SlideShare une entreprise Scribd logo
1  sur  7
स्वागतम्।
बाणोच्छिष्टम ् जगत्सववम ्।
• बाणस्य़ पिता - नोणः
• माता - सरस्वत््ाः वरदिुत्रः
• बाणस्् कालघट्टः -A.D 7th century
• बाणस्् कृ त्ः -कादंबरी,हर्वचररतम्,
पवर्मबाणलीला ,
अजुवनचररतम ् ,
देवीशतकम ् ।
रचनावैशशष्ट््म्।
• िाञ्चाली पि्ः।
• शब्दार्व्ोः समोगुम्फः िाञ्चालीरीततररष््ते ।
• वर्ण्ववस्त्वनुरूिः िदपवन््ासपवलासः।
• शब्दसम्िपतः ।
• कादंबरी सवोत्कृ ष्टा रचना ।
• बाणोच्छिष्टम्जगत्सववशमततपवर््े अस््
कपवत्वशच््तः,गद््वैशशष्ट्म ्।
• िकृ ततवणवनम ्।
• अनुिासपवन््ासम ्।
• उिमाद््लङ्कारि्ोगचातु्वम ्।
• हृद्िक्षःसवोत्कृ ष्टम ् ।
• संस्कृ तगद््काव््े अद्पवती्ः,लेखकः,कपवश्च
भवतत।
• ओजःसमासभु्स्त्वम ् एतत् गद््स्् जीपवतम ्।
• समासबहुलता।
• अस्् ग्रन्र्ाध्््ने अनुवाचकाः आहाराददकमपि
पवस्मरे्ुः।
• कादंबरीरसज्ञानानां आहाराददकमपि पवस्मरे्ुः।
• बाणस्तु िञ्चाननः।
• बाणोच्छिष्टम ् जगत्सववम ् इत््ुच््तः बाणस््
िर्ा िकट्तत।
समाप्तम ्।

Contenu connexe

Plus de gctesivani (20)

Raj lekshmi lesson plan
Raj lekshmi lesson planRaj lekshmi lesson plan
Raj lekshmi lesson plan
 
Vinci lesson plan .
Vinci lesson plan .Vinci lesson plan .
Vinci lesson plan .
 
Powerpoint pdf vincy
Powerpoint pdf vincyPowerpoint pdf vincy
Powerpoint pdf vincy
 
Keertanappt
KeertanapptKeertanappt
Keertanappt
 
Mural paintingppt sreeragi
Mural paintingppt sreeragiMural paintingppt sreeragi
Mural paintingppt sreeragi
 
ppt reshma
ppt reshmappt reshma
ppt reshma
 
Shilna lesson plan
Shilna lesson planShilna lesson plan
Shilna lesson plan
 
स्वागतंshilna ppt
स्वागतंshilna pptस्वागतंshilna ppt
स्वागतंshilna ppt
 
Presentationgreeshma
PresentationgreeshmaPresentationgreeshma
Presentationgreeshma
 
Greeshma ppt
Greeshma pptGreeshma ppt
Greeshma ppt
 
Greeshma
GreeshmaGreeshma
Greeshma
 
Presentationgreeshma
PresentationgreeshmaPresentationgreeshma
Presentationgreeshma
 
Presentationgreeshma
PresentationgreeshmaPresentationgreeshma
Presentationgreeshma
 
भगद्गीत.reshma.n.s
भगद्गीत.reshma.n.sभगद्गीत.reshma.n.s
भगद्गीत.reshma.n.s
 
Lesson plan saranya
Lesson plan saranyaLesson plan saranya
Lesson plan saranya
 
Reshma lessonplan
Reshma lessonplanReshma lessonplan
Reshma lessonplan
 
Presentation saranya
Presentation saranyaPresentation saranya
Presentation saranya
 
Presentation santhi
Presentation santhiPresentation santhi
Presentation santhi
 
santhi krishna ppt
santhi krishna pptsanthi krishna ppt
santhi krishna ppt
 
Sajithaaaaaa lesson plan
Sajithaaaaaa lesson planSajithaaaaaa lesson plan
Sajithaaaaaa lesson plan
 

Sarva sajitha

  • 3. • बाणस्य़ पिता - नोणः • माता - सरस्वत््ाः वरदिुत्रः • बाणस्् कालघट्टः -A.D 7th century • बाणस्् कृ त्ः -कादंबरी,हर्वचररतम्, पवर्मबाणलीला , अजुवनचररतम ् , देवीशतकम ् ।
  • 4. रचनावैशशष्ट््म्। • िाञ्चाली पि्ः। • शब्दार्व्ोः समोगुम्फः िाञ्चालीरीततररष््ते । • वर्ण्ववस्त्वनुरूिः िदपवन््ासपवलासः। • शब्दसम्िपतः । • कादंबरी सवोत्कृ ष्टा रचना । • बाणोच्छिष्टम्जगत्सववशमततपवर््े अस्् कपवत्वशच््तः,गद््वैशशष्ट्म ्।
  • 5. • िकृ ततवणवनम ्। • अनुिासपवन््ासम ्। • उिमाद््लङ्कारि्ोगचातु्वम ्। • हृद्िक्षःसवोत्कृ ष्टम ् । • संस्कृ तगद््काव््े अद्पवती्ः,लेखकः,कपवश्च भवतत। • ओजःसमासभु्स्त्वम ् एतत् गद््स्् जीपवतम ्। • समासबहुलता।
  • 6. • अस्् ग्रन्र्ाध्््ने अनुवाचकाः आहाराददकमपि पवस्मरे्ुः। • कादंबरीरसज्ञानानां आहाराददकमपि पवस्मरे्ुः। • बाणस्तु िञ्चाननः। • बाणोच्छिष्टम ् जगत्सववम ् इत््ुच््तः बाणस्् िर्ा िकट्तत।