हदग्वाससः भशशून्मत्वा द्वाःस्थौ तान्प्रत्यषेधताम्॥३६॥ अशपन्क ु प्रपता एवां युवाां वासां न चाहथथः । रजस्तमोभ्याां रहहते पादमूले मधुद्प्रवषः । पाप्रपष्िामासुरीां योतनां बाभलशौ यातमाश्वतः ॥ ३७॥ एवां शप्तौ स्वभवनात्पतन्तौ तैः कृ पालुभभः । प्रोततौ पुनजथन्मभभवां त्रत्रभभलोकाय कल्पताम्॥३८॥ जज्ञाते तौ हदतेः पुत्रौ दैत्यदानववनन्दतौ । हहरण्यकभशपुज्येष्िो हहरण्याक्षोऽनुजस्ततः ॥ ३९॥
  • 13. हतो हहरण्यकभशपुहथररणा भसांहरूप्रपणा । हहरण्याक्षो धरोद्धारे त्रबरता सौकरां वपुः ॥ ४०॥ हहरण्यकभशपुः पुत्रां प्रह्लादां क े शवप्रप्रयम ्। नजघाांसुरकरोन्नाना यातना मृत्युहेतवे ॥ ४१॥ सवथभूतात्मभूतां तां प्रशान्तां समदशथनम ्। भगवत्तेजसा स्पृष्टां नाशतनोद्धन्तुमुद्यमैः ॥ ४२॥ ततस्तौ राक्षसौ जातौ क े भशन्याां प्रवश्रवःसुतौ । रावणः क ु म्भकणथश्च सवथलोकोपतापनौ ॥ ४३॥ तत्राप्रप राघवो भूत्वा न्यहनच्छापमुततये । रामवीयं श्रोष्यभस त्वां माक थ ण्डेयमुिात्प्रभो ॥ ४४॥
  • 14. तावेव क्षत्रत्रयौ जातौ मातृष्वस्रात्मजौ तव । अधुना शापतनमुथततौ कृ ष्णचक्रहताांहसौ ॥ ४५॥ वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम्। नीतौ पुनहथरेः पाश्वं जग्मतुप्रवथष्णुपाषथदौ ॥ ४६॥ युथधनष्िर उवाच प्रवद्वेषो दतयते पुत्रे कथमासीन्महात्मतन । रूहह मे भगवन्येन प्रह्लादस्याच्युतात्मता ॥ ४७॥ इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां सप्तमस्कन्धे प्रह्लादचररतोपक्रमे प्रथमोऽध्यायः (१)
  • 15. ॥ द्प्रवतीयोऽध्यायः - २ ॥ ददततशोकापनयनं
  • 16. नारद उवाच रातयेवां प्रवतनहते हररणा क्रोडमूततथना । हहरण्यकभशपू राजन्पयथतप्यरुषा शुचा ॥ १॥ आह चेदां रुषा घूणथः सन्दष्टदशनच्छदः । कोपोज्ज्वलद्भ्याां चक्षुभ्यां तनरीक्षन् धूम्रमम्बरम ्॥ २॥ करालदांष्रोग्रदृष््या दुष्प्रेक्ष्यरुक ु टीमुिः । शूलमुद्यम्य सदभस दानवातनदमरवीत्॥ ३॥ भो भो दानवदैतेया द्प्रवमूधंस््यक्ष शम्बर । शतबाहो हयग्रीव नमुचे पाक इल्वल ॥ ४॥ प्रवप्रथचत्ते मम वचः पुलोमन्शक ु नादयः । शृणुतानन्तरां सवे क्रक्रयतामाशु मा थचरम ्॥ ५॥
  • 17. सपत्नैघाथतततः क्षुरैराथता मे दतयतः सुहृत्। पानष्णथग्राहेण हररणा समेनाप्युपधावनैः ॥ ६॥ तस्य त्यततस्वभावस्य घृणेमाथयावनौकसः । भजन्तां भजमानस्य बालस्येवानस्थरात्मनः ॥ ७॥ मच्छ ू लभभन्नग्रीवस्य भूररणा रुथधरेण वै । रुथधरप्रप्रयां तपथतयष्ये रातरां मे गतव्यथः ॥ ८॥ तनस्मन्क ू टेऽहहते नष्टे कृ त्तमूले वनस्पतौ । प्रवटपा इव शुष्यनन्त प्रवष्णुप्राणा हदवौकसः ॥ ९॥ तावद्यात भुवां यूयां प्रवप्रक्षत्रसमेथधताम ्। सूदयध्वां तपोयज्ञस्वाध्यायव्रतदातननः ॥ १०॥
  • 18. प्रवष्णुद्थप्रवजक्रक्रयामूलो यज्ञो धमथमयः पुमान्। देवप्रषथप्रपतृभूतानाां धमथस्य च परायणम ्॥ ११॥ यत्र यत्र द्प्रवजा गावो वेदा वणाथश्रमाः क्रक्रयाः । तां तां जनपदां यात सन्दीपयत वृश्चत ॥ १२॥ इतत ते भतृथतनदेशमादाय भशरसाऽऽदृताः । तथा प्रजानाां कदनां प्रवदधुः कदनप्रप्रयाः ॥ १३॥ पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान् । िेटिवथटघोषाांश्च ददहुः पत्तनातन च ॥ १४॥ क े थचत्ितनत्रैत्रबथभभदुः सेतुप्राकारगोपुरान् । आजीव्याांनश्चनच्छदुवृथक्षान् क े थचत्परशुपाणयः । प्रादहन्शरणान्येक े प्रजानाां ज्वभलतोल्मुक ै ः ॥ १५॥
  • 19. एवां प्रवप्रकृ ते लोक े दैत्येन्रानुचरैमुथहुः । हदवां देवाः पररत्यज्य भुप्रव चेरुरलक्षक्षताः ॥ १६॥ हहरण्यकभशपुराथतुः सम्परेतस्य दुःणितः । कृ त्वा कटोदकादीतन रातृपुत्रानसान्त्वयत्॥ १७॥ शक ु तनां शम्बरां धृष्टां भूतसन्तापनां वृकम ्। कालनाभां महानाभां हररश्मश्रुमथोत्कचम ् ॥ १८॥ तन्मातरां रुषाभानुां हदततां च जननीां थगरा । श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर ॥ १९॥ हहरण्यकभशपुरुवाच अम्बाम्ब हे वधूः पुत्रा वीरां माहथथ शोथचतुम ्। ररपोरभभमुिे श्लाघ्यः शूराणाां वध ईनप्सतः ॥ २०॥
  • 20. भूतानाभमह सांवासः प्रपायाभमव सुव्रते । दैवेनैकत्र नीतानामुन्नीतानाां स्वकमथभभः ॥ २१॥ तनत्य आत्माव्ययः शुद्धः सवथगः सवथप्रवत्परः । धत्तेऽसावात्मनो भलङ्गां मायया प्रवसृजन्गुणान ्॥ २२॥ यथाम्भसा प्रचलता तरवोऽप्रप चला इव । चक्षुषा राम्यमाणेन दृश्यते चलतीव भूः ॥ २३॥ एवां गुणैराथम्यमाणे मनस्यप्रवकलः पुमान्। यातत तत्साम्यताां भरे ह्यभलङ्गो भलङ्गवातनव ॥ २४॥ एष आत्मप्रवपयाथसो ह्यभलङ्गे भलङ्गभावना । एष प्रप्रयाप्रप्रयैयोगो प्रवयोगः कमथसांसृततः ॥ २५॥
  • 21. सम्भवश्च प्रवनाशश्च शोकश्च प्रवप्रवधः स्मृतः । अप्रववेकश्च थचन्ता च प्रववेकास्मृततरेव च ॥ २६॥ अत्राप्युदाहरन्तीमभमततहासां पुरातनम ्। यमस्य प्रेतबन्धूनाां सांवादां तां तनबोधत ॥ २७॥ उशीनरेष्वभूराजा सुयज्ञ इतत प्रवश्रुतः । सपत्नैतनथहतो युद्धे ज्ञातयस्तमुपासत ॥ २८॥ प्रवशीणथरत्नकवचां प्रवरष्टाभरणस्रजम ् । शरतनभभथन्नहृदयां शयानमसृगाप्रवलम ्॥ २९॥ प्रकीणथक े शां ध्वस्ताक्षां रभसा दष्टदच्छदम ्। रजःक ु ण्िमुिाम्भोजां तछन्नायुधभुजां मृधे ॥ ३०॥
  • 22. उशीनरेन्रां प्रवथधना तथा कृ तां पततां महहष्यः प्रसमीक्ष्य दुःणिताः । हताः स्म नाथेतत करैरुरो भृशां घ्नन्त्यो मुहुस्तत्पदयोरुपापतन्॥ ३१॥ रुदत्य उच्चैदथतयताङ्तिपङ्कजां भसञ्चन्त्य अस्रैः क ु चक ु ङ्क ु मारुणैः । प्रवस्रस्तक े शाभरणाः शुचां नृणाां सृजन्त्य आक्रन्दनया प्रवलेप्रपरे ॥ ३२॥ अहो प्रवधात्राकरुणेन नः प्रभो भवान्प्रणीतो दृगगोचराां दशाम्। उशीनराणामभस वृप्रत्तदः पुरा कृ तोऽधुना येन शुचाां प्रववधथनः ॥ ३३॥
  • 23. त्वया कृ तज्ञेन वयां महीपते कथां प्रवना स्याम सुहृत्तमेन ते । तत्रानुयानां तव वीर पादयोः शुश्रूषतीनाां हदश यत्र यास्यभस ॥ ३४॥ एवां प्रवलपतीनाां वै पररगृह्य मृतां पततम्। अतनच्छतीनाां तनहाथरमकोऽस्तां सन्न्यवतथत ॥ ३५॥ तत्र ह प्रेतबन्धूनामाश्रुत्य पररदेप्रवतम्। आह तान्बालको तान्भूत्वा यमः स्वयमुपागतः ॥ ३६॥ यम उवाच अहो अमीषाां वयसाथधकानाां प्रवपश्यताां लोकप्रवथधां प्रवमोहः । यत्रागतस्तत्र गतां मनुष्यां स्वयां सधमाथ अप्रप शोचन्त्यपाथथम्॥ ३७॥
  • 24. अहो वयां धन्यतमा यदत्र त्यतताः प्रपतृभ्याां न प्रवथचन्तयामः । अभक्ष्यमाणा अबला वृकाहदभभः स रक्षक्षता रक्षतत यो हह गभे ॥ ३८॥ य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः । तस्याबलाः क्रीडनमाहुरीभशतु- श्चराचरां तनग्रहसङ्ग्रहे प्रभुः ॥ ३९॥ पथथ च्युतां ततष्ितत हदष्टरक्षक्षतां गृहे नस्थतां तद्प्रवहतां प्रवनश्यतत । जीवत्यनाथोऽप्रप तदीक्षक्षतो वने गृहेऽप्रप गुप्तोऽस्य हतो न जीवतत ॥ ४०॥
  • 25. भूतातन तैस्तैतनथजयोतनकमथभभ - भथवनन्त काले न भवनन्त सवथशः । न तत्र हात्मा प्रकृ तावप्रप नस्थत- स्तस्या गुणैरन्यतमो तनबध्यते ॥ ४१॥ इदां शरीरां पुरुषस्य मोहजां यथा पृथग्भौततकमीयते गृहम्। यथौदक ै ः पाथथथवतैजसैजथनः कालेन जातो प्रवकृ तो प्रवनश्यतत ॥ ४२॥ यथानलो दारुषु भभन्न ईयते यथातनलो देहगतः पृथक् नस्थतः । यथा नभः सवथगतां न सज्जते तथा पुमान्सवथगुणाश्रयः परः ॥ ४३॥
  • 26. सुयज्ञो नन्वयां शेते मूढा यमनुशोचथ । यः श्रोता योऽनुवततेह स न दृश्येत कहहथथचत्॥ ४४॥ न श्रोता नानुवततायां मुख्योऽप्यत्र महानसुः । यनस्त्वहेनन्रयवानात्मा स चान्यः प्राणदेहयोः ॥ ४५॥ भूतेनन्रयमनोभलङ्गान् देहानुच्चावचान्प्रवभुः । भजत्युत्सृजतत ह्यन्यस्तच्चाप्रप स्वेन तेजसा ॥ ४६॥ यावनल्लङ्गानन्वतो ह्यात्मा तावत्कमथ तनबन्धनम ्। ततो प्रवपयथयः तलेशो मायायोगोऽनुवतथते ॥ ४७॥ प्रवतथाभभतनवेशोऽयां यद्गुणेष्वथथदृग्वचः । यथा मनोरथः स्वप्नः सवथमैनन्रयक ां मृषा ॥ ४८॥
  • 27. अथ तनत्यमतनत्यां वा नेह शोचनन्त तद्प्रवदः । नान्यथा शतयते कतुं स्वभावः शोचताभमतत ॥ ४९॥ लुब्धको प्रवप्रपने कनश्चत्पक्षक्षणाां तनभमथतोऽन्तकः । प्रवतत्य जालां प्रवदधे तत्र तत्र प्रलोभयन्॥ ५०॥ क ु भलङ्गभमथुनां तत्र प्रवचरत्समदृश्यत । तयोः क ु भलङ्गी सहसा लुब्धक े न प्रलोभभता ॥ ५१॥ सासज्जत भसचस्तन््याां महहषी कालयनन्त्रता । क ु भलङ्गस्ताां तथाऽऽपन्नाां तनरीक्ष्य भृशदुःणितः । स्नेहादकल्पः कृ पणः कृ पणाां पयथदेवयत्॥ ५२॥ अहो अकरुणो देवः नस्त्रयाकरुणया प्रवभुः । कृ पणां मानुशोचन्त्या दीनया क्रकां कररष्यतत ॥ ५३॥
  • 28. कामां नयतु माां देवः क्रकमधेनात्मनो हह मे । दीनेन जीवता दुःिमनेन प्रवधुरायुषा ॥ ५४॥ कथां त्वजातपक्षाांस्तान्मातृहीनान् त्रबभम्यथहम ्। मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरां प्रजाः ॥ ५५॥ एवां क ु भलङ्गां प्रवलपन्तमारा- नत्प्रयाप्रवयोगातुरमश्रुकण्िम ् । स एव तां शाक ु तनकः शरेण प्रवव्याध कालप्रहहतो प्रवलीनः ॥ ५६॥ एवां यूयमपश्यन्त्य आत्मापायमबुद्धयः । नैनां प्राप्स्यथ शोचन्त्यः पततां वषथशतैरप्रप ॥ ५७॥
  • 29. हहरण्यकभशपुरुवाच बाल एवां प्रवदतत सवे प्रवनस्मतचेतसः । ज्ञातयो मेतनरे सवथमतनत्यमयथोनत्थतम्॥ ५८॥ यम एतदुपाख्याय तत्रैवान्तरधीयत । ज्ञातयोऽप्रप सुयज्ञस्य चक्र ु यथत्साम्परातयकम् ॥ ५९॥ ततः शोचत मा यूयां परां चात्मानमेव च । क आत्मा कः परो वात्र स्वीयः पारतय एव वा । स्वपराभभतनवेशेन प्रवनाज्ञानेन देहहनाम्॥ ६०॥ श्रीनारद उवाच इतत दैत्यपतेवाथतयां हदततराकण्यथ सस्नुषा । पुत्रशोक ां क्षणात्त्यतत्वा तत्त्वे थचत्तमधारयत्॥ ६१॥ इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां सप्तमस्कन्धे हदततशोकापनयनां नाम द्प्रवतीयोऽध्यायः ॥२॥
  • 30. ॥ तृतीयोऽध्यायः - ३ ॥ दििण्यकशशपुवियाचनं
  • 31. नारद उवाच हहरण्यकभशपू राजन्नजेयमजरामरम ् । आत्मानमप्रततद्वन्द्वमेकराजां व्यथधत्सत ॥ १॥ स तेपे मन्दररोण्याां तपः परमदारुणम ्। ऊध्वथबाहुनथभोदृनष्टः पादाङ्गुष्िाथश्रतावतनः ॥ २॥ जटादीथधततभी रेजे सांवताथक थ इवाांशुभभः । तनस्मांस्तपस्तप्यमाने देवाः स्थानातन भेनजरे ॥ ३॥ तस्य मूध्नथः समुद्भूतः सधूमोऽनग्नस्तपोमयः । तीयथगूध्वथमधो लोकानतपद्प्रवष्वगीररतः ॥ ४॥ चुक्षुभुनथद्युदन्वन्तः सद्वीपाहरश्चचाल भूः । तनपेतुः सग्रहास्तारा जज्वलुश्च हदशो दश ॥ ५॥
  • 32. तेन तप्ता हदवां त्यतत्वा रह्मलोक ां ययुः सुराः । धात्रे प्रवज्ञापयामासुदेवदेव जगत्पते ॥ ६॥ दैत्येन्रतपसा तप्ता हदप्रव स्थातुां न शतनुमः । तस्य चोपशमां भूमन्प्रवधेहह यहद मन्यसे । लोका न यावन्नङ्क्ष्यनन्त बभलहारास्तवाभभभूः ॥ ७॥ तस्यायां क्रकल सङ्कल्पश्चरतो दुश्चरां तपः । श्रूयताां क्रकां न प्रवहदतस्तवाथाप्रप तनवेहदतः ॥ ८॥ सृष््वा चराचरभमदां तपोयोगसमाथधना । अध्यास्ते सवथथधष्ण्येभ्यः परमेष्िी तनजासनम ्॥ ९॥ तदहां वधथमानेन तपोयोगसमाथधना । कालात्मनोश्च तनत्यत्वात्साधतयष्ये तथात्मनः ॥ १०॥
  • 33. अन्यथेदां प्रवधास्येऽहमयथापूवथमोजसा । क्रकमन्यैः कालतनधूथतैः कल्पान्ते वैष्णवाहदभभः ॥ ११॥ इतत शुश्रुम तनबथन्धां तपः परममानस्थतः । प्रवधत्स्वानन्तरां युततां स्वयां त्रत्रभुवनेश्वर ॥ १२॥ तवासनां द्प्रवजगवाां पारमेष््यां जगत्पते । भवाय श्रेयसे भूत्यै क्षेमाय प्रवजयाय च ॥ १३॥ इतत प्रवज्ञाप्रपतो देवैभथगवानात्मभूनृथप । परीतो भृगुदक्षाद्यैयथयौ दैत्येश्वराश्रमम ्॥ १४॥ न ददशथ प्रततच्छन्नां वल्मीकतृणकीचक ै ः । प्रपपीभलकाभभराचीणथमेदस्त्वङ्माांसशोणणतम ् ॥ १५॥
  • 34. तपन्तां तपसा लोकान् यथाराप्रपहहतां रप्रवम ्। प्रवलक्ष्य प्रवनस्मतः प्राह प्रहसन्हांसवाहनः ॥ १६॥ रह्मोवाच उप्रत्तष्िोप्रत्तष्ि भरां ते तपःभसद्धोभस काश्यप । वरदोऽहमनुप्राप्तो प्रव्रयतामीनप्सतो वरः ॥ १७॥ अराक्षमहमेतत्ते हृत्सारां महदद्भुतम ्। दांशभक्षक्षतदेहस्य प्राणा ह्यनस्थषु शेरते ॥ १८॥ नैतत्पूवथषथयश्चक्र ु नथ कररष्यनन्त चापरे । तनरम्बुधाथरयेत्प्राणान् को वै हदव्यसमाः शतम ्॥ १९॥ व्यवसायेन तेऽनेन दुष्करेण मननस्वनाम ्। तपोतनष्िेन भवता नजतोऽहां हदततनन्दन ॥ २०॥
  • 35. ततस्त आभशषः सवाथ ददाम्यसुरपुङ्गव । मत्यथस्य ते अमत्यथस्य दशथनां नाफलां मम ॥ २१॥ नारद उवाच इत्युतत्वाऽऽहदभवो देवो भक्षक्षताङ्गां प्रपपीभलक ै ः । कमण्डलुजलेनौक्षद्हदव्येनामोघराधसा ॥ २२॥ स तत्कीचकवल्मीकात्सहओजोबलानन्वतः । सवाथवयवसम्पन्नो वज्रसांहननो युवा । उनत्थतस्तप्तहेमाभो प्रवभावसुररवैधसः ॥ २३॥ स तनरीक्ष्याम्बरे देवां हांसवाहमवनस्थतम्। ननाम भशरसा भूमौ तद्दशथनमहोत्सवः ॥ २४॥ उत्थाय प्राञ्जभलः प्रह्व ईक्षमाणो दृशा प्रवभुम्। हषाथश्रुपुलकोद्भेदो थगरा गद्गदयागृणात्॥ २५॥
  • 36. हहरण्यकभशपुरुवाच कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम ्। अभभव्यनग्जगहददां स्वयञ्ज्योततः स्वरोथचषा ॥ २६॥ आत्मना त्रत्रवृता चेदां सृजत्यवतत लुम्पतत । रजःसत्त्वतमोधाम्ने पराय महते नमः ॥ २७॥ नम आद्याय बीजाय ज्ञानप्रवज्ञानमूतथये । प्राणेनन्रयमनोबुद्थधप्रवकारैव्यथनततमीयुषे ॥ २८॥ त्वमीभशषे जगतस्तस्थुषश्च प्राणेन मुख्येन पततः प्रजानाम ्। थचत्तस्य थचत्तेमथन ऐनन्रयाणाां पततमथहान्भूतगुणाशयेशः ॥ २९॥
  • 37. त्वां सप्ततन्तून्प्रवतनोप्रष तन्वा त्रय्या चातुहोत्रकप्रवद्यया च । त्वमेक आत्माऽऽत्मवतामनाहद- रनन्तपारः कप्रवरन्तरात्मा ॥ ३०॥ त्वमेव कालोऽतनभमषो जनाना- मायुलथवाद्यावयवैः क्षक्षणोप्रष । क ू टस्थ आत्मा परमेष््यजो महाांस्त्वां जीवलोकस्य च जीव आत्मा ॥ ३१॥ त्वत्तः परां नापरमप्यनेजदेजच्च क्रकनञ्चद्व्यततररततमनस्त । प्रवद्याः कलास्ते तनवश्च सवाथ हहरण्यगभोऽभस बृहनत्त्रपृष्िः ॥ ३२॥
  • 38. व्यततां प्रवभो स्थूलभमदां शरीरां येनेनन्रयप्राणमनोगुणाांस्त्वम ् । भुङ्क्षे नस्थतो धामतन पारमेष््ये अव्यतत आत्मा पुरुषः पुराणः ॥ ३३॥ अनन्ताव्यततरूपेण येनेदमणिलां ततम ्। थचदथचच्छनततयुतताय तस्मै भगवते नमः ॥ ३४॥ यहद दास्यस्यभभमतान् वरान् मे वरदोत्तम । भूतेभ्यस्त्वद्प्रवसृष्टेभ्यो मृत्युमाथ भून्मम प्रभो ॥ ३५॥ नान्तबथहहहदथवा नततमन्यस्मादप्रप चायुधैः । न भूमौ नाम्बरे मृत्युनथ नरैनथ मृगैरप्रप ॥ ३६॥
  • 39. व्यसुभभवाथसुमद्भभवाथ सुरासुरमहोरगैः । अप्रततद्वन्द्वताां युद्धे ऐकपत्यां च देहहनाम्॥ ३७॥ सवेषाां लोकपालानाां महहमानां यथाऽऽत्मनः । तपोयोगप्रभावाणाां यन्न ररष्यतत कहहथथचत्॥ ३८॥ इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां सप्तमस्कन्धे हहरण्यकभशपुवरयाचनां नाम तृतीयोऽध्यायः ॥ ३॥
  • 40. ॥ चतुथोऽध्यायः - ४ ॥ प्रह्लादचरितम्
  • 41. नारद उवाच एवां वृतः शतधृततहहथरण्यकभशपोरथ । प्रादात्तत्तपसा प्रीतो वराांस्तस्य सुदुलथभान्॥ १॥ रह्मोवाच तातेमे दुलथभाः पुांसाां यान्वृणीषे वरान्मम । तथाप्रप प्रवतराम्यङ्ग वरान्यदप्रप दुलथभान्॥ २॥ ततो जगाम भगवानमोघानुग्रहो प्रवभुः । पूनजतोऽसुरवयेण स्तूयमानः प्रजेश्वरैः ॥ ३॥ एवां लब्धवरो दैत्यो त्रबरद्धेममयां वपुः । भगवत्यकरोद्द्वेषां रातुवथधमनुस्मरन्॥ ४॥ स प्रवनजत्य हदशः सवाथ लोकाांश्च त्रीन्महासुरः । देवासुरमनुष्येन्रान्गन्धवथगरुडोरगान्॥ ५॥
  • 42. भसद्धचारणप्रवद्याध्रानृषीन् प्रपतृपतीन् मनून ्। यक्षरक्षःप्रपशाचेशान्प्रेतभूतपतीनथ ॥ ६॥ सवथसत्त्वपतीन्नजत्वा वशमानीय प्रवश्वनजत्। जहार लोकपालानाां स्थानातन सह तेजसा ॥ ७॥ देवोद्यानथश्रया जुष्टमध्यास्ते स्म त्रत्रप्रवष्टपम ्। महेन्रभवनां साक्षानन्नभमथतां प्रवश्वकमथणा । त्रैलोतयलक्ष्म्यायतनमध्युवासाणिलद्थथधमत् ॥ ८॥ यत्र प्रवरुमसोपाना महामारकता भुवः । यत्र स्फाहटकक ु ड्यातन वैदूयथस्तम्भपङ्ततयः ॥ ९॥ यत्र थचत्रप्रवतानातन पद्मरागासनातन च । पयःफ े नतनभाः शय्या मुततादामपररच्छदाः ॥ १०॥
  • 43. क ू जद्भभनूथपुरैदेव्यः शब्दयन्त्य इतस्ततः । रत्नस्थलीषु पश्यनन्त सुदतीः सुन्दरां मुिम्॥ ११॥ तनस्मन्महेन्रभवने महाबलो महामना तननजथतलोक एकरा् । रेमेऽभभवन्द्याङ्तियुगः सुराहदभभः प्रताप्रपतैरूनजथतचण्डशासनः ॥ १२॥ तमङ्ग मत्तां मधुनोरुगनन्धना प्रववृत्तताम्राक्षमशेषथधष्ण्यपाः । उपासतोपायनपाणणभभप्रवथना त्रत्रभभस्तपोयोगबलौजसाां पदम्॥ १३॥ जगुमथहेन्रासनमोजसा नस्थतां प्रवश्वावसुस्तुम्बुरुरस्मदादयः । गन्धवथभसद्धा ऋषयोऽस्तुवन् मुहुप्रवथद्याधराश्चाप्सरसश्च पाण्डव ॥ १४॥
  • 44. स एव वणाथश्रभमभभः क्रतुभभभूथररदक्षक्षणैः । इज्यमानो हप्रवभाथगानग्रहीत्स्वेन तेजसा ॥ १५॥ अकृ ष्टपच्या तस्यासीत्सप्तद्वीपवती मही । तथा कामदुघा द्यौस्तु नानाश्चयथपदां नभः ॥ १६॥ रत्नाकराश्च रत्नौघाांस्तत्पत्न्यश्चोहुरूभमथभभः । क्षारसीधुघृतक्षौरदथधक्षीरामृतोदकाः ॥ १७॥ शैला रोणीभभराक्रीडां सवथतुथषु गुणान्रुमाः । दधार लोकपालानामेक एव पृथग्गुणान्॥ १८॥ स इत्थां तननजथतकक ु बेकराड् प्रवषयान्प्रप्रयान् । यथोपजोषां भुञ्जानो नातृप्यदनजतेनन्रयः ॥ १९॥
  • 45. एवमैश्वयथमत्तस्य दृप्तस्योच्छास्त्रवततथनः । कालो महान्व्यतीयाय महान्रह्मशापमुपेयुषः ॥ २०॥ तस्योग्रदण्डसांप्रवग्नाः सवे लोकाः सपालकाः । अन्यत्रालब्धशरणाः शरणां ययुरच्युतम ्॥ २१॥ तस्यै नमोऽस्तु काष्िायै यत्रात्मा हरररीश्वरः । यद्गत्वा न तनवतथन्ते शान्ताः सन्न्याभसनोऽमलाः ॥ २२॥ इतत ते सांयतात्मानः समाहहतथधयोऽमलाः । उपतस्थुहृथषीक े शां प्रवतनरा वायुभोजनाः ॥ २३॥ तेषामाप्रवरभूद्वाणी अरूपा मेघतनःस्वना । सन्नादयन्ती कक ु भः साधूनामभयङ्करी ॥ २४॥
  • 46. मा भैष्ट प्रवबुधश्रेष्िाः सवेषाां भरमस्तु वः । मद्दशथनां हह भूतानाां सवथश्रेयोपपत्तये ॥ २५॥ ज्ञातमेतस्य दौरात्म्यां दैतेयापसदस्य च । तस्य शानन्तां कररष्याभम कालां तावत्प्रतीक्षत ॥ २६॥ यदा देवेषु वेदेषु गोषु प्रवप्रेषु साधुषु । धमे मतय च प्रवद्वेषः स वा आशु प्रवनश्यतत ॥ २७॥ तनवैराय प्रशान्ताय स्वसुताय महात्मने । प्रह्लादाय यदा रुह्येद्धतनष्येऽप्रप वरोनजथतम ्॥ २८॥ नारद उवाच इत्युतता लोकगुरुणा तां प्रणम्य हदवौकसः । न्यवतथन्त गतोद्वेगा मेतनरे चासुरां हतम ्॥ २९॥
  • 47. तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः । प्रह्लादोऽभून्महाांस्तेषाां गुणैमथहदुपासकः ॥ ३०॥ रह्मण्यः शीलसम्पन्नः सत्यसन्धो नजतेनन्रयः । आत्मवत्सवथभूतानामेकः प्रप्रयसुहृत्तमः ॥ ३१॥ दासवत्सन्नतायाथङ्तिः प्रपतृवद्दीनवत्सलः । रातृवत्सदृशे नस्नग्धो गुरुष्वीश्वरभावनः । प्रवद्याथथरूपजन्माढ्यो मानस्तम्भप्रववनजथतः ॥ ३२॥ नोद्प्रवग्नथचत्तो व्यसनेषु तनःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् । दान्तेनन्रयप्राणशरीरधीः सदा प्रशान्तकामो रहहतासुरोऽसुरः ॥ ३३॥
  • 48. यनस्मन्महद्गुणा राजन्गृह्यन्ते कप्रवभभमुथहुः । न तेऽधुनाप्रपधीयन्ते यथा भगवतीश्वरे ॥ ३४॥ यां साधुगाथासदभस ररपवोऽप्रप सुरा नृप । प्रततमानां प्रक ु वथनन्त क्रकमुतान्ये भवादृशाः ॥ ३५॥ गुणैरलमसङ्ख्येयैमाथहात्म्यां तस्य सूच्यते । वासुदेवे भगवतत यस्य नैसथगथकी रततः ॥ ३६॥ न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया । कृ ष्णग्रहगृहीतात्मा न वेद जगदीदृशम ्॥ ३७॥ आसीनः पयथटन्नश्नन्शयानः प्रप्रपबन्रुवन्। नानुसन्धत्त एतातन गोप्रवन्दपरररनम्भतः ॥ ३८॥
  • 49. तवथचरुदतत वैक ु ण्िथचन्ताशबलचेतनः । तवथचद्धसतत तनच्चन्ताह्लाद उद्गायतत तवथचत्॥ ३९॥ नदतत तवथचदुत्कण्िो प्रवलज्जो नृत्यतत तवथचत्। तवथचत्तद्भावनायुततस्तन्मयोऽनुचकार ह ॥ ४०॥ तवथचदुत्पुलकस्तूष्णीमास्ते सांस्पशथतनवृथतः । अस्पन्दप्रणयानन्दसभललामीभलतेक्षणः ॥ ४१॥ स उत्तमश्लोकपदारप्रवन्दयो- तनथषेवयाक्रकञ्चनसङ्गलब्धया । तन्वन्पराां तनवृथततमात्मनो मुहु - दुथःसङ्गदीनान्यमनःशमां व्यधात्॥ ४२॥
  • 50. तनस्मन ्महाभागवते महाभागे महात्मतन । हहरण्यकभशपू राजन्नकरोदघमात्मजे ॥ ४३॥ युथधनष्िर उवाच देवषथ एतहदच्छामो वेहदतुां तव सुव्रत । यदात्मजाय शुद्धाय प्रपतादात्साधवे ह्यघम ्॥ ४४॥ पुत्रान ्प्रवप्रततक ू लान ्स्वान ्प्रपतरः पुत्रवत्सलाः । उपालभन्ते भशक्षाथं नैवाघमपरो यथा ॥ ४५॥ क्रकमुतानुवशान ्साधूांस्तादृशान ् गुरुदेवतान ्। एतत्कौतूहलां रह्मन्नस्माक ां प्रवधम प्रभो । प्रपतुः पुत्राय यद्द्वेषो मरणाय प्रयोनजतः ॥ ४६॥ इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां सप्तमस्कन्धे प्रह्लादचररते चतुथोऽध्यायः ॥ ४॥
  • 52. नारद उवाच पौरोहहत्याय भगवान्वृतः काव्यः क्रकलासुरैः । षण्डामकौ सुतौ तस्य दैत्यराजगृहानन्तक े ॥ १॥ तौ राज्ञा प्राप्रपतां बालां प्रह्लादां नयकोप्रवदम्। पाियामासतुः पा्यानन्याांश्चासुरबालकान्॥ २॥ यत्तत्र गुरुणा प्रोततां शुश्रुवेऽनुपपाि च । न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम्॥ ३॥ एकदासुररा् पुत्रमङ्कमारोप्य पाण्डव । पप्रच्छ कथ्यताां वत्स मन्यते साधु यद्भवान्॥ ४॥
  • 53. प्रह्लाद उवाच तत्साधु मन्येऽसुरवयथ देहहनाां सदा समुद्प्रवग्नथधयामसद्ग्रहात्। हहत्वात्मपातां गृहमन्धक ू पां वनां गतो यद्धररमाश्रयेत ॥ ५॥ नारद उवाच श्रुत्वा पुत्रथगरो दैत्यः परपक्षसमाहहताः । जहास बुद्थधबाथलानाां भभद्यते परबुद्थधभभः ॥ ६॥ सम्यनग्वधायथताां बालो गुरुगेहे द्प्रवजाततभभः । प्रवष्णुपक्षैः प्रततच्छन्नैनथ भभद्येतास्य धीयथथा ॥ ७॥ गृहमानीतमाहूय प्रह्लादां दैत्ययाजकाः । प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभभः ॥ ८॥
  • 54. वत्स प्रह्लाद भरां ते सत्यां कथय मा मृषा । बालानतत क ु तस्तुभ्यमेष बुद्थधप्रवपयथयः ॥ ९॥ बुद्थधभेदः परकृ त उताहो ते स्वतोऽभवत ्। भण्यताां श्रोतुकामानाां गुरूणाां क ु लनन्दन ॥ १०॥ प्रह्लाद उवाच स्व: परश्चेत्यसद्ग्राहः पुांसाां यन्मायया कृ तः । प्रवमोहहतथधयाां दृष्टस्तस्मै भगवते नमः ॥ ११॥ स यदानुव्रतः पुांसाां पशुबुद्थधप्रवथभभद्यते । अन्य एष तथान्योऽहभमतत भेदगतासती ॥ १२॥ स एष आत्मा स्वपरेत्यबुद्थधभभ - दुथरत्ययानुक्रमणो तनरूप्यते । मुह्यनन्त यद्वत्मथतन वेदवाहदनो रह्मादयो ह्येष भभनप्रत्त मे मततम ्॥ १३॥
  • 55. यथा राम्यत्ययो रह्मन ्स्वयमाकषथसनन्नधौ । तथा मे भभद्यते चेतश्चक्रपाणेयथदृच्छया ॥ १४॥ नारद उवाच एतावद्राह्मणायोतत्वा प्रवरराम महामततः । तां तनभथत्स्याथथ क ु प्रपतः सुदीनो राजसेवकः ॥ १५॥ आनीयतामरे वेत्रमस्माकमयशस्करः । क ु लाङ्गारस्य दुबुथद्धेश्चतुथोऽस्योहदतो दमः ॥ १६॥ दैतेयचन्दनवने जातोऽयां कण्टकरुमः । यन्मूलोन्मूलपरशोप्रवथष्णोनाथलातयतोऽभथकः ॥ १७॥ इतत तां प्रवप्रवधोपायैभीषयांस्तजथनाहदभभः । प्रह्लादां ग्राहयामास त्रत्रवगथस्योपपादनम ्॥ १८॥
  • 56. तत एनां गुरुज्ञाथत्वा ज्ञातज्ञेयचतुष्टयम्। दैत्येन्रां दशथयामास मातृमृष्टमलङ्कृ तम्॥ १९॥ पादयोः पतततां बालां प्रततनन्द्याभशषासुरः । पररष्वज्य थचरां दोभ्यां परमामाप तनवृथततम ्॥ २०॥ आरोप्याङ्कमविाय मूधथन्यश्रुकलाम्बुभभः । आभसञ्चन्प्रवकसद्वतत्रभमदमाह युथधनष्िर ॥ २१॥ हहरण्यकभशपुरुवाच प्रह्लादानूच्यताां तात स्वधीतां क्रकनञ्चदुत्तमम्। कालेनैतावतायुष्मन्यदभशक्षद्गुरोभथवान्॥ २२॥ प्रह्लाद उवाच श्रवणां कीतथनां प्रवष्णोः स्मरणां पादसेवनम्। अचथनां वन्दनां दास्यां सख्यमात्मतनवेदनम्॥ २३॥
  • 57. इतत पुांसाप्रपथता प्रवष्णौ भनततश्चेन्नवलक्षणा । क्रक्रयेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम ्॥ २४॥ तनशम्यैतत्सुतवचो हहरण्यकभशपुस्तदा । गुरुपुत्रमुवाचेदां रुषा प्रस्फ ु ररताधरः ॥ २५॥ रह्मबन्धो क्रकमेतत्ते प्रवपक्षां श्रयतासता । असारां ग्राहहतो बालो मामनादृत्य दुमथते ॥ २६॥ सनन्त ह्यसाधवो लोक े दुमैत्राश्छद्मवेप्रषणः । तेषामुदेत्यघां काले रोगः पातक्रकनाभमव ॥ २७॥ गुरुपुत्र उवाच न मत्प्रणीतां न परप्रणीतां सुतो वदत्येष तवेन्रशत्रो । नैसथगथकीयां मततरस्य राजन ् तनयच्छ मन्युां कददाः स्म मा नः ॥ २८॥
  • 58. नारद उवाच गुरुणैवां प्रततप्रोततो भूय आहासुरः सुतम्। न चेद्गुरुमुिीयां ते क ु तोऽभरासती मततः ॥ २९॥ प्रह्लाद उवाच मततनथ कृ ष्णे परतः स्वतो वा भमथोऽभभपद्येत गृहव्रतानाम्। अदान्तगोभभप्रवथशताां तभमस्रां पुनः पुनश्चप्रवथतचवथणानाम्॥ ३०॥ न ते प्रवदुः स्वाथथगततां हह प्रवष्णुां दुराशया ये बहहरथथमातननः । अन्धा यथान्धैरुपनीयमाना वाचीशतन्त्यामुरुदानम्न बद्धाः ॥ ३१॥
  • 59. नैषाां मततस्तावदुरुक्रमाङ्तिां स्पृशत्यनथाथपगमो यदथथः । महीयसाां पादरजोऽभभषेक ां तननष्कञ्चनानाां न वृणीत यावत्॥ ३२॥ इत्युतत्वोपरतां पुत्रां हहरण्यकभशपू रुषा । अन्धीकृ तात्मा स्वोत्सङ्गानन्नरस्यत महीतले ॥ ३३॥ आहामषथरुषाप्रवष्टः कषायीभूतलोचनः । वध्यतामाश्वयां वध्यो तनःसारयत नैरृताः ॥ ३४॥ अयां मे रातृहा सोऽयां हहत्वा स्वान्सुहृदोऽधमः । प्रपतृव्यहन्तुयथः पादौ प्रवष्णोदाथसवदचथतत ॥ ३५॥ प्रवष्णोवाथ साध्वसौ क्रकां नु कररष्यत्यसमञ्जसः । सौहृदां दुस्त्यजां प्रपत्रोरहाद्यः पञ्चहायनः ॥ ३६॥
  • 60. परोऽप्यपत्यां हहतकृ द्यथौषधां स्वदेहजोऽप्यामयवत्सुतोऽहहतः । तछन्द्यात्तदङ्गां यदुतात्मनोऽहहतां शेषां सुिां जीवतत यद्प्रववजथनात्॥ ३७॥ सवैरुपायैहथन्तव्यः सम्भोजशयनासनैः । सुहृनल्लङ्गधरः शत्रुमुथनेदुथष्टभमवेनन्रयम् ॥ ३८॥ नैरृतास्ते समाहदष्टा भत्राथ वै शूलपाणयः । ततग्मदांष्रकरालास्यास्ताम्रश्मश्रुभशरोरुहाः ॥ ३९॥ नदन्तो भैरवान्नादान्तछनन्ध भभन्धीतत वाहदनः । आसीनां चाहनन्शूलैः प्रह्लादां सवथममथसु ॥ ४०॥ परे रह्मण्यतनदेश्ये भगवत्यणिलात्मतन । युततात्मन्यफला आसन्नपुण्यस्येव सनत्क्रयाः ॥ ४१॥
  • 61. प्रयासेऽपहते तनस्मन्दैत्येन्रः पररशङ्क्रकतः । चकार तद्वधोपायान्तनबथन्धेन युथधनष्िर ॥ ४२॥ हदग्गजैदथन्दशूक ै श्च अभभचारावपातनैः । मायाभभः सनन्नरोधैश्च गरदानैरभोजनैः ॥ ४३॥ हहमवाय्वनग्नसभललैः पवथताक्रमणैरप्रप । न शशाक यदा हन्तुमपापमसुरः सुतम ्। थचन्ताां दीघथतमाां प्राप्तस्तत्कतुं नाभ्यपद्यत ॥ ४४॥ एष मे बह्वसाधूततो वधोपायाश्च तनभमथताः । तैस्तैरोहैरसद्धमैमुथततः स्वेनैव तेजसा ॥ ४५॥ वतथमानोऽप्रवदूरे वै बालोऽप्यजडधीरयम ् । न प्रवस्मरतत मेऽनायं शुनःशेप इव प्रभुः ॥ ४६॥
  • 62. अप्रमेयानुभावोऽयमक ु तनश्चद्भयोऽमरः । नूनमेतद्प्रवरोधेन मृत्युमे भप्रवता न वा ॥ ४७॥ इतत तनच्चन्तया क्रकनञ्चन्म्लानथश्रयमधोमुिम् । शण्डामकाथवौशनसौ प्रवप्रवतत इतत होचतुः ॥ ४८॥ नजतां त्वयैक े न जगत्त्रयां रुवो - प्रवथजृम्भणत्रस्तसमस्तथधष्ण्यपम् । न तस्य थचन्त्यां तव नाथ चक्ष्महे न वै भशशूनाां गुणदोषयोः पदम्॥ ४९॥ इमां तु पाशैवथरुणस्य बद्ध्वा तनधेहह भीतो न पलायते यथा । बुद्थधश्च पुांसो वयसायथसेवया यावद्गुरुभाथगथव आगभमष्यतत ॥ ५०॥
  • 63. तथेतत गुरुपुत्रोततमनुज्ञायेदमरवीत् । धमाथ ह्यस्योपदेष्टव्या राज्ञाां यो गृहमेथधनाम ्॥ ५१॥ धमथमथं च कामां च तनतराां चानुपूवथशः । प्रह्लादायोचतू राजन्प्रथश्रतावनताय च ॥ ५२॥ यथा त्रत्रवगं गुरुभभरात्मने उपभशक्षक्षतम ्। न साधु मेने तनच्छक्षाां द्वन्द्वारामोपवणणथताम ्॥ ५३॥ यदाचायथः परावृत्तो गृहमेधीयकमथसु । वयस्यैबाथलक ै स्तत्र सोपहूतः कृ तक्षणैः ॥ ५४॥ अथ तान्श्लक्ष्णया वाचा प्रत्याहूय महाबुधः । उवाच प्रवद्वाांस्तनन्नष्िाां कृ पया प्रहसनन्नव ॥ ५५॥
  • 64. ते तु तद्गौरवात्सवे त्यततक्रीडापररच्छदाः । बाला न दूप्रषतथधयो द्वन्द्वारामेररतेहहतैः ॥ ५६॥ पयुथपासत राजेन्र तन्न्यस्तहृदयेक्षणाः । तानाह करुणो मैत्रो महाभागवतोऽसुरः ॥ ५७॥ इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां सप्तमस्कन्धे प्रह्लादचररते पञ्चमोऽध्यायः ॥ ५॥
  • 66. प्रह्लाद उवाच कौमार आचरेत्प्राज्ञो धमाथन्भागवतातनह । दुलथभां मानुषां जन्म तदप्यध्रुवमथथदम ्॥ १॥ यथा हह पुरुषस्येह प्रवष्णोः पादोपसपथणम ्। यदेष सवथभूतानाां प्रप्रय आत्मेश्वरः सुहृत्॥ २॥ सुिमैनन्रयक ां दैत्या देहयोगेन देहहनाम ्। सवथत्र लभ्यते दैवाद्यथा दुःिमयत्नतः ॥ ३॥ तत्प्रयासो न कतथव्यो यत आयुव्यथयः परम ्। न तथा प्रवन्दते क्षेमां मुक ु न्दचरणाम्बुजम ् ॥ ४॥ ततो यतेत क ु शलः क्षेमाय भयमाथश्रतः । शरीरां पौरुषां यावन्न प्रवपद्येत पुष्कलम ्॥ ५॥
  • 67. पुांसो वषथशतां ह्यायुस्तदधं चानजतात्मनः । तनष्फलां यदसौ रा्याां शेतेऽन्धां प्राप्रपतस्तमः ॥ ६॥ मुग्धस्य बाल्ये कौमारे क्रीडतो यातत प्रवांशततः । जरया ग्रस्तदेहस्य यात्यकल्पस्य प्रवांशततः ॥ ७॥ दुरापूरेण कामेन मोहेन च बलीयसा । शेषां गृहेषु सततस्य प्रमत्तस्यापयातत हह ॥ ८॥ को गृहेषु पुमान्सततमात्मानमनजतेनन्रयः । स्नेहपाशैदृथढैबथद्धमुत्सहेत प्रवमोथचतुम ्॥ ९॥ को न्वथथतृष्णाां प्रवसृजेत्प्राणेभ्योऽप्रप य ईनप्सतः । यां क्रीणात्यसुभभः प्रेष्िैस्तस्करः सेवको वणणक् ॥ १०॥
  • 68. कथां प्रप्रयाया अनुकनम्पतायाः सङ्गां रहस्यां रुथचराांश्च मन्त्रान्। सुहृत्सु तत्स्नेहभसतः भशशूनाां कलाक्षराणामनुरततथचत्तः ॥ ११॥ पुत्रान्स्मरांस्ता दुहहतॄहृथदय्या रातॄन्स्वसॄवाथ प्रपतरौ च दीनौ । गृहान्मनोज्ञोरुपररच्छदाांश्च वृत्तीश्च क ु ल्याः पशुभृत्यवगाथन्॥ १२॥ त्यजेत कोशस्कृ हदवेहमानः कमाथणण लोभादप्रवतृप्तकामः । औपस्थ्यजैह्व्यां बहु मन्यमानः कथां प्रवरज्येत दुरन्तमोहः ॥ १३॥
  • 69. क ु टुम्बपोषाय प्रवयनन्नजायुनथ बुध्यतेऽथं प्रवहतां प्रमत्तः । सवथत्र तापत्रयदुःणितात्मा तनप्रवथद्यते न स्वक ु टुम्बरामः ॥ १४॥ प्रवत्तेषु तनत्याभभतनप्रवष्टचेता प्रवद्वाांश्च दोषां परप्रवत्तहतुथः । प्रेत्येह चाथाप्यनजतेनन्रयस्त - दशान्तकामो हरते क ु टुम्बी ॥ १५॥ प्रवद्वानपीत्थां दनुजाः क ु टुम्बां पुष्णन्स्वलोकाय न कल्पते वै । यः स्वीयपारतयप्रवभभन्नभावस्तमः प्रपद्येत यथा प्रवमूढः ॥ १६॥
  • 70. यतो न कनश्चत्तव च क ु त्रथचद्वा दीनः स्वमात्मानमलां समथथः । प्रवमोथचतुां कामदृशाां प्रवहार- क्रीडामृगो यनन्नगडो प्रवसगथः ॥ १७॥ ततो प्रवदूरात्पररहृत्य दैत्या दैत्येषु सङ्गां प्रवषयात्मक े षु । उपेत नारायणमाहददेवां स मुततसङ्गैररप्रषतोऽपवगथः ॥ १८॥ न ह्यच्युतां प्रीणयतो बह्वायासोऽसुरात्मजाः । आत्मत्वात्सवथभूतानाां भसद्धत्वाहदह सवथतः ॥ १९॥
  • 71. परावरेषु भूतेषु रह्मान्तस्थावराहदषु । भौततक े षु प्रवकारेषु भूतेष्वथ महत्सु च ॥ २०॥ गुणेषु गुणसाम्ये च गुणव्यततकरे तथा । एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः ॥ २१॥ प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम ्। व्याप्यव्यापकतनदेश्यो ह्यतनदेश्योऽप्रवकनल्पतः ॥ २२॥ क े वलानुभवानन्दस्वरूपः परमेश्वरः । माययान्तहहथतैश्वयथ ईयते गुणसगथया ॥ २३॥ तस्मात्सवेषु भूतेषु दयाां क ु रुत सौहृदम ्। आसुरां भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥ २४॥
  • 72. तुष्टे च तत्र क्रकमलभ्यमनन्त आद्ये क्रकां तैगुथणव्यततकराहदह ये स्वभसद्धाः । धमाथदयः क्रकमगुणेन च काङ्क्षक्षतेन सारांजुषाां चरणयोरुपगायताां नः ॥ २५॥ धमाथथथकाम इतत योऽभभहहतनस्त्रवगथ ईक्षा त्रयी नयदमौ प्रवप्रवधा च वाताथ । मन्ये तदेतदणिलां तनगमस्य सत्यां स्वात्मापथणां स्वसुहृदः परमस्य पुांसः ॥ २६॥ ज्ञानां तदेतदमलां दुरवापमाह नारायणो नरसिः क्रकल नारदाय । एकानन्तनाां भगवतस्तदक्रकञ्चनानाां पादारप्रवन्दरजसाऽऽप्लुतदेहहनाां स्यात्॥ २७॥
  • 73. श्रुतमेतन्मया पूवं ज्ञानां प्रवज्ञानसांयुतम्। धमं भागवतां शुद्धां नारदाद्देवदशथनात्॥ २८॥ दैत्यपुत्रा ऊचुः प्रह्लाद त्वां वयां चाप्रप नतेन्यां प्रवद्महे गुरुम्। एताभ्याां गुरुपुत्राभ्याां बालानामप्रप हीश्वरौ ॥ २९॥ बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः । तछनन्ध नः सांशयां सौम्य स्याच्चेद्प्रवश्रम्भकारणम्॥ ३०॥ इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां सप्तमस्कन्धे प्रह्लादचररते षष्िोऽध्यायः ॥ ६॥
  • 74. ॥ सप्तमोऽध्यायः - ७ ॥ प्रह्लादानुचरिते दैत्यपुत्राानुशाननं
  • 75. नारद उवाच एवां दैत्यसुतैः पृष्टो महाभागवतोऽसुरः । उवाच स्मयमानस्तान्स्मरन्मदनुभाप्रषतम्॥ १॥ प्रह्लाद उवाच प्रपतरर प्रनस्थतेऽस्माक ां तपसे मन्दराचलम्। युद्धोद्यमां परां चक्र ु प्रवथबुधा दानवान्प्रतत ॥ २॥ प्रपपीभलक ै रहहररव हदष््या लोकोपतापनः । पापेन पापोऽभक्षीतत वाहदनो वासवादयः ॥ ३॥ तेषामततबलोद्योगां तनशम्यासुरयूथपाः । वध्यमानाः सुरैभीता दुरुवुः सवथतो हदशम्॥ ४॥ कलत्रपुत्रभमत्राप्तान्गृहान् पशुपररच्छदान्। नावेक्ष्यमाणास्त्वररताः सवे प्राणपरीप्सवः ॥ ५॥ सप्तमोऽध्यायः - ७
  • 76. व्यलुम्पन्राजभशत्रबरममरा जयकाङ्क्षक्षणः । इन्रस्तु राजमहहषीां मातरां मम चाग्रहीत्॥ ६॥ नीयमानाां भयोद्प्रवग्नाां रुदतीां क ु ररीभमव । यदृच्छयाऽऽगतस्तत्र देवप्रषथदथदृशे पथथ ॥ ७॥ प्राह मैनाां सुरपते नेतुमहथस्यनागसम्। मुञ्च मुञ्च महाभाग सतीां परपररग्रहम्॥ ८॥ इन्र उवाच आस्तेऽस्या जिरे वीयथमप्रवषह्यां सुरद्प्रवषः । आस्यताां यावत्प्रसवां मोक्ष्येऽथथपदवीां गतः ॥ ९॥ नारद उवाच अयां तननष्कनल्बषः साक्षान्महाभागवतो महान्। त्वया न प्राप्स्यते सांस्थामनन्तानुचरो बली ॥ १०॥ सप्तमोऽध्यायः - ७
  • 77. इत्युततस्ताां प्रवहायेन्रो देवषेमाथनयन्वचः । अनन्तप्रप्रयभतत्यैनाां पररक्रम्य हदवां ययौ ॥ ११॥ ततो नो मातरमृप्रषः समानीय तनजाश्रमम ्। आश्वास्येहोष्यताां वत्से यावत्ते भतुथरागमः ॥ १२॥ तथेत्यवात्सीद्देवषेरनन्त साप्यक ु तोभया । यावद्दैत्यपततघोरात्तपसो न न्यवतथत ॥ १३॥ ऋप्रषां पयथचरत्तत्र भतत्या परमया सती । अन्तवथत्नी स्वगभथस्य क्षेमायेच्छाप्रसूतये ॥ १४॥ ऋप्रषः कारुणणकस्तस्याः प्रादादुभयमीश्वरः । धमथस्य तत्त्वां ज्ञानां च मामप्युद्हदश्य तनमथलम ्॥ १५॥ सप्तमोऽध्यायः - ७
  • 78. तत्तु कालस्य दीघथत्वात्स्त्रीत्वान्मातुनस्तरोदधे । ऋप्रषणानुगृहीतां माां नाधुनाप्यजहात्स्मृततः ॥ १६॥ भवतामप्रप भूयान्मे यहद श्रद्दधते वचः । वैशारदी धीः श्रद्धातः स्त्रीबालानाां च मे यथा ॥ १७॥ जन्माद्याः षडडमे भावा दृष्टा देहस्य नात्मनः । फलानाभमव वृक्षस्य कालेनेश्वरमूततथना ॥ १८॥ आत्मा तनत्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः । अप्रवक्रक्रयः स्वदृग्हेतुव्याथपकोऽसङ्ग्यनावृतः ॥ १९॥ एतैद्थवादशभभप्रवथद्वानात्मनो लक्षणैः परैः । अहां ममेत्यसद्भावां देहादौ मोहजां त्यजेत्॥ २०॥ सप्तमोऽध्यायः - ७
  • 79. स्वणं यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभभज्ञ आप्नुयात्। क्षेत्रेषु देहेषु तथात्मयोगै- रध्यात्मप्रवद्रह्मगततां लभेत ॥ २१॥ अष्टौ प्रकृ तयः प्रोततास्त्रय एव हह तद्गुणाः । प्रवकाराः षोडशाचायैः पुमानेकः समन्वयात्॥ २२॥ देहस्तु सवथसङ्घातो जगत्तस्थुररतत द्प्रवधा । अत्रैव मृग्यः पुरुषो नेतत नेतीत्यतत्त्यजन्॥ २३॥ अन्वयव्यततरेक े ण प्रववेक े नोशतात्मना । सगथस्थानसमाम्नायैप्रवथमृशद्भभरसत्वरैः ॥ २४॥ सप्तमोऽध्यायः - ७
  • 80. बुद्धेजाथगरणां स्वप्नः सुषुनप्तररतत वृत्तयः । ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥ २५॥ एभभनस्त्रवणैः पयथस्तैबुथद्थधभेदैः क्रक्रयोद्भवैः । स्वरूपमात्मनो बुध्येद्गन्धैवाथयुभमवान्वयात् ॥ २६॥ एतद्द्वारो हह सांसारो गुणकमथतनबन्धनः । अज्ञानमूलोऽपाथोऽप्रप पुांसः स्वप्न इवेष्यते ॥ २७॥ तस्माद्भवद्भभः कतथव्यां कमथणाां त्रत्रगुणात्मनाम ्। बीजतनहथरणां योगः प्रवाहोपरमो थधयः ॥ २८॥ तत्रोपायसहस्राणामयां भगवतोहदतः । यदीश्वरे भगवतत यथा यैरञ्जसा रततः ॥ २९॥ सप्तमोऽध्यायः - ७
  • 81. गुरुशुश्रूषया भतत्या सवथलब्धापथणेन च । सङ्गेन साधुभततानामीश्वराराधनेन च ॥ ३०॥ श्रद्धया तत्कथायाां च कीतथनैगुथणकमथणाम्। तत्पादाम्बुरुहध्यानात्तनल्लङ्गेक्षाहथणाहदभभः ॥ ३१॥ हररः सवेषु भूतेषु भगवानास्त ईश्वरः । इतत भूतातन मनसा कामैस्तैः साधु मानयेत्॥ ३२॥ एवां तननजथतषड्वगैः क्रक्रयते भनततरीश्वरे । वासुदेवे भगवतत यया सांलभते रततम्॥ ३३॥ तनशम्य कमाथणण गुणानतुल्यान् वीयाथणण लीलातनुभभः कृ तातन । यदाततहषोत्पुलकाश्रुगद्गदां प्रोत्कण्ि उद्गायतत रौतत नृत्यतत ॥ ३४॥ सप्तमोऽध्यायः - ७
  • 82. यदा ग्रहग्रस्त इव तवथचद्धस- त्याक्रन्दते ध्यायतत वन्दते जनम्। मुहुः श्वसन्वनतत हरे जगत्पते नारायणेत्यात्ममततगथतत्रपः ॥ ३५॥ तदा पुमान्मुततसमस्तबन्धन- स्तद्भावभावानुकृ ताशयाकृ ततः । तनदथग्धबीजानुशयो महीयसा भनततप्रयोगेण समेत्यधोक्षजम्॥ ३६॥ अधोक्षजालम्भभमहाशुभात्मनः शरीररणः सांसृततचक्रशातनम्। तद्रह्मतनवाथणसुिां प्रवदुबुथधास्ततो भजध्वां हृदये हृदीश्वरम्॥ ३७॥ सप्तमोऽध्यायः - ७
  • 83. कोऽततप्रयासोऽसुरबालका हरे- रुपासने स्वे हृहद तछरवत्सतः । स्वस्यात्मनः सख्युरशेषदेहहनाां सामान्यतः क्रकां प्रवषयोपपादनैः ॥ ३८॥ रायः कलत्रां पशवः सुतादयो गृहा मही क ु ञ्जरकोशभूतयः । सवेऽथथकामाः क्षणभङ्गुरायुषः क ु वथनन्त मत्यथस्य क्रकयनत्प्रयां चलाः ॥ ३९॥ एवां हह लोकाः क्रतुभभः कृ ता अमी क्षतयष्णवः साततशया न तनमथलाः । तस्माददृष्टश्रुतदूषणां परां भतत्यैकयेशां भजतात्मलब्धये ॥ ४०॥ सप्तमोऽध्यायः - ७
  • 84. यदध्यथ्येह कमाथणण प्रवद्वन्मान्यसकृ न्नरः । करोत्यतो प्रवपयाथसममोघां प्रवन्दते फलम ्॥ ४१॥ सुिाय दुःिमोक्षाय सङ्कल्प इह कभमथणः । सदाऽऽप्नोतीहया दुःिमनीहायाः सुिावृतः ॥ ४२॥ कामान्कामयते काम्यैयथदथथभमह पूरुषः । स वै देहस्तु पारतयो भङ्गुरो यात्युपैतत च ॥ ४३॥ क्रकमु व्यवहहतापत्यदारागारधनादयः । राज्यकोशगजामात्यभृत्याप्ता ममतास्पदाः ॥ ४४॥ क्रकमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः । अनथैरथथसङ्काशैतनथत्यानन्दमहोदधेः ॥ ४५॥ सप्तमोऽध्यायः - ७
  • 85. तनरूप्यताभमह स्वाथथः क्रकयान ्देहभृतोऽसुराः । तनषेकाहदष्ववस्थासु नतलश्यमानस्य कमथभभः ॥ ४६॥ कमाथण्यारभते देही देहेनात्मानुवततथना । कमथभभस्तनुते देहमुभयां त्वप्रववेकतः ॥ ४७॥ तस्मादथाथश्च कामाश्च धमाथश्च यदपाश्रयाः । भजतानीहयाऽऽत्मानमनीहां हररमीश्वरम ्॥ ४८॥ सवेषामप्रप भूतानाां हरररात्मेश्वरः प्रप्रयः । भूतैमथहद्भभः स्वकृ तैः कृ तानाां जीवसांक्षज्ञतः ॥ ४९॥ देवोऽसुरो मनुष्यो वा यक्षो गन्धवथ एव च । भजन्मुक ु न्दचरणां स्वनस्तमान्स्याद्यथा वयम ्॥ ५०॥ सप्तमोऽध्यायः - ७
  • 86. नालां द्प्रवजत्वां देवत्वमृप्रषत्वां वासुरात्मजाः । प्रीणनाय मुक ु न्दस्य न वृत्तां न बहुज्ञता ॥ ५१॥ न दानां न तपो नेज्या न शौचां न व्रतातन च । प्रीयतेऽमलया भतत्या हरररन्यद्प्रवडम्बनम ्॥ ५२॥ ततो हरौ भगवतत भनततां क ु रुत दानवाः । आत्मौपम्येन सवथत्र सवथभूतात्मनीश्वरे ॥ ५३॥ दैतेया यक्षरक्षाांभस नस्त्रयः शूरा व्रजौकसः । िगा मृगाः पापजीवाः सनन्त ह्यच्युतताां गताः ॥ ५४॥ एतावानेव लोक े ऽनस्मन्पुांसः स्वाथथः परः स्मृतः । एकान्तभनततगोप्रवन्दे यत्सवथत्र तदीक्षणम्॥ ५५॥ इतत श्रीमद्भागवते महापुराणे पारमहांस्याां सांहहतायाां सप्तमस्कन्धे प्रह्लादावुचररते दैत्यपुत्रानुशासनां नाम सप्तमोऽध्यायः ॥ ७॥
  • 87. ॥ अष्टमोऽध्यायः - ८ ॥ नृशनंिस्तव:
  • 88. नारद उवाच अथ दैत्यसुताः सवे श्रुत्वा तदनुवणणथतम ्। जगृहुतनथरवद्यत्वान्नैव गुवथनुभशक्षक्षतम ्॥ १॥ अथाचायथसुतस्तेषाां बुद्थधमेकान्तसांनस्थताम ् । आलक्ष्य भीतस्त्वररतो राज्ञ आवेदयद्यथा ॥ २॥ श्रुत्वा तदप्रप्रयां दैत्यो दुःसहां तनयानयम ्। कोपावेशचलद्गात्रः पुत्रां हन्तुां मनो दधे ॥ ३॥ क्षक्षप्त्वा परुषया वाचा प्रह्लादमतदहथणम ्। आहेक्षमाणः पापेन ततरश्चीनेन चक्षुषा ॥ ४॥ प्रश्रयावनतां दान्तां बद्धाञ्जभलमवनस्थतम ् । सपथः पदाहत इव श्वसन्प्रकृ ततदारुणः ॥ ५॥
  • 89. हे दुप्रवथनीत मन्दात्मन्क ु लभेदकराधम । स्तब्धां मच्छासनोद्धूतां नेष्ये त्वाद्य यमक्षयम्॥ ६॥ क्र ु द्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः । तस्य मेऽभीतवन्मूढ शासनां क्रकां बलोऽत्यगाः ॥ ७॥ प्रह्लाद उवाच न क े वलां मे भवतश्च राजन् स वै बलां बभलनाां चापरेषाम्। परेऽवरेऽमी नस्थरजङ्गमा ये रह्मादयो येन वशां प्रणीताः ॥ ८॥
  • 90. स ईश्वरः काल उरुक्रमोऽसा- वोजःसहःसत्त्वबलेनन्रयात्मा । स एव प्रवश्वां परमः स्वशनततभभः सृजत्यवत्यप्रत्त गुणत्रयेशः ॥ ९॥ जह्यासुरां भावभममां त्वमात्मनः समां मनो धत्स्व न सनन्त प्रवद्प्रवषः । ऋतेऽनजतादात्मन उत्पथनस्थता- त्तद्थध ह्यनन्तस्य महत्समहथणम्॥ १०॥ दस्यून्पुरा षण्न प्रवनजत्य लुम्पतो मन्यन्त एक े स्वनजता हदशो दश । नजतात्मनो ज्ञस्य समस्य देहहनाां साधोः स्वमोहप्रभवाः क ु तः परे ॥ ११॥
  • 91. हहरण्यकभशपुरुवाच व्यततां त्वां मतुथकामोऽभस योऽततमात्रां प्रवकत्थसे । मुमूषूथणाां हह मन्दात्मन्ननुस्युप्रवथप्लवा थगरः ॥ १२॥ यस्त्वया मन्दभाग्योततो मदन्यो जगदीश्वरः । तवासौ यहद स सवथत्र कस्मात्स्तम्भे न दृश्यते ॥ १३॥ सोऽहां प्रवकत्थमानस्य भशरः कायाद्धराभम ते । गोपायेत हररस्त्वाद्य यस्ते शरणमीनप्सतम ्॥ १४॥ एवां दुरुततैमुथहुरदथयन्रुषा सुतां महाभागवतां महासुरः । िड्गां प्रगृह्योत्पतततो वरासना- त्स्तम्भां तताडाततबलः स्वमुनष्टना ॥ १५॥

Notes de l'éditeur

  1. Ch-1-210 Ch-2-058 Ch-3-051 Ch-4-029 Ch-5-027 Ch-6-044 Ch-7-017 Ch-8-007 (Ch-1 to Ch-8{448Slokas})
  2. Ch-1-210 Ch-2-058 Ch-3-051 Ch-4-029 Ch-5-027 Ch-6-044 Ch-7-017 Ch-8-007